ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

                     83. 9. Maṭṭhakuṇḍalīvimānavaṇṇanā
     alaṅkato maṭṭhakuṇḍalīti maṭṭhakuṇḍalīvimānaṃ. Tassa kā uppatti? bhagavā
sāvatthiyaṃ viharati jetavane. Tena samayena sāvatthivāsī eko brāhmaṇo addho 2-
mahaddhano mahābhogo assaddho appasanno micchādiṭṭhiko kassaci kiñci na deti,
adānato eva "adinnapubbako"ti paññāyittha. So micchādiṭṭhibhāvena ca luddha-
bhāvena tathāgataṃ vā tathāgatasāvakaṃ vā daṭṭhumpi na icchati. Maṭṭhakuṇḍaliṃ 3- nāma
attano puttañca sikkhāpesi "tāta tayā samaṇo gotamo tassa sāvakā ca
na upasaṅkamitabbā na daṭṭhabbā"ti. Sopi tathā akāsi. Athassa putto gilāno
ahosi, brāhmaṇo dhanakkhayabhayena bhesajjaṃ na kāresi, roge pana vaḍḍhiteva vejje
pakkositvā dassesi. Vejjā tassa sarīraṃ oloketvā "atekiccho"ti taṃ ñatvā
@Footnote: 1 ka. anussavanattho  2 ka. aḍḍho  3 Sī. maṭṭakuṇḍaliṃ

--------------------------------------------------------------------------------------------- page380.

Pakkamiṃsu. Brāhmaṇo "putte abbhantare mate nīharaṇaṃ dukkhan"ti puttaṃ gahetvā 1- bahidvārakoṭṭhake nipajjāpesi. Bhagavā rattiyā paccūsasamaye mahākaruṇāsamāpattito vuṭṭhāya lokaṃ olokento addasa maṭṭhakuṇḍalīmāṇavaṃ khīṇāyukaṃ tadaheva cavanadhammaṃ, nirayasaṃvattanikañcassa kammaṃ katokāsaṃ. "sace panāhaṃ tattha gamissāmi, so mayi cittaṃ pasādetvā devaloke nibbattitvā pitaraṃ āḷāhane rodamānaṃ upagantvā saṃvejessati, evaṃ so ca tassa pitā ca mama santikaṃ āgamissati, mahājanakāyo sannipatissati tattha mayā dhamme desite mahādhammābhisamayo bhavissatī"ti evaṃ pana ñatvā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya mahatā bhikkhusaṃghena saddhiṃ sāvatthiṃ piṇḍāya paviṭṭho maṭṭhakuṇḍalīmāṇavassa pitu gehasamīpe ṭhatvā chabbaṇṇabuddharaṃsiyo vissajjesi. Tā disvā māṇavo "kimetan"ti ito cito ca vilokento addasa bhagavantaṃ dantaṃ guttaṃ santindriyaṃ dvattiṃsāya mahāpurisalakkhaṇehi asītiyā anubyañjanehi byāmappabhāya ketumālāya ca vijjotamānaṃ anupamāya buddhasiriyā acinteyyena buddhānubhāvena virocamānaṃ. Disvā tassa etadahosi "buddho nu kho bhagavā idhānuppatto, yassāyaṃ rūpasampadā attano tejasā sūriyampi abhibhavati kantabhāvena candimaṃ upasantabhāvena sabbepi samaṇabrāhmaṇe, upasamena nāma ettheva bhavitabbaṃ, ayameva ca maññe imasmiṃ loke aggapuggalo, mameva ca anukampāya idhānuppatto"ti buddhārammaṇāya pītiyā nirantaraṃ phuṭasarīro 2- anappakaṃ pītisomanassaṃ paṭisaṃvedento pasannacitto añjaliṃ paggayha nipajji. Taṃ disvā bhagavā "alaṃ imassa ettakena 3- saggūpapattiyā"ti pakkāmi. Sopi taṃ pītisomanassaṃ avijjahantova kālaṃ katvā tāvatiṃsesu dvādasayojanike kanakavimāne 4- nibbatti. Pitā panassa sarīrasakkāraṃ karitvā 5- dutiyadivase paccūsavelāyaṃ @Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati 2 ka. phuṭṭhasarīro 3 Sī.,i. ettakaṃ 4 cha.Ma. vimāne @5 ka. kāretvā

--------------------------------------------------------------------------------------------- page381.

Āḷāhanaṃ gantvā "hā hā 1- maṭṭhakuṇḍali, hā hā 1- maṭṭhakuṇḍalī"ti paridevamāno āḷāhanaṃ anuparikkamanto rodati. Devaputto attano vibhavasampattiṃ 2- oloketvā "kuto nu kho ahaṃ idhāgato kiñci kammaṃ katvā"ti upadhārento attano purimattabhāvaṃ ñatvā tattha ca maraṇakāle bhagavati pavattitaṃ cittappasādaṃ manoharaṃ añjalikaraṇamattaṃ disvā "aho mahānubhāvā buddhā bhagavanto"ti sātisayaṃ tathāgate sañjātappasāda- bahumāno "adinnapubbakabrāhmaṇo nu kho kiṃ karotī"ti upadhārento āḷāhane rodamānaṃ disvā "ayaṃ mayhaṃ pubbe bhesajjamattampi akatvā idāni niratthakaṃ āḷāhane rodati, handa naṃ saṃvejetvā kusale patiṭṭhāpessāmī"ti devalokato āgantvā maṭṭhakuṇḍalīrūpena rodamāno "hā hā 1- canda, hā hā 1- sūriyā"ti bāhā paggayha kandanto pitu samīpe aṭṭhāsi. Atha naṃ brāhmaṇo "ayaṃ maṭṭhakuṇḍalī āgato"ti cintetvā gāthāya ajjhabhāsi:- [1207] "alaṅkato maṭṭhakuṇḍalī māladhārī 3- haricandanussado bāhā paggayha kandasi vanamajjhe kiṃ dukkhito tuvan"ti. Tattha alaṅkatoti vibhūsito. Maṭṭhakuṇḍalīti sarīrappadesassa aghaṃsanatthaṃ mālālatādayo adassetvā maṭṭhākāreneva 4- katakuṇḍalo. Atha vā maṭṭhakuṇḍalīti visuddhakuṇḍalo, tāpetvā jātihiṅgulikāya majjitvā dhovitvā sūkaralomena majjitakuṇḍaloti attho. Māladhārīti mālaṃ dhārento, pilandhitamāloti attho. Haricandanussadoti rattacandanena sabbaso anulittagatto. Kinti pucchāvacanaṃ. Dukkhi- toti dukkhappatto. Kiṃ dukkhitoti vā ekameva padaṃ, kena dukkhena dukkhitoti attho. @Footnote: 1 Sī.,i. hā 2 Ma. vibhavasampadaṃ @3 mālābhārī dhamMa.A. 1/2/26 (syā) 4 Sī. maṭṭākāreneva

--------------------------------------------------------------------------------------------- page382.

Atha naṃ devaputto āha:- [1208] "sovaṇṇamayo pabhassaro uppanno rathapañjaro mama tassa cakkayugaṃ na vindāmi tena dukkhena jahāmi 1- jīvitan"ti. Atha naṃ brāhmaṇo āha:- [1209] "sovaṇṇamayaṃ maṇimayaṃ lohitakamayaṃ atha rūpiyamayaṃ ācikkha 2- me bhaddamāṇava cakkayugaṃ paṭipādayāmi te"ti. Taṃ sutvā māṇavo "ayaṃ puttassa bhesajjaṃ akatvā puttapatirūpakaṃ maṃ disvā rodanto `suvaṇṇādimayaṃ rathacakkaṃ karomī'ti vadati, hotu niggaṇhissāmi nan"ti cintetvā "kīva mahantaṃ me cakkayugaṃ karissasī"ti vatvā "yāva mahantaṃ ākaṅkhasī"ti vutte "candimasūriyehi me attho, te me dehī"ti yācanto:- [1210] "so māṇavo tassa pāvadi candasūriyā ubhayettha dissare sovaṇṇamayo ratho mama tena cakkayugena sobhatī"ti. Atha naṃ brāhmaṇo āha:- @Footnote: 1 Sī. jahissaṃ, i.,ka. jahissāmi 2 i. ācikkhatha

--------------------------------------------------------------------------------------------- page383.

[1211] "bālo kho tvaṃ asi māṇava yo tvaṃ patthayase apatthiyaṃ maññāmi tuvaṃ marissasi na hi tvaṃ lacchasi candasūriye"ti. Atha naṃ māṇavo "kiṃ pana paññāyamānassatthāya rodanto bālo hoti, udāhu apaññāyamānassā"ti vatvā:- [1212] "gamanāgamanampi dissati vaṇṇadhātu ubhayattha vīthiyā peto 1- kālakato na dissati ko nidha kandataṃ bālyataro"ti. Taṃ sutvā brāhmaṇo "yuttaṃ esa vadatī"ti sallakkhetvā:- [1213] "saccaṃ kho vadesi māṇava ahameva kandataṃ bālyataro candaṃ viya dārako rudaṃ petaṃ kālakatābhipatthayin"ti vatvā tassa kathāya 2- nissoko hutvā māṇavassa thutiṃ karonto imā gāthā abhāsi:- [1214] "ādittaṃ vata maṃ santaṃ ghatasittaṃva pāvakaṃ vārinā viya osiñcaṃ 3- sabbaṃ nibbāpaye daraṃ. @Footnote: 1 Sī.,ka. peto pana 2 i. tassā gāthāya 3 Ma. osiñci

--------------------------------------------------------------------------------------------- page384.

[1215] Abbahī 1- vata me sallaṃ sokaṃ hadayanissitaṃ yo me sokaparetassa puttasokaṃ apānudi. [1216] Svāhaṃ abbūḷhasallosmi sītibhūtosmi nibbuto na socāmi na rodāmi tava sutvāna māṇavā"ti. #[1208-10] Tattha rathapañjaroti rathūpatthaṃ. Na vindāmīti na labhāmi. Bhaddamāṇavāti ālapanaṃ. Paṭipādayāmīti sampādetvā dadāmi, mā cakkayugābhāvena jīvitaṃ pajahīti adhippāyo. Ubhayettha dissareti ubhopi ettha candasūriyā ākāse dissanti. Yakāro padasandhikaro, ubhaye etthāti vā padavibhāgo. #[1212] Gamanāgamananti divase divase ogamanuggamanavasena candasūriyānaṃ gamanañca āgamanañca dissati. "gamanogamanan"tipi pāḷi, uggamanaṃ ogamanañcāti attho. Vaṇṇadhātūti sītibhāvavisiṭṭhā kantabhāvabhāsurā, uṇhabhāvavisiṭṭhā tikkha- bhāvabhāsurā ca vaṇṇanibhā. Ubhayatthāti cande ca sūriye cāti dvīsupi vaṇṇadhātu dissatīti yojetabbaṃ. Vīthiyāti pavattanavīthiyaṃ ākāse, nāgavīthiyādivīthiyaṃ vā. "ubhayetthā"tipi pāṭho, ubhaye 2- etthāti padavisandhi. Bālyataroti bālataro atisayena bālo. #[1213] Imaṃ pana kathaṃ sutvā "alabbhanīyavatthuṃ vatāhaṃ patthetvā kevalaṃ sokagginā dayhāmi, 3- kiṃ me niratthakena anayabyasanenā"ti paṭisaṅkhāne aṭṭhāsi. Atha devaputto maṭṭhakuṇḍalīrūpaṃ paṭisaṃharitvā attano dibbarūpeneva aṭṭhāsi, brāhmaṇo pana taṃ anoloketvā 4- māṇavavohāreneva voharanto "saccaṃ kho vadesi māṇavā"tiādimāha. Tattha candaṃ viya dārako rudanti candaṃ abhipatthayaṃ @Footnote: 1 i. abbuḷhi 2 i. ubhayā 3 Sī. ādayhāmi 4 Ma. anuviloketvā

--------------------------------------------------------------------------------------------- page385.

Rudanto dārako viyāti attho. Kālakatābhipatthayinti kālakataṃ abhipatthayiṃ. "abhipatthayan"tipi pāṭho. #[1214-5] Ādittanti sokagginā ādittaṃ. Nibbāpaye daranti nibbāpayi darathaṃ sokapariḷāhaṃ. Abbahīti uddhari. 1- Atha brāhmaṇo sokaṃ vinodetvā attano upadesadāyakaṃ dibbarūpena ṭhitaṃ disvā "ko nāma tvan"ti pucchanto:- [1217] "devatā nusi gandhabbo adu sakko purindado ko vā tvaṃ kassa vā putto kathaṃ jānemu taṃ mayan"ti. Gāthamāha. 2- Sopi tassa:- [1218] "yañca kandasi yañca rodasi puttaṃ āḷāhane sayaṃ dahitvā svāhaṃ kusalaṃ karitvā kammaṃ tidasānaṃ sahabyataṃ gato"ti attānaṃ kathesi. 3- Tattha yañca kandasi yañca rodasīti yaṃ tava puttaṃ maṭṭhakuṇḍaliṃ uddissa rodasi, assūni muñcasi. Atha naṃ brāhmaṇo āha:- [1219] "appaṃ vā bahuṃ vā nāddasāma dānaṃ dadantassa sake agāre uposathakammaṃ vā tādisaṃ kena kammena gatosi devalokan"ti. @Footnote: 1 ka. abbuhi uddhari 2 cha.Ma. āha 3 ka. byākāsi

--------------------------------------------------------------------------------------------- page386.

Tattha "uposathakammaṃ vā tādisaṃ nāddasāmā"ti yojanā. Atha naṃ māṇavo āha:- [1220] "ābādhikohaṃ dukkhito gilāno āturarūpomhi sake nivesane buddhaṃ vigatarajaṃ vitiṇṇakaṅkhaṃ addakkhiṃ sugataṃ anomapaññaṃ. [1221] Svāhaṃ muditamano pasannacitto añjaliṃ akariṃ tathāgatassa tāhaṃ kusalaṃ karitvāna kammaṃ tidasānaṃ sahabyataṃ gato"ti. #[1220-21] Tattha ābādhikoti ābādhasamaṅgī. Dukkhitoti teneva ābādhika- bhāvena jātadukkho. Gilānoti gilāyamānoti attho. Āturarūpoti dukkhavedanā- bhitunnakāyo. Vigatarajanti vigatarāgādirajaṃ. Vitiṇṇakaṅkhanti sabbaso saṃsayānaṃ samucchinnattā tiṇṇavicikicchaṃ. Anomapaññanti paripuṇṇapaññaṃ, sabbaññunti attho. Akarinti akāsiṃ. Tāhanti taṃ ahaṃ. Evaṃ tasmiṃ kathenteyeva 1- brāhmaṇassa sakalasarīraṃ pītiyā paripūri. So taṃ pītiṃ pavedento:- [1222] "acchariyaṃ vata abbhutaṃ vata añjalikammassa ayamīdiso vipāko ahampi muditamano pasannacitto ajjeva buddhaṃ saraṇaṃ vajāmī"ti āha. @Footnote: 1 Sī. kathente kathenteyeva

--------------------------------------------------------------------------------------------- page387.

Tattha anabhiṇhappavattitāya accharaṃ paharituṃ yogganti 1- acchariyaṃ, abhūta- pubbatāya abbhutaṃ. Ubhayenapi vimhayāvahataṃyeva dassetvā 2- "ahampi muditamano pasannacitto, ajjeva buddhaṃ saraṇaṃ vajāmī"ti āha. Atha naṃ devaputto saraṇagamane sīlasamādāne ca niyojento:- [1223] "ajjeva buddhaṃ saraṇaṃ vajāhi dhammañca saṃghañca pasannacitto tatheva sikkhāya padāni pañca akhaṇḍaphullāni samādiyassu. [1224] Pāṇātipātā viramassu khippaṃ loke adinnaṃ parivajjayassu amajjapo mā 3- ca musā bhaṇāhi sakena dārena na hohi tuṭṭho"ti gāthādvayamāha. #[1223] Tattha tathevāti yathā pasannacitto "sammāsambuddho bhagavā"ti buddhaṃ saraṇaṃ vajesi, tatheva "svākkhāto dhammo, suppaṭipanno saṃgho"ti pasannacitto dhammañca saṃghañca saraṇaṃ vajāhi. Yathā vā pasannacitto ratanattayaṃ saraṇaṃ vajesi, tatheva "ayaṃ ekaṃsato diṭṭheva dhamme abhisamparāyañca hitasukhāvaho"ti pasanna- citto sikkhāya adhisīlasikkhāya padāni koṭṭhāsabhūtāni adhicittaadhipaññāsikkhāya vā upāyabhūtāni pañcasīlāni avikopanato ca asaṅkilissanato ca akhaṇḍaphullāni samādiyassu, samādāya vattassūti attho. @Footnote: 1 Ma. accharāpaharaṇayogganti 2 i. dasseti 3 Ma. no

--------------------------------------------------------------------------------------------- page388.

Evaṃ devaputtena saraṇagamane sīlasamādāne ca niyojito brāhmaṇo tassa vacanaṃ sirasā sampaṭicchanto:- [1225] "atthakāmosi me yakkha hitakāmosi devate karomi tuyhaṃ vacanaṃ tvamasi ācariyo mamā"ti gāthaṃ vatvā tattha patiṭṭhahanto:- [1226] "upemi saraṇaṃ buddhaṃ dhammañcāpi anuttaraṃ saṃghañca naradevassa gacchāmi saraṇaṃ ahaṃ. [1227] Pāṇātipātā viramāmi khippaṃ loke adinnaṃ parivajjayāmi amajjapo no ca musā bhaṇāmi sakena dārena ca homi tuṭṭho"ti gāthādvayamāha. Tampi suviññeyyameva. Tato devaputto "kataṃ mayā brāhmaṇassa kattabbayuttakaṃ, idāni sayameva bhagavantaṃ upasaṅkamissatī"ti tattheva antaradhāyi. Brāhmaṇopi kho bhagavati sañjāta- pasādabahumāno devatāya ca codiyamāno "samaṇaṃ gotamaṃ upasaṅkamissāmī"ti vihārābhimukho gacchati. Taṃ disvā mahājano "ayaṃ brāhmaṇo ettakaṃ kālaṃ tathāgataṃ anupasaṅkamitvā ajja puttasokena upasaṅkamati, kīdisī nu kho dhammadesanā bhavissatī"ti taṃ anubandhi. Brāhmaṇo bhagavantaṃ upasaṅkamitvā paṭisanthāraṃ katvā evamāha "sakkā nu kho bho gotama kiñci dānaṃ adatvā sīlaṃ vā arakkhitvā kevalaṃ tumhesu pasādamattena sagge nibbattitun"ti. "nanu brāhmaṇa ajja paccūsavelāyaṃ

--------------------------------------------------------------------------------------------- page389.

Maṭṭhakuṇḍalinā devaputtena attano devalokūpapattikāraṇaṃ tuyhaṃ kathitan"ti bhagavā avoca. Tasmiṃ khaṇe maṭṭhakuṇḍalīdevaputto saha vimānena āgantvā dissamānarūpo vimānato oruyha bhagavantaṃ abhivādetvā añjaliṃ paggayha ekamanataṃ aṭṭhāsi. Atha bhagavā tassaṃ parisati tena devaputtena katasucaritaṃ kathetvā parisāya cittakallataṃ ñatvā sāmukkaṃsikaṃ dhammadesanaṃ akāsi, desanāpariyosāne devaputto ca brāhmaṇo ca sannipatitaparisā cāti caturāsītiyā pāṇasahassānaṃ dhammābhisamayo ahosīti. Maṭṭhakuṇḍalīvimānavaṇṇanā niṭṭhitā. ------------------------


             The Pali Atthakatha in Roman Book 30 page 379-389. http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=7983&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=7983&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=83              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=2705              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=2817              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=2817              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]