ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

                     84. 10. Serīsakavimānavaṇṇanā
     suṇotha yakkhassa ca vāṇijāna cāti serīsakavimānaṃ. 1- Tassa kā uppatti?
bhagavati parinibbute āyasmā kumārakassapo pañcahi bhikkhusatehi saddhiṃ setabyanagaraṃ
sampatto tattha pāyāsirājaññaṃ attano santikaṃ upagataṃ viparītaggāhato vivecetvā
sammādassane patiṭṭhāpesi, so tato paṭṭhāya puññapasuto hutvā samaṇabrāhmaṇānaṃ
dānaṃ dento tattha akataparicayatāya asakkaccaṃ dānaṃ datvā aparabhāge kālaṃ
katvā cātumahārājikabhavane suññe serīsake 2- vimāne nibbatti.
     Atīte kira kassapassa bhagavato kāle eko khīṇāsavatthero aññatarasmiṃ
gāme piṇḍāya caritvā bahigāme devasikaṃ ekasmiṃ padese bhattakiccaṃ akāsi.
Taṃ disvā eko gopālako "ayyo sūriyātapena kilamatī"ti pasannacitto catūhi
sirīsathamkehi sākhāmaṇḍapaṃ katvā adāsi, maṇḍapassa samīpe sirīsarukkhaṃ ropesīti
ca vadanti. So kālaṃ katvā teneva puññakammena cātumahārājikesu nibbatti,
@Footnote: 1 Sī. serissakavimānaṃ  2 Sī. serissake

--------------------------------------------------------------------------------------------- page390.

Tassa purimakammassa sūcakaṃ vimānadvāre sirīsavanaṃ nibbatti vaṇṇagandhasampannehi pupphehi sabbakālaṃ upasobhamānaṃ, tena taṃ vimānaṃ "serīsakan"ti paññāyittha. So ca devaputto ekaṃ buddhantaraṃ devesu ceva manussesu ca saṃsaranto imasmiṃ buddhuppāde yasattherassa catūsu vimalādīsu gihisahāyesu gavampati 1- nāma hutvā bhagavato dhammadivāvihāraṃ gacchati. So aparabhāge pāyāsidevaputtaṃ tattha disvā "kosi tvaṃ āvuso"ti pucchitvā tena "ahaṃ bhante pāyāsirājañño idhūpapanno"ti vutte "nanu tvaṃ micchādiṭṭhiko viparītadassano kathamidhūpapanno"ti āha. Atha naṃ pāyāsidevaputto "ayyenamhi kumārakassapattherena micchādassanato vivecito, puññakiriyānaṃ asakkaccakāritāya 2- pana suññe vimāne nibbatto, sādhu bhante manussalokaṃ gatakāle mama parijanassa ārocetha `pāyāsirājañño asakkaccaṃ dānaṃ datvā suññaṃ serīsakavimānaṃ 3- upapanno, tumhe pana sakkaccaṃ puññāni katvā tatrūpapattiyā cittaṃ paṇidahathā"ti. Thero tassānukampāya tathā akāsi. Tepi therassa vacanaṃ sutvā tathā cittaṃ paṇidhāya puññāni katvā serīsake vimāne nibbattiṃsu. Serīsakadevaputtaṃ pana vessavaṇa- mahārājā marubhūmiyaṃ chāyūdakarahite magge maggapaṭipannānaṃ manussānaṃ amanussa- paripanthamocanatthaṃ maggarakkhakaṃ ṭhapesi. Atha aparena samayena aṅgamagadhavāsino vāṇijā sakaṭasahassaṃ bhaṇḍassa pūretvā sindhusovīradesaṃ gacchantā marukantāre divā uṇhabhayena maggaṃ appaṭipajjitvā rattiṃ nakkhattasaññāya maggaṃ paṭipajjiṃsu. Te maggamūḷhā hutvā aññaṃ disaṃ agamaṃsu, tesaṃ antare eko upāsako ahosi saddho pasanno sīlasampanno arahattappattiyā @Footnote: 1 Sī. gavampatī 2 ka. puññakiriyāya asakkacca katāya 3 Sī. suññe serīsakavimāne

--------------------------------------------------------------------------------------------- page391.

Upanissayasampanno mātāpitūnaṃ upaṭṭhānatthaṃ vaṇijjāya gato. Taṃ anuggaṇhanto serīsakadevaputto saha vimānena attānaṃ dassesi. Dassetvā ca pana "kasmā tumhe imaṃ chāyūdakarahitaṃ vālukākantāraṃ paṭipannā"ti pucchi. Te cassa tattha attano āgatappakāraṃ kathesuṃ, tadatthadīpanā devaputtassa ca vāṇijānañca vacanapaṭivacanagāthā honti. Ādito pana dve gāthā tāsaṃ sambandhadassanatthaṃ dhammasaṅgāhakehi ṭhapitā:- [1228] "suṇotha yakkhassa ca vāṇijāna ca samāgamo yattha tadā ahosi yathā kathaṃ itaritarena cāpi subhāsitaṃ tañca suṇātha sabbe. [1229] Yo so ahu rājā pāyāsi nāma 1- bhummānaṃ sahabyagato yasassī so modamānova sake vimāne amānuso mānuse ajjhabhāsī"ti. #[1228-9] Tattha suṇothāti savanāṇattikavacanaṃ. Yaṃ mayaṃ idāni bhaṇāma, tañca 2- suṇothāti. Yakkhassāti devassa. Devo hi manussānaṃ ekaccānaṃ devānañca pūjanīyabhāvato "yakkho"ti vuccati. Apica sakkopi cattāro mahārājānopi vessavaṇa- pārisajjāpi purisopi "yakkho"ti vuccati. Tathā hi "atibāḷhaṃ kho ayaṃ yakkho pamatto viharati, yannūnāhaṃ imaṃ yakkhaṃ saṃvejeyyan"tiādīsu 3- sakko "yakkho"ti vutto. "cattāro yakkhā khaggahatthā"tiādīsu mahārājāno. "santi hi bhante uḷārā yakkhā bhagavato appasannā"tiādīsu 4- vessavaṇapārisajjā. "ettāvatā yakkhassa @Footnote: 1 Sī. nāmo 2 cha.Ma. ca-saddo na dissati @3 Ma.mūla. 12/393/350 4 dī.pā. 11/276/169

--------------------------------------------------------------------------------------------- page392.

Suddhī"tiādīsu 1- puriso. Idha pana vessavaṇapārisajjo adhippeto. Vāṇijāna cāti gāthābandhasukhatthaṃ anunāsikalopaṃ katvā vuttaṃ. Samāgamoti samodhānaṃ. Yatthāti yasmiṃ vaṇṇupathe. Tadāti tasmiṃ maggamūḷhā hutvā gamanakāle. Itaritarena cāpīti itarītarañcāpi, idaṃ yathāti iminā yojetabbaṃ. Ayaṃ hettha attho:- serīsakadevaputtassa vāṇijānañca tadā yattha samāgamo ahosi, taṃ suṇātha, yathā vāpi tehi aññamaññaṃ subhāsitaṃ sulapitaṃ kathaṃ pavattitaṃ, tañca sabbe ohitacittā suṇāthāti. Bhummānanti bhummadevānaṃ. Idāni yakkhassa pucchāgāthāyo honti:- [1230] "vaṅke araññe amanussaṭṭhāne kantāre appodake appabhakkhe suduggame vaṇṇupathassa majjhe vaṅkaṃbhayā 2- naṭṭhamanā manussā. [1231] Nayidha phalā mūlamayā ca santi upādānaṃ natthi kuto'dha bhakkho aññatra paṃsūhi ca vālukāhi ca tattāti uṇhāhi ca dāruṇāhi ca. [1232] Ujjaṅgalaṃ tattamivaṃ kapālaṃ anāyasaṃ paralokena tulyaṃ luddānamāvāsamidaṃ purāṇaṃ bhūmippadeso abhisattarūPo. @Footnote: 1 khu.su. 25/483/425 2 Ma. dhaṅkaṃbhayā

--------------------------------------------------------------------------------------------- page393.

[1233] Atha tumhe kena vaṇṇena kimāsamānā imaṃ padesaṃ hi anupaviṭṭhā sahasā samecca lobhā bhayā atha vā sampamūḷhā"ti. #[1230] Tattha vaṅketi saṃsayaṭṭhāne. Yattha paviṭṭhānaṃ "jīvissāma nu kho, marissāma nu kho"ti jīvite saṃsayo hoti, tādise araññe. Amanussaṭṭhāneti amanussānaṃ pisācādīnaṃ sañcaraṇaṭṭhāne, manussānaṃ vā agocaraṭṭhāne. Kantāreti nirudake iriṇe, kaṃ tārenti nayanti etthāti hi kantāro, udakaṃ gahetvā taritabbaṭṭhānaṃ. Tenāha "appodake"ti. Appasaddo hettha abhāvattho "appiccho appanigghoso"tiādīsu 1- viya. Vaṇṇupathassa majjheti vālukākantāramajjheti attho. Vaṅkaṃbhayāti vaṅkehi bhītā. Vaṅkehi bhayaṃ etesanti "vaṅkabhayā"ti 2- vattabbe gāthāsukhatthaṃ sānunāsikaṃ katvā "vaṅkaṃbhayā"ti vuttaṃ. Idañca vālukākantārapavesanato pubbe tesaṃ uppannabhayaṃ sandhāya vuttaṃ. Naṭṭhamanāti maggasativippavāsena naṭṭhamānasā, maggamūḷhāti attho. Manussāti tesaṃ ālapanaṃ. #[1231] Idhāti imasmiṃ marukantāre. Phalāti ambajambutāla- nāḷikerādiphalāni na santīti yojanā. Mūlamayā cāti mūlāniyeva mūlamayā, vallikandādīni sandhāya vadati. Upādānaṃ natthīti kiñcāpi kiñci bhakkhaṃ natthi, upādānaṃ vā indhanaṃ, aggissa indhanamattampi natthi, kuto kena kāraṇena idha marukantāre bhakkho siyāti attho. Yaṃ pana atthi tattha, taṃ dassetuṃ "aññatra paṃsūhī"tiādi vuttaṃ. @Footnote: 1 aṅ.aṭṭhaka. 23/93,113/157,221 (syā), vi.cūḷa. 7/456/300 @2 Ma. dhaṅkaṃbhayāti dhaṅkehi bhītā, dhaṅkehi kākehi bhayaṃ etesanti dhaṅkabhayāti

--------------------------------------------------------------------------------------------- page394.

#[1232] Ujjaṅgalanti jaṅgalaṃ vuccati lūkhadhūsaro anudako bhūmippadeso, taṃ pana ṭhānaṃ jaṅgalatopi ukkaṃsena jaṅgalanti āha "ujjaṅgalan"ti. Tenāha "tattamivaṃ kapālan"ti tattaṃ ayokapālasadisanti attho. Gāthāsukhatthañcettha sānunāsikaṃ katvā vuttaṃ. Tattamiva icceva daṭṭhabbaṃ. Anāyasanti natthi ettha āyo sukhanti anāyaṃ, tato eva jīvitaṃ sīyati vināsetīti anāyasaṃ. Atha vā na āyasanti 1- anāyasaṃ. Paralokenāti narakena tulyaṃ. Narakaṃ hi sattānaṃ ekantānatthatāya parabhūto paṭisattubhūto lokoti visesato "paraloko"ti vuccati, samantato ayomayattā āyasañca, idaṃ pana tadabhāvato anāyasaṃ, mahato dukkhassa uppattiṭṭhānatāya paralokasadisanti dasseti, "anassayan"ti ca keci paṭhanti, sukhassa appatiṭṭhānabhūtanti attho. Luddānamāvāsamidaṃ purāṇanti idaṃ ṭhānaṃ cirakālato paṭṭhāya luddānaṃ dāruṇānaṃ pisācādīnaṃ āvāsabhūtaṃ. Abhisattarūpoti "evaṃ lūkho ghorākāro hotū"ti porāṇehi isīhi sapitasadiso, dinnasapo viyāti attho. #[1233] Kena vaṇṇenāti kena kāraṇena. Kimāsamānāti kiṃ paccā- sīsantā. 2- Hīti nipātamattaṃ. "padesampī"ti ca paṭhanti, imampi nāma padesanti attho. Sahasā sameccāti sahasā ādīnavānisaṃse avicāretvā samavāyena anupaviṭṭhā sappaviṭṭhā. Lobhā bhayā atha vā kenaci anatthakāmena palobhitā 3- lobhato kenaci amanussādinā 4- paripātitā bhayā vā. Atha vā sampamūḷhāti maggavippanaṭṭhā imaṃ padesaṃ anupaviṭṭhāti yojanā. Idāni vāṇijā āhaṃsu:- [1234] Magadhesu aṅgesu ca satthavāhā āropayitvā paṇiyaṃ puthuttaṃ @Footnote: 1 Sī. na āyusanti 2 Sī. paccāsiṃsantā 3 Sī.,i. patāritā 4 Ma. amanussādīhi

--------------------------------------------------------------------------------------------- page395.

Te yāmase sindhusovīrabhūmiṃ dhanatthikā uddayaṃ patthayānā. [1235] Divā pipāsaṃ'nadhivāsayantā yoggānukampañca samekkhamānā etena vegena āyāmasabbe rattiṃ maggaṃ paṭipannā vikāle. [1236] Te duppayātā aparaddhamaggā andhākulā vippanaṭṭhā araññe suduggame vaṇṇupathassa majjhe disaṃ na jānāma pamūḷhacittā. [1237] Idañca disvāna adiṭṭhapubbaṃ vimānaseṭṭhañca tvañca yakkha tatuttariṃ jīvitamāsamānā disvā patītā sumanā udaggā"ti. #[1234] Tattha magadhesu aṅgesu ca satthavāhāti magadharaṭṭhe ca aṅgaraṭṭhe ca jātā saṃvaḍḍhā taṃnivāsino satthe satthassa ca vāhanakā satthakā ceva satthasāmikā ca. Paṇiyanti bhaṇḍaṃ. Teti te mayaṃ. Yāmaseti gacchāma. Sindhusovīrabhūminti sindhudesaṃ sovīradesañca. Uddayanti ānisaṃsaṃ atirekalābhaṃ. #[1235] Anadhivāsayantāti adhivāsetuṃ asakkontā. Yoggānukampanti goṇādīnaṃ sattānaṃ anuggahaṃ. Etena vegenāti iminā javena, yena tava 1- @Footnote: 1 i. tvaṃ

--------------------------------------------------------------------------------------------- page396.

Dassanato pubbe āyāma āgatamha. Rattiṃ maggaṃ paṭipannāti rattiyaṃ maggaṃ paṭipannā. Vikāleti akāle avelāyaṃ. #[1236] Duppayātāti duṭṭhu payātā apathe gatā, tato eva aparaddhamaggā. Andhākulāti andhā viya ākulā, maggajānanasamatthassa paññācakkhuno abhāvena andhā, tato eva ākulā, vippanaṭṭhā ca maggasammūḷhatāya. Disanti gantabbadisaṃ, yassaṃ disāyaṃ sindhusovīradeso, taṃ disaṃ. Pamūḷhacittāti disāsaṃsayasumūḷhacittā. 1- #[1237] Tvañcāti tuvañca. Yakkhāti ālapanaṃ. Tatuttariṃ jīvitamāsamānāti yo "ito paraṃ amhākaṃ jīvitaṃ natthī"ti jīvitasaṃsayo uppanno, idāni tato uttarimpi jīvitaṃ āsīsantā. Disvāti dassanahetu. Patītāti pahaṭṭhā. Sumanāti somanassappattā. Udaggāti udaggāya pītiyā 2- udaggacittā. Evaṃ vāṇijehi attano pavattiyā pakāsitāya puna devaputto dvīhi gāthāhi pucchi:- [1238] "pāraṃ samuddassa imañca 3- vaṇṇuṃ vettācaraṃ saṅkupathañca maggaṃ nadiyo pana pabbatānañca duggā puthuddisā gacchatha bhogahetu. [1239] Pakkhandiyāna vijitaṃ paresaṃ verajjake mānuse pekkhamānā yaṃ vo sutaṃ vā atha vāpi diṭṭhaṃ accherakaṃ taṃ vo suṇoma tātā"ti. @Footnote: 1 Ma. satipamūḷhacittā 2 Sī. odaggiyapītiyā 3 Sī.,i. idañca

--------------------------------------------------------------------------------------------- page397.

Tassattho:- pāraṃ samuddassāti samuddassa paratīraṃ imañca īdisaṃ vaṇṇuṃ vaṇṇupathaṃ vettalatā bandhitvā ācaritabbato vettācaraṃ maggaṃ, saṅkuke khāṇuke koṭṭetvā gantabbato saṅkupathaṃ maggaṃ, nadiyo pana candabhāgādikā pabbatānañca visamappadesāti evaṃ duggā puthuddisā bhoganimittaṃ gacchatha, evaṃ gacchantā ca pakkhandiyāna pakkhanditvā anupavisitvā paresaṃ rājūnaṃ vijitaṃ tattha verajjake videsavāsike mānuse 1- pekkhamānā gacchatha, evaṃbhūtehi vo tumhehi yaṃ sutaṃ vā atha vā diṭṭhiṃ vā accherakaṃ acchariyaṃ, taṃ vo santike tātā vāṇijā suṇomāti attano vimānassa acchariyabhāvaṃ tehi kathāpetukāmo pucchati. Evaṃ devaputtena puṭṭhā vāṇijā āhaṃsu:- [1240] "itopi accherataraṃ kumāra na no sutaṃ vā atha vāpi diṭṭhaṃ atītamānusakameva sabbaṃ disvā na tappāma anomavaṇṇaṃ. [1241] Vehāyasaṃ pokkharañño savanti pahūtamalyā bahupuṇḍarīkā dumā cime niccaphalūpapannā atīva gandhā surabhiṃ pavāyanti. [1242] Veḷūriyathambhā satamussitāse silāpavāḷassa ca āyataṃsā masāragallā sahalohitaṅgā thambhā ime jotirasāmayāse. @Footnote: 1 cha.Ma. manusse

--------------------------------------------------------------------------------------------- page398.

[1243] Sahassathambhaṃ atulānubhāvaṃ tesū'pari sādhumidaṃ vimānaṃ ratanantaraṃ kañcanavedimissaṃ tapanīyapaṭṭehi ca sādhuchannaṃ. [1244] Jambonaduttattamidaṃ sumaṭṭho pāsādasopānaphalūpapanno daḷho ca vaggu ca susaṅgato ca 1- atīva nijjhānakhamo manuñño. [1245] Ratanantarasmiṃ bahuannapānaṃ parivārito accharāsaṅgaṇena murajaālambaratūriyaghuṭṭho 2- abhivanditosi thutivandanāya. [1246] So modasi nārigaṇappabodhano vimānapāsādavare manorame acintiyo sabbaguṇūpapanno rājā yathā vessavaṇo naḷinyā. [1247] Devo nu āsi udavāsi yakkho udāhu devindo manussabhūto pucchanti taṃ vāṇijā satthavāhā ācikkha ko nāma tuvaṃsi yakkho"ti. @Footnote: 1 Sī. vaggu sumukho susaṅgato 2 ka.....turiyasaṅghuṭṭho

--------------------------------------------------------------------------------------------- page399.

#[1240-2] Tattha kumārāti paṭhamavaye ṭhitattā devaputtaṃ ālapati. Sabbanti devaputtaṃ tassa vimānapaṭibaddhañca sandhāya vadati. Pokkharaññoti pokkharaṇiyo. Satamussitāseti sataratanubbedhā. Silāpavāḷassāti silāya pavāḷassa ca, silāmayā 1- pavāḷamayāti attho. Āyataṃsāti dīghaṃsā. Atha vā āyatā hutvā aṭṭhasoḷasa- duvattiṃsādiaṃsavanto. #[1243] Tesū'parīti tesaṃ thambhānaṃ upari. Sādhumidanti sundaraṃ idaṃ tava vimānaṃ. Ratanantaranti ratanantaravantaṃ, bhittithambhasopānādīsu nānāvidhehi aññehi ratanehi yuttaṃ. Kañcanavedimissanti suvaṇṇamayāya vedikāya sahitaṃ parikkhittaṃ. Tapanīyapaṭṭehi ca sādhuchannanti tapanīyamayehi anekaratanamayehi ca chadanehi tattha tattha suṭṭhu chāditaṃ. #[1244] Jambonaduttattamidanti idaṃ tava vimānaṃ yebhuyyena uttattajambunada- bhāsuraṃ. Sumaṭṭho pāsādasopānaphalūpapannoti tassa ca so so padeso sumaṭṭho suṭṭhu majjito. Tehi tehi anantarapāsādehi sopānavisesehi ramaṇīyehi phalakehi ca yutto. Daḷhoti thiro. Vaggūti abhirūpo samuggato. 2- Susaṅgatoti suṭṭhu saṅgatāvayavo aññamaññānurūpapāsādāvayavo. Atīva nijjhānakhamoti pabhassarabhāvepi ativiya olokanakkhamo. Manuññoti manoramo. #[1245] Ratanantarasminti ratanamaye, ratanabhūte vā sārabhūte vimānassa abbhantare. Bahuannapānanti pesalaṃ pahūtaṃ annañca pānañca vijjati, upalabbhatīti adhippāyo. Murajaālambaratūriyaghuṭṭhoti mudiṅgānaṃ ālambarānaṃ avasiṭṭhatūriyānañca saddehi niccaghosito. Abhivanditosīti namassito, thomito vā asi. Tenāha "thutivandanāyā"ti. @Footnote: 1 Sī.,i. phalikasilāmayā 2 Sī. sumukho

--------------------------------------------------------------------------------------------- page400.

#[1246] Acintiyoti acinteyyānubhāvo. Naḷinyāti evaṃ nāmake kīḷanaṭ- ṭhāne yathā vessavaṇo mahārājā, evaṃ tvaṃ modasīti yojanā. 1- #[1247] Āsīti asi bhavasi. Devindoti sakko devarājā. Manussabhūtoti manussesu bhūto manussajātiko. Yakkhoti devādibhāvaṃ pucchitvāpi yakkhabhāvaṃ āsaṅkantā vadanti. Idāni so devaputto attānaṃ jānāpento:- [1248] "serīsako nāma ahamhi 2- yakkho kantāriyo vaṇṇupathamhi gutto imaṃ padesaṃ abhipālayāmi vacanakaro vessavaṇassa rañño"ti. Āha. 3- Tattha ahamhi yakkhoti ahaṃ yakkho amhi. Kantāriyoti ārakkhaṇatthaṃ kantāre niyutto. Guttoti gopako. Tenāha "abhipālayāmī"ti. Idāni vāṇijā tassa kammādīni pucchantā āhaṃsu:- [1249] "adhiccaladdhaṃ pariṇāmajaṃ te sayaṃkataṃ udāhu devehi dinnaṃ pucchanti taṃ vāṇijā satthavāhā kathaṃ tayā laddhamidaṃ manuññan"ti. Tattha adhiccaladdhanti adhiccasamuppattikaṃ, yadicchakaṃ laddhanti attho. Pariṇāmajaṃ teti niyatisaṅgatibhāvapariṇataṃ, kālapariṇataṃ vā. Sayaṃkatanti tayā sayameva kataṃ, @Footnote: 1 Sī. dasseti 2 Sī. ahampi 3 ka. gāthamāha

--------------------------------------------------------------------------------------------- page401.

Deviddhiyā tayā sayameva nibbattitanti attho. Udāhu devehi dinnanti tayā ārādhitehi devehi pasādavasena nissaṭṭhaṃ. Idāni devaputto caturopi pakāre paṭikkhipitvā puññameva apadisanto:- [1250] "nādhiccaladdhaṃ na pariṇāmajaṃ me na sayaṃkataṃ na hi devehi dinnaṃ sakehi kammehi apāpakehi puññehi me laddhamidaṃ manuññan"ti. Gāthamāha. Taṃ sutvā vāṇijā puna "nādhiccaladdhan"ti gāthāyaṃ puññādhikameva te caturo pakāre āropetvā puññassa ca sarūpaṃ pucchiṃsu:- [1251] "kiṃ te vataṃ kiṃ pana brahmacariyaṃ kissa suciṇṇassa ayaṃ vipāko pucchanti taṃ vāṇijā satthavāhā kathaṃ tayā laddhamidaṃ vimānan"ti. Tattha vatanti vatasamādānaṃ. Brahmacariyanti seṭṭhacariyaṃ. Puna devaputto te paṭikkhipitvā attānaṃ yathūpacitaṃ puññañca dassento:- [1252] "mamaṃ pāyāsīti ahu samaññā rajjaṃ yadā kārayiṃ kosalānaṃ natthikadiṭṭhi kadariyo pāpadhammo ucchedavādī ca tadā ahosiṃ.

--------------------------------------------------------------------------------------------- page402.

[1253] Samaṇo ca kho āsi kumārakassapo bahussuto cittakathī uḷāro so me tadā dhammakathaṃ abhāsi 1- diṭṭhivisūkāni vinodayī me. [1254] Tāhaṃ tassa 2- dhammakathaṃ suṇitvā upāsakattaṃ paṭivedayissaṃ pāṇātipātā virato ahosiṃ loke adinnaṃ parivajjayissaṃ amajjapo no ca musā abhāṇiṃ sakena dārena ca ahosiṃ tuṭṭho. [1255] Taṃ me vataṃ taṃ pana brahmacariyaṃ tassa suciṇṇassa ayaṃ vipāko teheva kammehi apāpakehi puññehi me laddhamidaṃ vimānan"ti. Āha. Taṃ suviññeyyameva. Atha vāṇijā devaputtaṃ vimānañcassa paccakkhato disvā kammaphalaṃ saddahitvā attano kammaphale saddhaṃ pavedentā:- [1256] "saccaṃ kirāhaṃsu narā sapaññā anaññathā vacanaṃ paṇḍitānaṃ yahiṃ yahiṃ gacchati puññakammo tahiṃ tahiṃ modati kāmakāmī. @Footnote: 1 Sī. akāsi 2 Ma. tāhaṃ

--------------------------------------------------------------------------------------------- page403.

[1257] Yahiṃ yahiṃ sokapariddavo ca vadho ca bandho ca parikkileso tahiṃ tahiṃ gacchati pāpakammo na muccati duggatiyā kadācī"ti. Gāthādvayaṃ avocuṃ. Tattha sokapariddavoti soko ca paridevo 1- ca. Parikkilesoti vuttā anaṭṭhuppatti. Evaṃ tesu kathentesuyeva vimānadvāre sirīsarukkhato paripākena muttabandhanā paripakkā sipāṭikā pati, tena devaputto saparijano domanassappatto ahosi. Taṃ disvā vāṇijā:- [1258] "sammūḷharūpova jano ahosi asmiṃ muhutte kalalīkatova janassimassa tuyhañca kumāra appaccayo kena nu kho ahosī"ti. Gāthamāhaṃsu. Tattha sammūḷharūpovāti sokavasena sabbaso mūḷhasabhāvo viya. Janoti devajano. Asmiṃ muhutteti imasmiṃ muhuttamatte. Kalalīkatoti kalalaṃ viya kato, kalalanissitaudakībhūto viya āviloti adhippāyo. Janassimassa tuyhañcāti imassa tava parijanassa tuyhañca. Appaccayoti domanassaṃ. Taṃ sutvā devaputto:- [1259] "ime ca sirīsavanā 2- tātā dibbā gandhā surabhī sampavanti @Footnote: 1 Sī. pariddavo 2 Sī. ime sirīsūpavanā ca

--------------------------------------------------------------------------------------------- page404.

Te sampavāyanti imaṃ vimānaṃ divā ca ratto ca tamaṃ nihantvā. [1260] Imesañca kho vassasataccayena sipāṭikā phalati ekamekā mānussakaṃ vassasataṃ atītaṃ yadagge kāyamhi idhūpapanno. [1261] Disvānahaṃ vassasatāni pañca asmiṃ vimāne ṭhatvāna tātā āyukkhayā puññakkhayā cavissaṃ teneva sokena pamucchitosmī"ti 1- āha. #[1259] Tattha sirīsavanāti sirīsavipinato. 2- Tātāti vāṇije ālapati. Ime tumhākaṃ mayhañca paccakkhabhūtā dibbā gandhā surabhī ativiya sugandhāyeva samantato pavanti pavāyanti, te dibbā gandhā evaṃ vāyantā imaṃ vimānaṃ sampavāyanti sammadeva gandhaṃ gāhāpenti, na kevalaṃ sampavāyanameva, atha kho attano pabhāya tamampi nihanti. Tenāha "divā ca ratto ca tamaṃ nihantvā"ti. #[1260-61] Imesanti sirīsānaṃ. Sipāṭikāti phalakuṭṭhilikā. Phalatīti paccitvā vaṇṭato muccati, puṭabhedaṃ vā patvā sissati. Mānussakaṃ vassasataṃ atītanti yasmā vassasatassa accayena imassa sirīsassa sipāṭikā phalati, ayañca phalitā, tasmā mayhaṃ mānussakaṃ vassasataṃ atītaṃ, yadagge yato paṭṭhāya kāyamhi idha imasmiṃ devanikāye upapanno nibbatto. Mayhañca devagaṇanāya pañca vassasatāni āyu, @Footnote: 1 i. samucchitosmīti 2 Sī. sirīsūpavanāti sirīsūpavanato

--------------------------------------------------------------------------------------------- page405.

Tasmā khīyati me āyūti sokavasena sampamūḷhoti dasseti. Tenāha "disvāna'haṃ vassasatāni pañca .pe. Teneva sokena pamucchitosmī"ti. Atha naṃ vāṇijā samassāsentā:- [1262] "kathaṃ nu soceyya tathāvidho so laddhā vimānaṃ atulaṃ cirāya ye cāpi kho ittaramupapannā te nūna soceyyuṃ parittapuññā"ti āhaṃsu. Tattha yādisehi appāyukehi 1- maraṇaṃ paṭicca socitabbaṃ siyā, tādiso pana evaṃ dibbānubhāvasampanno navutivassasatasahassāyuko kathaṃ nu soceyya, na socitabbamevāti adhippāyo. Devaputto tattakeneva samassāsetvā tesaṃ vacanaṃ sampaṭicchanto tesañca upadesaṃ dento 2-:- [1263] "anucchaviṃ ovadiyañca me taṃ yaṃ maṃ tumhe peyyavācaṃ vadetha tumhe ca kho tātā mayānuguttā yenicchakaṃ tena paletha sotthin"ti gāthamāha. Tattha anucchavinti anucchavikaṃ, tumhākameva taṃ yuttarūpaṃ. Ovadiyañca me tanti me mayhaṃ tumhehi ovadiyaṃ ovādavasena vattabbametaṃ. Yaṃ yasmā maṃ mayhaṃ tumhe "kathaṃ nu soceyyan"tiādinā peyyavācaṃ piyavacanaṃ vadetha, yaṃ vā peyyavācāya vadanaṃ kathanaṃ, taṃ tumhākameva anucchavikanti yojanā. Atha vā yaṃ @Footnote: 1 i. yādisehi appapuññehi, ka. yādisehi appāyukehi appapuññehi @2 Sī.,i. upadesento

--------------------------------------------------------------------------------------------- page406.

Yasmā tumhe peyyavācaṃ vadetha, tasmā anucchavikaṃ ovadiyañca ovaditabbaṃ ovādānurūpaṃ kātabbañca me mayā kataṃ, kiṃ pana tanti āha "tumhe ca kho tātā"tiādi. Tattha mayānuguttāti imasmiṃ amanussapariggahe marukantāre yāva kantārātikkamā mayā anuguttā rakkhitā yenicchakaṃ yathārucitena sotthiṃ khemena paletha gacchathāti attho. Atha vāṇijā kataññubhāvaṃ pakāsentā:- [1264] "gantvā mayaṃ sindhusovīrabhūmiṃ dhanatthikā uddayaṃ patthayānā yathāpayogā paripuṇṇacāgā kāhāma serīsamahaṃ 1- uḷāran"ti gāthamāhaṃsu. Tattha yathāpayogāti idāni katapaṭiññānurūpapayogā. Paripuṇṇacāgāti samattacāgā, uḷārassa mahassa pariyattapariccāgā. Mahanti ussavapūjaṃ. Puna devaputto mahakaraṇaṃ paṭikkhipanto kattabbesu ca te niyojento:- [1265] "mā ceva serīsamahaṃ akattha sabbañca vo bhavissati yaṃ vadetha pāpāni kammāni vivajjayātha dhammānuyogañca adhiṭṭhahāthā"ti gāthamāha. Tattha yaṃ vadethāti yaṃ tumhe khemena sindhusovīradesapattiṃ tattha ca vipulaṃ uddayaṃ lābhaṃ paccāsīsantā "gantvā mayan"tiādīni vadatha, sabbaṃ taṃ vo tumhākaṃ tatheva bhavissati, tattha nikkaṅkhā hotha. Tumhe pana ito paṭṭhāya pāpāni @Footnote: 1 Sī. serissamahaṃ

--------------------------------------------------------------------------------------------- page407.

Kammāni pāṇātipātādīni vivajjayātha parivajjetha. Dhammānuyoganti dānādikusala- dhammassa anuyuñjanaṃ. Adhiṭṭhahāthāti anusikkhatha idaṃ serīsakamahanti dasseti. Yaṃ pana upāsakaṃ anuggaṇhanto tesaṃ rakkhāvaraṇaṃ kātukāmo ahosi, tassa guṇaṃ kittetvā taṃ tesaṃ uddisanto imā gāthāyo āha:- [1266] "upāsako atthi imamhi saṃghe bahussuto sīlavatūpapanno saddho ca cāgī ca supesalo ca vicakkhaṇo santusito mutīmā. [1267] Sañjānamāno na musā bhaṇeyya parūpaghātāya na cetayeyya vebhūtikaṃ pesuṇaṃ 1- no kareyya saṇhañca vācaṃ sakhilaṃ bhaṇeyya. [1268] Sagāravo sappatisso vinīto apāpako adhisīle visuddho so mātaraṃ pitarañcāpi jantu dhammena poseti ariyavutti. [1269] Maññe so mātāpitūnaṃ kāraṇā bhogāni pariyesati na attahetu mātāpitūnañca yo accayena nekkhammapoṇo carissati brahmacariyaṃ. @Footnote: 1 ka. pisuṇaṃ

--------------------------------------------------------------------------------------------- page408.

[1270] Ujū avaṅko asaṭho amāyo na lesakappena ca vohareyya so tādiso sukatakammakārī dhamme ṭhito kinti labhetha dukkhaṃ. [1271] Taṃkāraṇā pātukatomhi attanā tasmā dhammaṃ passatha vāṇijāse aññatra teniha bhasmī bhavetha andhākulā vippanaṭṭhā araññe taṃ khippamānena lahuṃ parena sukho have sappurisena saṅgamo"ti. #[1266] Tattha saṃgheti sattasamūhe. Vicakkhaṇoti tattha tattha kattabbatāya kusalo. Santusitoti santuṭṭho. Mutīmāti kammassakatañāṇādinā idhalokaparalokahitānaṃ munanato 1- mutimā. #[1267] Sañjānamāno na musā bhaṇeyyāti sampajānamusā na bhāseyya. 2- Vebhūtikanti sahitānaṃ vinābhāvakaraṇato "vebhūtikan"ti laddhanāmaṃ pisuṇaṃ no kareyya na vadeyya. #[1268] Sappatissoti patissayo garuṭṭhāniyesu nivātavuttikattā soraccaṃ, saha patissenāti sappatisso. Adhisīleti upāsakena rakkhitabbaadhisīlasikkhāya. Ariyavuttīti parisuddhavutti. #[1269] Nekkhammapoṇoti nibbānaninno. Carissati brahmacariyanti pabbajjaṃ sāsanabrahmacariyaṃ carissati. @Footnote: 1 ka. munamato 2 ka. bhaṇeyya

--------------------------------------------------------------------------------------------- page409.

#[1270] Lesakappenāti kappiyalesena. Na ca vohareyyāti māyāsāṭheyyavasena vacanaṃ na nicchāreyya. Dhamme ṭhito kinti labhetha dukkhanti evaṃ vuttanayena dhamme ṭhito dhammacārī samacārī kinti kena pakārena dukkhaṃ labhetha pāpuṇeyya. #[1271] Taṃkāraṇāti tannimittaṃ tassa upāsakassa hetu. Pātukatomhi attanāti sayameva tumhākaṃ ahaṃ pāturahosiṃ. "attānan"tipi pāṭho, mama attānaṃ tumhākaṃ pātvākāsinti attho. Tasmāti yasmā ahaṃ dhammaṃ apacāyamāno taṃ rakkhanto tumhepi rakkhāmi, tasmā dhammaṃ passatha dhammameva caritabbaṃ katvā oloketha. Aññatra teniha bhasmī bhavethāti tena upāsakena vinā ce āgatā, imasmiṃ marukantāre anāthā appaṭisaraṇā bhasmabhāvaṃ gaccheyyātha. Khippamānenāti evaṃ khippantena vambhantena 1- pīḷantena. Lahunti sukaraṃ. Parenāti adhikaṃ, aññena vā. Tasmā sukho have sappurisena saṅgamoti. So hi khantisoracce niviṭṭho kenaci kiñci vuttopi na paṭippharatīti adhippāyo. Evaṃ sāmaññato kittitaṃ sarūpato ñātukāmā vāṇijā:- [1272] "kiṃ nāma so kiñca karoti kammaṃ kiṃ nāmadheyyaṃ kiṃ pana tassa gottaṃ mayampi naṃ daṭṭhukāmamha yakkha yassānukampāya idhāgatosi lābhā hi tassa yassa tuvaṃ pihesī"ti gāthamāhaṃsu. Tattha kiṃ nāma soti nāmato so jantu satto ko nāma. Kiñca karoti kammanti kasivaṇijjādīsu kīdisaṃ kammaṃ karoti. Kiṃ nāmadheyyanti mātāpitūhi kataṃ pana "tisso phusso"tiādīsu tassa kiṃ nāmadheyyaṃ. "bhaggavo bhāradvājo"ti- ādīsu kiṃ vā tassa gottaṃ. Yassa tuvaṃ pihesīti yaṃ tuvaṃ piyāyasi. @Footnote: 1 i. vambhentena

--------------------------------------------------------------------------------------------- page410.

Idāni devaputto taṃ nāmagottādivasena dassento:- [1273] "yo kappako sambhavanāmadheyyo upāsako kocchaphalūpajīvī jānātha naṃ tumhākaṃ pesiyo so mā kho naṃ hīḷittha supesalo so"ti. Āha. Tattha kappakoti nhāpito. Sambhavanāmadheyyoti sambhavoti evaṃnāmo. Kocchaphalūpajīvīti kocchañca phalañca upanissāya jīvanako. Tattha kocchaṃ nāma āḷakādi- saṇṭhāpanatthaṃ kesādīnaṃ ullikhanasādhanaṃ. Pesiyoti pesanakārako veyyāvaccakaro. Idāni vāṇijā taṃ sañjānitvā āhaṃsu:- [1274] "jānāmase yaṃ tvaṃ pavadesi 1- yakkha na kho naṃ jānāma sa edisoti mayampi naṃ pūjayissāma yakkha sutvāna tuyhaṃ vacanaṃ uḷāran"ti. Tattha jānāmaseti yaṃ tvaṃ vadesi, taṃ mayaṃ sarūpato jānāma. Edisotīti guṇato pana yathā tayā kittitaṃ, evaṃ edisoti taṃ na kho jānāma, yathā taṃ aviddasunoti adhippāyo. Idāni devaputto te attano vimānaṃ āropetvā anusāsanatthaṃ gāthamāha:- [1275] "ye keci imasmiṃ satthe manussā daharā mahantā atha vāpi majjhimā @Footnote: 1 Sī.,ka. vadesi

--------------------------------------------------------------------------------------------- page411.

Sabbeva te ālambantu vimānaṃ passantu puññānaṃ phalaṃ kadariyā"ti. Tattha mahantāti vuḍḍhā. Ālambantūti ārohantu. Kadariyāti maccharino adānasīlā. 1- Idāni pariyosāne cha gāthā dhammasaṅgāhakehi vuttā:- [1276] "te tattha sabbeva ahaṃ pureti taṃ kappakaṃ tattha purakkhatvā 2- sabbeva te ālambiṃsu vimānaṃ masakkasāraṃ viya vāsavassa. [1277] Te tattha sabbeva ahaṃ pureti upāsakattaṃ paṭivedayiṃsu pāṇātipātā viratā ahesuṃ loke adinnaṃ parivajjayiṃsu amajjapā no ca musā bhaṇiṃsu sakena dārena ca ahesuṃ tuṭṭhā. [1278] Te tattha sabbeva ahaṃ pureti upāsakattaṃ paṭivedayitvā pakkāmi sattho anumodamāno yakkhiddhiyā anumato punappunaṃ. @Footnote: 1 ka. acāgasīlā 2 Sī. purakkhipitvā

--------------------------------------------------------------------------------------------- page412.

[1279] Gantvāna te sindhusovīrabhūmiṃ anatthikā uddayaṃ 1- patthayānā yathāpayogā paripuṇṇalābhā paccāgamuṃ pāṭaliputtamakkhataṃ. [1280] Gantvāna te saṃgharaṃ sotthivanto puttehi dārehi samaṅgibhūtā ānandī vittā sumanā patītā akaṃsu serīsamahaṃ uḷāraṃ serīsakaṃ te pariveṇaṃ māpayiṃsu. [1281] Etādisā sappurisāna sevanā mahatthikā dhammaguṇāna sevanā ekassa atthāya upāsakassa sabbeva sattā sukhitā 2- ahesun"ti. #[1276] Tattha ahaṃ pureti ahaṃ purimaṃ ahaṃ purimanti ahamahaṃkarāti 3- attho. Te tattha sabbevāti vatvā puna "sabbeva te"ti vacanaṃ "sabbeva te yathā vimānassa āruhane ussukkajātā ahesuṃ, tathā sabbeva taṃ āruhiṃsu, na kassaci āruhane antarāyo ahosī"ti dassanatthaṃ vuttaṃ. Masakkasāraṃ viya vāsavassāti "masakkasāran"ti ca tāvatiṃsabhavanaṃ vuccati, sabbaṃ vā devabhavanaṃ, idha pana sakkabhavanaṃ veditabbaṃ. Tenāha "masakkasāraṃ viya vāsavassā"ti. #[1277-8] Atha te vāṇijā vimānaṃ passitvā pasannacittā tassa deva- puttassa ovāde ṭhatvā saraṇesu ca sīlesu ca patiṭṭhāya tassa ānubhāvena @Footnote: 1 i. udaya 2 i. sukhino 3 Ma. ahaṃkārāti

--------------------------------------------------------------------------------------------- page413.

Sotthinā icchitaṃ desaṃ agamaṃsu. Tena vuttaṃ "te tattha sabbevā"tiādi. Tattha anumato pakkāmi sattho yakkhiddhiyā punappunaṃ anumodamānoti yojanā. Kena pana anumatoti? yakkhenāti pākaṭoyamattho. #[1279] Yathāpayogāti yathāajjhāsayaṃ katapayogā. Paripuṇṇalābhāti samiddha- lābhā. Akkhatanti anupaddutaṃ pāṭaliputtaṃ. Akkhatanti vā anābādhaṃ anuppīḷaṃ, anantarāyenāti attho. #[1280] Saṃgharanti sakaṃ gehaṃ. Sotthivantoti sotthibhāvena yuttā khemino. Ānandītiādīhipi 1- catūhi padehi somanassitabhāvameva vadati. Serīsakaṃ te pariveṇaṃ māpayiṃsūti kataññutāya ṭhatvā paṭissavamocanatthañca devaputtassa nāmena serīsakaṃ nāma paricchedavaseneva 2- veṇiyato pekkhitabbato pariveṇaṃ pāsādakūṭāgārarattiṭṭhānādi- sampannaṃ pākāraparikkhittaṃ dvārakoṭṭhakayuttaṃ āvāsaṃ akaṃsu. #[1281] Etādisāti edisī, evaṃ anatthapaṭibāhinī atthasādhikā ca. Mahatthikāti mahāpayojanā mahānisaṃsā. Dhammaguṇānanti aviparītaguṇānaṃ. Ekassa sattassa hitatthaṃ sabbeva sattā sabbe eva te satthapariyāpannā sattā sukhitā 3- sukhappattā khemappattā ahesuṃ. Sambhavo pana upāsako pāyāsissa devaputtassa tesañca vāṇijānaṃ vacanapaṭivacanavasena pavattaṃ gāthābandhaṃ sutaniyāmeneva uggahetvā therānaṃ ārocesi. Pāyāsidevaputto āyasmato sambhavattherassa kathesīti apare. Taṃ yasattherappamukhā mahātherā dutiyasaṅgītiyaṃ saṅgahaṃ āropesuṃ. Sambhavo pana upāsako mātāpitūnaṃ accayena pabbajitvā arahatte patiṭṭhāsi. Serīsakavimānavaṇṇanā niṭṭhitā. @Footnote: 1 cha.Ma. ādīhi 2 cha.Ma. eva-saddo na dissati 3 i. sukhino


             The Pali Atthakatha in Roman Book 30 page 389-413. http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=8196&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=8196&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=84              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=2771              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=2896              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=2896              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]