ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext book chage to ENGLISH letter  
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

                     85. 11. Sunikkhittavimānavaṇṇanā
     uccamidaṃ maṇithūṇaṃ vimānanti sunikkhittavimānaṃ. Tassa kā uppatti? bhagavā
sāvatthiyaṃ viharati jetavane. Tena samayena āyasmā mahāmoggallāno heṭṭhā
vuttanayeneva devacārikaṃ caranto tāvatiṃsabhavanaṃ upagato. Tasmiṃ ca khaṇe aññataro
devaputto attano vimānadvāre ṭhito āyasmantaṃ mahāmoggallānaṃ disvā sañjāta-
gāravabahumāno upasaṅkamitvā pañcapatiṭṭhitena vanditvā añjaliṃ paggayha aṭṭhāsi.
     So kira atīte kassapasammāsambuddhe parinibbute tassa sarīradhātuyo pakkhipitvā
yojanike kanakathūpe ca kate catasso parisā kālena kālaṃ 1- upasaṅkamitvā gandhapuppha-
dhūpādīhi cetiye pūjaṃ karonti, tattha aññataro upāsako aññesu pupphapūjaṃ katvā
gatesu tehi pūjitaṭṭhāne dunnikkhittāni pupphāni disvā tattheva tāni sammadeva
ṭhapento sannivesavasena 2- dassanīyaṃ pāsādikaṃ vibhattivisesayuttaṃ 3- pupphapūjaṃ
akāsi. Katvā ca pana etaṃ ārammaṇaṃ gaṇhanto satthu 4- guṇe anussaritvā
pasannacitto taṃ puññaṃ hadaye ṭhapesi.
     So aparabhāge kālaṃ katvā tasseva kammassa ānubhāvena tāvatiṃsabhavane
dvādasajonike kanakavimāne nibbatti, mahānubhāvo mahā cassa parivāro ahosi.
Taṃ sandhāya vuttaṃ "tasmiṃ ca khaṇe aññataro devaputto .pe. Aṭṭhāsī"ti. Atha
naṃ āyasmā mahāmoggallāno yathāladdhasampattikittanamukhena katasucaritaṃ kammaṃ imāhi
gāthāhi pucchi:-
     [1282]       "uccamidaṃ maṇithūṇaṃ vimānaṃ
                   samantato dvādasa yojanāni
@Footnote: 1 i. kāle kāle  2 Sī.,i. sannivesavisesena  3 Sī. bhattivisesayuttaṃ
@4 Sī. bhagavato satthu
                   Kūṭāgārā sattasatā uḷārā
                   veḷuriyathambhā rucakatthatā subhā.
     [1283]        Tatthacchasi pivasi khādasi ca
                   dibbā ca vīṇā pavadanti vagguṃ
                   dibbā rasā kāmaguṇettha pañca
                   nāriyo ca naccanti suvaṇṇachannā.
     [1284]  Kena te'tādiso vaṇṇo     kena te idha mijjhati
             uppajjanti ca te bhogā     ye keci manaso piyā.
     [1285]        Pucchāmi taṃ deva mahānubhāva
                   manussabhūto kimakāsi puññaṃ
                   kenāsi evañjalitānubhāvo
                   vaṇṇo ca te sabbadisā pabhāsatī"ti.
     Sopi tassa attano katakammaṃ imāhi gāthāhi kathesi. Taṃ dassentā saṅgītikārā
āhaṃsu:-
     [1286] "so devaputto attamano     moggallānena pucchito
             pañhaṃ puṭṭho viyākāsi       yassa kammassidaṃ phalaṃ.
     [1287]        Dunnikkhittaṃ mālaṃ sunikkhipitvā
                   patiṭṭhapetvā sugatassa thūpe
                   mahiddhiko camhi mahānubhāvo
                   dibbehi kāmehi samaṅgibhūto.
     [1288]  Tena me'tādiso vaṇṇo     tena me idha mijjhati
             uppajjanti ca me bhogā     ye keci manaso piyā.
     [1289]        Akkhāmi te bhikkhu mahānubhāva
                   manussabhūto yamahaṃ akāsiṃ
                   tenamhi evañjalitānubhāvo
                   vaṇṇo ca me sabbadisā pabhāsatī"ti.
    #[1287]  Tattha dunnikkhittaṃ mālanti cetiye pūjākaraṇaṭṭhāne
nirantaraṭṭhapanādinā racanāvisesena aṭṭhapetvā yathānikkhittatāya na suṭṭhu nikkhittaṃ,
vātena vā paharitvā 1- dunnikkhittaṃ pupphaṃ. Sunikkhipitvāti suṭṭhu
nikkhipitvā racanāvisesena dassanīyaṃ pāsādikaṃ katvā nikkhipiya. Patiṭṭhapetvāti
vibhattivisesādivasena pupphaṃ patiṭṭhāpetvā, taṃ vā pupphaṃ nikkhipanto satthu
cetiyaṃ uddissa mama santāne kusaladhammaṃ patiṭṭhāpetvāti evaṃ ettha attho
daṭṭhabbo. Sesaṃ vuttanayameva.
     Evaṃ devaputtena attano sucaritakamme pakāsite thero tassa dhammaṃ desetvā
āgantvā bhagavato tamatthaṃ nivedesi. Bhagavā taṃ aṭṭhupattiṃ katvā sampattamahājanassa
dhammaṃ desesi, desanā mahājanassa sātthikā ahosīti.
                     Sunikkhittavimānavaṇṇanā  niṭṭhitā.
Iti paramatthadīpaniyā khuddakaṭṭhakathāya vimānavatthusmiṃ ekādasavatthupaṭimaṇḍitassa
               sattamassa sunikkhittavaggassa atthavaṇṇanā niṭṭhitā.
                      Niṭṭhitā ca purisavimānavaṇṇanā.
                          -------------
@Footnote: 1 i. paṭiharitvā
                             Nigamakathā
ettāvatā ca:-
             devatānaṃ vimānādi-         sampattiṃ tassa kāraṇaṃ
             pakāsayantī sattānaṃ          sabbalokahitāvahā.
             Appakānampi kārānaṃ         yā vibhāveti desanā
             uḷāraphalataṃ citta-           khettasampattiyo gato.
             Yaṃ kathāvatthukusalā           supariññātavatthukā
             vimānavatthu icceva          saṅgāyiṃsu mahesayo.
             Tassa atthaṃ pakāsetuṃ        porāṇaṭṭhakathānayaṃ
             sannissāya samāraddhā        atthasaṃvaṇṇanā mayā.
             Yā tattha paramatthānaṃ         tattha tattha yathārahaṃ
             pakāsanā paramattha-          dīpanī nāma nāmato.
             Sampattā pariniṭṭhānaṃ         anākulavinicchayā
             sā sattarasamattāya          pāḷiyā bhāṇavārato.
             Iti taṃ saṅkharontena 1-      yaṃ taṃ adhigataṃ mayā
             puññaṃ tassānubhāvena         lokanāthassa sāsanaṃ.
             Ogāhetvā visuddhāya       sīlādipaṭipattiyā
             sabbepi dehino hontu       vimuttirasabhāgino.
@Footnote: 1 Sī. iti naṃ saṃkarontena
             Ciraṃ tiṭṭhatu lokasmiṃ          sammāsambuddhasāsanaṃ
             tasmiṃ sagāravā niccaṃ         hontu sabbepi pāṇino.
             Sammā vassatu kālena        devopi jagatīpati
             saddhammanirato lokaṃ          dhammeneva pasāsatūti.
                         ---------------
              Iti badaratitthavihāravāsinā ācariyadhammapālena katāya
                      paramatthadīpaniyā khuddakaṭṭhakathāya
                     vimānavatthuatthavaṇṇanā niṭṭhitā.
                      Vimānavatthuaṭṭhakathā samattā.


             The Pali Atthakatha in Roman Book 30 page 414-418. http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=8726              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=8726              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=85              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=2940              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=3131              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=3131              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext book chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]