ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 31 : PALI ROMAN Peta.A. (paramatthadī.)

                           2. Ubbarivagga
                   98. 1. Saṃsāramocakapetivatthuvaṇṇanā
     naggā dubbaṇṇarūpāsīti idaṃ satthari veḷuvane viharante magadharaṭṭhe
iṭṭhakavatīnāmake gāme aññataraṃ petiṃ ārabbha vuttaṃ.
     Magadharaṭṭhe kira iṭṭhakavatī ca dīgharāji cāti dve gāmakā ahesuṃ, tattha
bahū saṃsāramocakā micchādiṭṭhikā paṭivasanti. Atīte ca kāle pañcannaṃ vassasatānaṃ
matthake aññatarā itthī tattheva iṭṭhakavatiyaṃ aññatarasmiṃ saṃsāramocakakule
nibbattitvā micchādiṭṭhivasena bahū kīṭapaṭaṅge jīvitā voropetvā petesu
nibbatti.
     Sā pañca vassasatāni khuppipāsādidukkhaṃ anubhavitvā amhākaṃ bhagavati loke
uppajjitvā pavattitavaradhammacakke anukkamena rājagahaṃ upanissāya veḷuvane viharante
punapi iṭṭhakavatiyaṃyeva aññatarasmiṃ saṃsāramocakakuleyeva nibbattitvā yadā
sattaṭṭhavassuddesikakāle  1- aññāhi dārikāhi saddhiṃ rathikāya kīḷanasamatthā 2- ahosi,
tadā āyasmā sāriputtatthero tameva gāmaṃ upanissāya aruṇavatīvihāre viharanto
ekadivasaṃ dvādasahi bhikkhūhi saddhiṃ tassa gāmassa dvārasamīpena maggena atikkamati.
Tasmiṃ khaṇe bahū gāmadārikā gāmato nikkhamitvā dvārasamīpe kīḷantiyo pasannamānasā
mātāpitūnaṃ paṭipattidassanena vegenāgantvā 3- theraṃ aññe ca bhikkhū pañcapatiṭṭhitena
vandiṃsu, sā panesā assaddhakulassa dhītā cirakālaṃ aparicitakusalatāya sādhujanācāravirahitā
anādarā alakkhikā  4- viya aṭṭhāsi. Thero tassā pubbacaritaṃ idāni ca
saṃsāramocakakule nibbattanaṃ āyatiñca niraye  nibbattanārahataṃ disvā "sacāyaṃ maṃ
vandissati, niraye na uppajjissati, petesu nibbattitvāpi  5- mamaṃyeva nissāya
sampattiṃ
@Footnote: 1 Ma. sattaṭṭhavassuddesikāhi  2 Ma. kīḷanasaṃsaṭṭhā  3 Ma. vegena gantvā
@4 Sī.,i. asikkhitā        5 Ma. nibbattissati
Paṭilabhissatī"ti  ñatvā karuṇāsañcoditamānaso tā dārikāyo āha "tumhe bhikkhū
vandatha, ayaṃ pana dārikā alakkhikā viya ṭhitā"ti. Atha naṃ tā dārikā hatthesu
pariggahetvā ākaḍḍhitvā balakkārena therassa pāde vandāpesuṃ.
     Sā aparena samayena vayappattā dīgharājiyaṃ saṃsāramocakakule aññatarassa
kumārassa dinnā paripuṇṇagabbhā hutvā kālakatā petesu uppajjitvā naggā
dubbaṇṇarūpā khuppipāsābhibhūtā ativiya bībhacchadassanā 1- vicarantī rattiyaṃ āyasmato
sāriputtattherassa attānaṃ dassetvā ekamantaṃ aṭṭhāsi.
     Taṃ disvā thero:-
         [95] "naggā dubbaṇṇarūpāsi kisā   dhamanisanthatā
              upphāsulike 2- kisike      kā nu tvaṃ idha tiṭṭhasī"ti
gāthāya pucchi.
     Tattha dhamanisanthatāti nimmaṃsalohitatāya sirājālehi patthatagattā. Upphāsuliketi
uggataphāsulike. Kisiketi kisasarīre. Pubbepi "kisā"ti vatvā puna "kisike"ti vacanaṃ
aṭṭhicammanhārumattasarīratāya ativiya kisabhāvadassanatthaṃ 3- vuttaṃ. Taṃ sutvā petī
attānaṃ pavedentī:-
         [96] "ahaṃ bhadante petīmhi       duggatā yamalokikā
              pāpakammaṃ karitvāna         petalokaṃ ito gatā"ti
gāthaṃ vatvā puna therena:-
         [97] "kiṃ nu kāyena vācāya      manasā dukkaṭaṃ kataṃ
              kissakammavipākena          petalokaṃ ito gatā"ti
@Footnote: 1 Ma. jigucchadassanā 2 Ma. uppāsuḷike
@3 Ma. aṭṭhittacanhārumattānaṃ sesatāya virūpasabhāvadassanatthaṃ
Katakammaṃ puṭṭhā "adānasīlā maccharinī hutvā petayoniyaṃ nibbattitvā evaṃ
mahādukkhaṃ anubhavāmī"ti dassentī tisso gāthā abhāsi:-
         [98] "anukampakā mayhaṃ nāhesuṃ bhante
              pitā ca mātā athavāpi ñātakā
              ye maṃ niyojeyyuṃ `dadāhi dānaṃ
              pasannacittā samaṇabrāhmaṇānaṃ'.
         [99] Ito ahaṃ vassasatāni pañca
              yaṃ evarūpā vicarāmi naggā
              khudāya taṇhāya ca khajjamānā
              pāpassa kammassa phalaṃ mamedaṃ.
        [100] Vandāmi taṃ ayya pasannacittā
              anukampa maṃ vīra mahānubhāva
              datvā ca me ādisa yaṃ hi kiñci 1-
              mocehi maṃ duggatiyā bhadante"ti.
    #[98] Tattha anukampakāti samparāyikena atthena anuggaṇhakā. Bhanteti
theraṃ ālapati. Ye maṃ niyojeyyunti mātā vā pitā vā athavā ñātakā
edisā pasannacittā hutvā "samaṇabrāhmaṇānaṃ dadāhi dānan"ti ye maṃ niyojeyyuṃ,
tādisā anukampakā mayhaṃ nāhesunti yojanā.
    #[99] Ito ahaṃ vassasatāni pañca, yaṃ evarūpā vicarāmi naggāti idaṃ
sā petī ito tatiyāya jātiyā attano petattabhāvaṃ anussaritvā idānipi tathā
pañca vassasatāni vicarāmīti adhippāyenāha. Tattha yanti yasmā, dānādīnaṃ puññānaṃ
@Footnote: 1 Ma. ādisayāhi kiñci
Akatattā evarūpā naggā petī hutvā ito paṭṭhāya vassasatāni pañca vicarāmīti
yojanā. Taṇhāyāti pipāsāya. Khajjamānāti khādiyamānā, bādhiyamānāti 1- attho.
    #[100] Vandāmi taṃ ayya pasannacittāti ayya tamahaṃ pasannacittā hutvā
vandāmi, ettakameva puññaṃ idāni mayā kātuṃ sakkāti dasseti. Anukampamanti
anuggaṇha mamaṃ uddissa anuddayaṃ 2- karohi. Datvā ca me ādisa yaṃ hi kiñcīti
kiñcideva deyyadhammaṃ samaṇabrāhmaṇānaṃ datvā taṃ dakkhiṇaṃ mayhaṃ ādisa, tena
me ito petayonito mokkho bhavissatīti adhippāyena vadati. Tenevāha "mocehi
maṃ duggatiyā bhadante"ti.
     Evaṃ petiyā vutte yathā so thero paṭipajji, taṃ dassetuṃ saṅgītikārehi
tisso gāthāyo vuttā:-
         [101] "sādhūti so paṭissutvā 3-    sāriputtonukampako
               bhikkhūnaṃ ālopaṃ datvā        pāṇimattañca coḷakaṃ
               thālakassa ca pānīyaṃ          tassā dakkhiṇamādisi.
         [102] Samanantarānuddiṭṭhe 4-       vipāko udapajjatha
               bhojanacchādanapānīyaṃ          dakkhiṇāya idaṃ phalaṃ.
         [103] Tato suddhā sucivasanā        kāsikuttamadhārinī
               vicittavatthābharaṇā           sāriputtaṃ upasaṅkamī"ti.
    #[101-103] Tattha bhikkhūnanti bhikkhuno, vacanavipallāsena hetaṃ vuttaṃ. "ālopaṃ
bhikkhuno datvā"ti keci paṭhanti. Ālopanti kabalaṃ, ekālopamattaṃ bhojananti attho.
Pāṇimattañca coḷakanti ekahatthappamāṇaṃ coḷakhaṇḍanti attho. Thālakassa ca
pānīyanti ekathālakapūraṇamattaṃ udakaṃ. Sesaṃ khallāṭiyapetivatthusmiṃ vuttanayameva.
@Footnote: 1 Ma. khādamānā, khādiyamānāti     2 Sī.,i. dayaṃ anuddayaṃ
@3 Sī.,i. so tassā paṭissuṇitvā     4 Sī. samanantarā anuddiṭṭhe
Athāyasmā sāriputto taṃ petiṃ pīṇindriyaṃ parisuddhachavivaṇṇaṃ
dibbavatthābharaṇālaṅkāraṃ samantato attano pabhāya obhāsentiṃ attano santikaṃ
upagantvā ṭhitaṃ disvā paccakkhato kammaphalaṃ tāya vibhāvetukāmo hutvā tisso
gāthā abhāsi:-
         [104] "abhikkantena vaṇṇena       yā tvaṃ tiṭṭhasi devate
               obhāsentī disā sabbā     osadhī viya tārakā.
         [105] Kena tetādiso vaṇṇo      kena te idha mijjhati
               uppajjanti ca te bhogā     ye keci manaso piyā.
         [106] Pucchāmi taṃ devi mahānubhāve
               manussabhūtā kimakāsi puññaṃ
               kenāsi evaṃ jalitānubhāvā
               vaṇṇo ca te sabbadisā pabhāsatī"ti
    #[104] tattha abhikkantenāti atimanāpena, abhirūpenāti attho. Vaṇṇenāti
chavivaṇṇena. Obhāsentī disā sabbāti sabbāpi dasa disā jotentī ekālokaṃ
karontī. Yathā kinti āha "osadhī viya tārakā"ti. Ussannā pabhā etāya
dhīyati, 1-  osadhānaṃ vā anubalappadāyikāti katvā 2- "osadhī"ti laddhanāmā tārakā
yathā samantato ālokaṃ kurumānā tiṭṭhati, evameva tvaṃ sabbadisā 3- obhāsentīti
attho.
    #[105] Kenāti kiṃsaddo pucchāyaṃ. Hetuatthe cetaṃ karaṇavacanaṃ, kena hetunāti
attho. Teti tava. Etādisoti ediso, etarahi yathādissamānoti vuttaṃ hoti.
Kena te idha mijjhatīti kena puññavisesena idha imasmiṃ ṭhāne idāni tayā
@Footnote: 1 Sī.,i. dhīyanti   2 Ma. anubalappadānā hutvā  3 Sī.,i. sabbāsu disāsu
Labbhamānaṃ sucaritaphalaṃ ijjhati nipphajjati. Uppajjantīti nibbattanti. Bhogāti
paribhuñjitabbaṭṭhena "bhogā"ti laddhanāmā vatthābharaṇādivittūpakaraṇavisesā. Ye kecīti
bhoge anavasesato byāpetvā saṅgaṇhāti. Anavasesabyāpako hi ayaṃ niddeso yathā
"ye keci saṅkhārā"ti. Manaso piyāti manasā piyāyitabbā, manāpiyāti attho.
    #[106] Pucchāmīti pucchaṃ karomi, ñātuṃ icchāmīti attho. Tanti tvaṃ. Devīti
dibbānubhāvasamaṅgitāya devi. Tenāha "mahānubhāve"ti. Manussabhūtāti manussesu jātā
manussabhāvaṃ pattā. Idaṃ yebhuyyena sattā manussattabhāve ṭhitā puññāni karontīti
katvā vuttaṃ. Ayametāsaṃ gāthānaṃ saṅkhepato attho, vitthārato pana paramatthadīpaniyaṃ
vimānavatthuaṭṭhakathāyaṃ vuttanayeneva veditabbo.
     Evaṃ puna therena puṭṭhā petī tassā sampattiyā laddhakāraṇaṃ pakāsentī
sesagāthā abhāsi:-
         [107] "uppaṇḍukiṃ kisaṃ chātaṃ      naggaṃ sampatitacchaviṃ 1-
               muni kāruṇiko loke      taṃ maṃ addakkhi duggataṃ.
         [108] Bhikkhūnaṃ ālopaṃ datvā     pāṇimattañca coḷakaṃ
               thālakassa ca pānīyaṃ       mama dakkhiṇamādisi.
         [109] Ālopassa phalaṃ passa      bhattaṃ vassasataṃ dasa
               bhuñjāmi kāmakāminī       anekarasabyañjanaṃ.
         [110] Pāṇimattassa coḷassa      vipākaṃ passa yādisaṃ
               yāvatā nandarājassa      vijitasmiṃ paṭicchadā.
         [111] Tato bahutarā bhante      vatthānacchādanāni me
               koseyyakambalīyāni       khomakappāsikāni ca.
@Footnote: 1 Sī. āpatitacchaviṃ
         [112] Vipulā ca mahagghā ca      tepākāsevalambare 1-
               sāhaṃ taṃ paridahāmi        yaṃ yaṃ hi manaso piyaṃ.
         [113] Thālakassa ca pānīyaṃ       vipākaṃ passa yādisaṃ
               gambhīrā caturassā ca      pokkharañño sunimmitā.
         [114] Setodakā  suppatitthā    sītā appaṭigandhiyā
               padumuppalasañchannā        vārikiñjakkhapūritā.
         [115] Sāhaṃ ramāmi kīḷāmi       modāmi akutobhayā
               muniṃ kāruṇikaṃ loke       bhante vanditumāgatā"ti.
    #[107] Tattha uppaṇḍukinti uppaṇḍukajātaṃ. Chātanti bubhukkhitaṃ khudāya
abhibhūtaṃ. Sampatitacchavinti chinnabhinnasarīracchaviṃ. Loketi idaṃ "kāruṇiko"ti ettha
vuttakaruṇāya visayadassanaṃ. Taṃ manti tādisaṃ mamaṃ, vuttanayena ekantato karuṇaṭṭhāniyaṃ
maṃ. Duggatanti duggatiṃ gataṃ.
    #[108-109] Bhikkhūnaṃ ālopaṃ datvātiādi therena attano karuṇāya
katākāradassanaṃ. 2- Tattha bhattanti odanaṃ, dibbabhojananti attho. Vassasataṃ dasāti dasa
vassasatāni, vassasahassanti vuttaṃ hoti. Accantasaṃyoge cetaṃ upayogavacanaṃ. Bhuñjāmi
kāmakāminī, anekarasabyañjananti aññehipi kāmetabbakāmehi samannāgatā
anekarasabyañjanaṃ bhattaṃ bhuñjāmīti yojanā.
    #[110] Coḷassāti deyyadhammasīsena tabbisayaṃ dānamayaṃ puññameva dasseti.
Vipākaṃ passa yādisanti tassa coḷadānassa vipākasaṅkhātaṃ phalaṃ passa bhante.
Taṃ pana yādisaṃ yathārūpaṃ, kinti ceti āha 3- "yāvatā nandarājassā"tiādi.
@Footnote: 1 Ma. te cākāsevalambare  2 Ma. karuṇāyikākāradassanaṃ  3 Sī.,i. yathārūpanti petī āha
     Tattha koyaṃ nandarājā nāma? atīte kira dasavassasahassāyukesu manussesu
bārāṇasivāsī eko kuṭumbiko araññe jaṅghāvihāraṃ vicaranto araññaṭṭhāne
aññataraṃ paccekabuddhaṃ addasa. So paccekabuddho tattha cīvarakammaṃ karonto anuvāte
appahonte saṃharitvāva ṭhapetuṃ āraddho, so kuṭumbiko taṃ disvā "bhante kiṃ
karothā"ti vatvā tena appicchatāya kiñci avuttepi "cīvaradussaṃ nappahotī"ti
ñatvā attano uttarāsaṅgaṃ paccekabuddhassa pādamūle ṭhapetvā agamāsi.
Paccekabuddho taṃ gahetvā anuvātaṃ āropento cīvaraṃ katvā pārupi. So kuṭumbiko
jīvitapariyosāne kālaṃ katvā tāvatiṃsabhavane nibbattitvā tattha yāvatāyukaṃ
dibbasampattiṃ anubhavitvā tato cavitvā bārāṇasito yojanamatte ṭhāne aññatarasmiṃ
gāme amaccakule nibbatti.
     Tassa vayappattakāle tasmiṃ gāme nakkhattaṃ saṅghuṭṭhaṃ ahosi. So mātaraṃ
āha "amma sāṭakaṃ me dehi, nakkhattaṃ kīḷissāmī"ti. Sā sudhotavatthaṃ nīharitvā
adāsi. Amma thūlaṃ idanti. Aññaṃ nīharitvā adāsi, tampi paṭikkhipi. Atha naṃ
mātā āha "tāta yādise gehe mayaṃ jātā, natthi no ito sukhumatarassa
vatthassa paṭilābhāya puññan"ti. Labhanaṭṭhānaṃ gacchāmi ammāti. Gaccha putta, ahaṃ
ajjeva tuyhaṃ bārāṇasinagare rajjapaṭilābhaṃ icchāmīti. So "sādhu ammā"ti mātaraṃ
vanditvā padakkhiṇaṃ katvā āha "gacchāmi ammā"ti. Gaccha tātāti. Evaṃ kirassā
cittaṃ ahosi "kahaṃ gamissati, idha vā ettha vā gehe nisīdissatī"ti. So pana
puññaniyāmena codiyamāno gāmato nikkhamitvā bārāṇasiṃ gantvā maṅgalasilāpaṭṭe
sasīsaṃ pārupitvā nipajji. So ca bārāṇasirañño kālakatassa sattamo divaso
hoti.
     Amaccā ca purohito ca rañño sarīrakiccaṃ katvā rājaṅgaṇe nisīditvā 1-
mantayiṃsu "rañño ekā dhītā atthi, putto natthi, arājakaṃ rajjaṃ na tiṭṭhati,
@Footnote: 1 Ma. sannipatitvā
Phussarathaṃ vissajjemā"ti. Te kumudavaṇṇe cattāro sindhave yojetvā setacchattap-
pamukhaṃ pañcavidhaṃ rājakakudhabhaṇḍaṃ rathasmiṃyeva ṭhapetvā rathaṃ vissajjetvā pacchato
tūriyāni paggaṇhāpesuṃ. Ratho pācīnadvārena nikkhamitvā uyyānābhimukho ahosi.
"paricayena uyyānābhimukho gacchati, nivattemā"1- ti keci āhaṃsu. Purohito "mā
nivattayitthā"ti āha. Ratho kumāraṃ padakkhiṇaṃ katvā ārohanasajjo hutvā aṭṭhāsi,
purohito pārupanakaṇṇaṃ apanetvā pādatalāni olokento "tiṭṭhatu ayaṃ dīpo,
dvisahassadīpaparivāresu catūsu mahādīpesu ekarajjaṃ kāretuṃ yutto"ti vatvā
"tūriyāni paggaṇhatha, punapi paggaṇhathā"ti tikkhattuṃ tūriyāni paggaṇhāpesi.
     Atha kumāro mukhaṃ vivaritvā oloketvā "kena kammena āgatattha tātā"ti
āha. Deva tumhākaṃ rajjaṃ pāpuṇātīti. Tumhākaṃ rājā kahanti. Divaṅgato sāmīti.
Kati divasā atikkantāti. Ajja sattamo divasoti. Putto vā dhītā vā natthīti.
Dhītā atthi dve, putto natthīti. Tenahi karissāmi rajjanti. Te tāvadeva
abhisekamaṇḍapaṃ katvā rājadhītaraṃ sabbālaṅkārehi alaṅkaritvā uyyānaṃ ānetvā
kumārassa abhisekaṃ akaṃsu.
     Athassa katābhisekassa satasahassagghanikaṃ vatthaṃ upanesuṃ, so "kimidaṃ tātā"ti
āha. Nivāsanavatthaṃ devāti. Nanu tātā thūlanti. Manussānaṃ paribhogavatthesu ito
sukhumataraṃ natthi devāti. Tumhākaṃ rājā evarūpaṃ nivāsesīti. Āma devāti. Na
maññe puññavā tumhākaṃ rājā suvaṇṇabhiṅkāraṃ āharatha, labhissāmi vatthanti.
Suvaṇṇabhiṅkāraṃ āhariṃsu. So uṭṭhāya hatthe dhovitvā mukhaṃ vikkhāletvā hatthena
udakaṃ ādāya puratthimadisāyaṃ abbhukkiri, tadā ghanapaṭhaviṃ bhinditvā aṭṭha kapparukkhā
uṭṭhahiṃsu. Puna udakaṃ gahetvā dakkhiṇāya pacchimāya uttarāyāti evaṃ catūsu disāsu
abbhukkiri, sabbadisāsu aṭṭha aṭṭha katvā dvattiṃsa kapparukkhā uṭṭhahiṃsu. Ekekāya
@Footnote: 1 Sī.,i. nivattetthāti
Disāya soḷasa soḷasa katvā catusaṭṭhi kapparukkhāti keci vadanti. So ekaṃ
dibbadussaṃ nivāsetvā ekaṃ pārupitvā "nandarañño vijite suttakantikā itthiyo
mā suttaṃ kantiṃsūti bheriṃ carāpethā"ti vatvā chattaṃ ussāpetvā alaṅkatapaṭiyatto
hatthikkhandhavaragato nagaraṃ pavisitvā pāsādaṃ āruyha mahāsampattiṃ anubhavi.
     Evaṃ gacchante kāle ekadivasaṃ devī rañño sampattiṃ disvā "aho tapassī"ti 1-
kāruññākāraṃ dassesi. "kimidaṃ devī"ti ca puṭṭhā "atimahatī te deva sampatti,
atīte addhani kalyāṇaṃ 2- akattha, idāni anāgatassa atthāya kusalaṃ na karothā"ti
āha. Kassa dema, sīlavanto natthīti. "asuñño deva jambudīpo arahantehi, tumhe
dānameva sajjetha, ahaṃ arahante lacchāmī"ti āha. Punadivase rājā mahārahaṃ
dānaṃ 3- sajjāpesi. Devī "sace imissāya disāya arahanto atthi, idhāgantvā
amhākaṃ bhikkhaṃ gaṇhantū"ti adhiṭṭhahitvā uttaradisābhimukhā urena nipajji.
Nipannamattāya eva deviyā himavante vasantānaṃ padumavatiyā puttānaṃ pañcasatānaṃ
paccekabuddhānaṃ jeṭṭhako mahāpadumapaccekabuddho bhātike āmantesi "mārisā nandarājā
tumhe nimanteti, adhivāsetha tassā"ti. Te adhivāsetvā tāvadeva ākāsena
āgantvā uttaradvāre otariṃsu. Manussā "pañcasatā deva paccekabuddhā āgatā"ti
rañño ārocesuṃ. Rājā saddhiṃ deviyā āgantvā vanditvā pattaṃ gahetvā
paccekabuddhe pāsādaṃ āropetvā tattha tesaṃ dānaṃ datvā bhattakiccāvasāne
rājā saṃghattherassa, devī saṃghanavakassa pādamūle nipajjitvā "ayyā paccayehi
na kilamissanti, mayaṃ puññena na hāyissāma, 4- amhākaṃ idha nivāsāya paṭiññaṃ
dethā"ti paṭiññaṃ kāretvā uyyāne nivāsaṭṭhānāni kāretvā yāvajīvaṃ paccekabuddhe
upaṭṭhahitvā, tesu parinibbutesu sādhukīḷitaṃ kāretvā gandhadāruādīhi 5-
sarīrakiccaṃ kāretvā dhātuyo gahetvā cetiyaṃ patiṭṭhāpetvā "evarūpānampi nāma
@Footnote: 1 Ma. aho vata sirīti  2 Sī.,i. atītamaddhānaṃ kusalaṃ  3 Ma. mahādānaṃ
@4 Sī.,i. na parihāyissāma    5 Sī. candanāgaruādīhi
Mahānubhāvānaṃ mahesīnaṃ maraṇaṃ bhavissati, kimaṅgaṃ pana mādisānan"ti saṃvegajāto
jeṭṭhaputtaṃ rajje  patiṭṭhāpetvā sayaṃ tāpasapabbajjaṃ 1- pabbaji, devīpi "raññe
pabbajite ahaṃ kiṃ karissāmī"ti pabbaji. Dvepi uyyāne vasantā jhānāni
nibbattetvā jhānasukhena vītināmetvā āyupariyosāne brahmaloke nibbattiṃsu.
So kira nandarājā amhākaṃ satthu mahāsāvako mahākassapatthero ahosi, tassa
aggamahesī bhaddā kāpilānī nāma.
     Ayaṃ pana nandarājā dasa vassasahassāni sayaṃ dibbavatthāni paridahanto
sabbameva attano vijitaṃ uttarakurusadisaṃ karonto āgatāgatānaṃ manussānaṃ
dibbadussāni adāsi. Tayidaṃ dibbavatthasamiddhiṃ sandhāya sā petī āha "yāvatā
nandarājassa, vijitasmiṃ paṭicchadā"ti. Tattha vijitasminti raṭṭhe. Paṭicchadāti
vatthāni. Tāni hi paṭicchādenti etehīti "paṭicchadā"ti vuccanti.
    #[111] Idāni sā petī "nandarājasamiddhitopi etarahi mayhaṃ samiddhi
vipulatarā"ti dassentī "tato bahutarā bhante, vatthānacchādanāni me"tiādimāha.
Tattha tatoti nandarājassa pariggahabhūtavatthatopi bahutarāni mayhaṃ vatthacchādanānīti 2-
attho. Vatthānacchādanānīti nivāsanavatthāni ceva pārupanavatthāni ca.
Koseyyakambalīyānīti koseyyāni ceva kambalāni ca. Khomakappāsikānīti khomavatthāni ceva
kappāsamayavatthāni ca.
    #[112] Vipulāti āyāmato ca vitthārato ca vipulā. Mahagghāti mahagghavasena
mahantā mahārahā. Ākāsevalambareti ākāseyeva olambamānā tiṭṭhanti. Yaṃ yaṃ
hi manaso piyanti yaṃ yaṃ mayhaṃ manaso piyaṃ, taṃ taṃ gahetvā paridahāmi pārupāmi
cāti yojanā.
@Footnote: 1 Sī. samaṇapabbajjaṃ, mano.pū. 1/158 samaṇakapabbajjaṃ   2 Sī.,i. vatthāni, dussānīti
    #[113] Thālakassa ca pānīyaṃ, vipākaṃ passa yādisanti thālakapūraṇamattaṃ pānīyaṃ
dinnaṃ anumoditaṃ, tassa pana vipākaṃ yādisaṃ yāva mahantaṃ passāti dassentī
"gambhīrā caturassā cā"tiādimāha. Tattha gambhīrāti agādhā. Caturassāti
caturassasaṇṭhānā. Pokkharaññoti pokkharaṇiyo. Sunimmitāti kammānubhāveneva suṭṭhu
nimmitā.
    #[114] Setodakāti setaudakā setavālukasamparikiṇṇā. 1- Suppatitthāti
sundaratitthā. Sītāti sītalodakā. Appaṭigandhiyāti paṭikūlagandharahitā surabhigandhā.
Vārikiñjakkhapūritāti kamalakuvalayādīnaṃ kesarasañchannena vārinā paripuṇṇā.
    #[115] Sāhanti sā ahaṃ. Ramāmīti ratiṃ vindāmi. Kīḷāmīti indriyāni
paricāremi. Modāmīti bhogasampattiyā pamuditā homi. Akutobhayāti kutopi
asañjātabhayā, serī sukhavihārinī homi. Bhante vanditumāgatāti bhante imissā
dibbasampattiyā paṭilābhassa kāraṇabhūtaṃ tvaṃ vandituṃ āgatā upagatāti attho. Yaṃ
panettha atthato avibhattaṃ, taṃ tattha tattha vuttameva.
     Evaṃ tāya petiyā vutte āyasmā sāriputto iṭṭhakavatiyaṃ dīgharājiyanti
gāmadvayavāsikesu 2- attano santikaṃ upagatesu manussesu imamatthaṃ vitthārato
kathento saṃvejetvā saṃsāramocanapāpakammato mocetvā upāsakabhāve patiṭṭhāpesi, sā
pavatti bhikkhūsu pākaṭā jātā. Taṃ bhikkhū bhagavato ārocesuṃ. Bhagavā tamatthaṃ aṭṭhuppattiṃ
katvā sampattaparisāya dhammaṃ desesi, sā desanā mahājanassa sātthikā ahosīti.
                   Saṃsāramocakapetivatthuvaṇṇanā niṭṭhitā.
                     ----------------------
@Footnote: 1 Sī. setavālukāhi samparikiṇṇā ca   2 Ma. gāmadvayato



             The Pali Atthakatha in Roman Book 31 page 72-83. http://84000.org/tipitaka/atthapali/read_rm.php?B=31&A=1579              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=31&A=1579              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=98              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=3263              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=3437              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=3437              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]