ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 31 : PALI ROMAN Peta.A. (paramatthadī.)

                     100. 3. Mattāpetivatthuvaṇṇanā
     naggā dubbaṇṇarūpāsīti idaṃ satthari jetavane viharante mattaṃ nāma petiṃ
ārabbha vuttaṃ.
@Footnote: 1 Sī.,i. sāriputtattherassāhaṃ

--------------------------------------------------------------------------------------------- page89.

Sāvatthiyaṃ kira aññataro kuṭumbiko saddho pasanno ahosi, tassa bhariyā assaddhā appasannā kodhanā vañjhā ca ahosi nāmena mattā nāma. Atha so kuṭumbiko kulavaṃsūpacchedanabhayena sadisakulato tissaṃ nāma aññaṃ kaññaṃ ānesi, sā ahosi saddhā pasannā sāmino ca piyā manāpā, sā nacirasseva gabbhinī hutvā dasamāsaccayena puttaṃ vijāyi, "bhūto"tissa nāmaṃ ahosi. Sā gehasāminī hutvā cattāro bhikkhū sakkaccaṃ upaṭṭhahi, vañjhā pana taṃ usūyati. Tā ubhopi ekasmiṃ divase sīsaṃ nhātvā allakesā 1- aṭṭhaṃsu, kuṭumbiko guṇavasena tissāya ābaddhasineho manuññena 2- hadayena tāya saddhiṃ bahuṃ sallapanto aṭṭhāsi. Taṃ asahamānā mattā issāpakatā gehe sammajjitvā ṭhapitaṃ saṅkāraṃ tissāya matthake okiri. Sā aparena samayena kālaṃ katvā petayoniyaṃ nibbattitvā attano kammabalena pañcavidhaṃ dukkhaṃ anubhavati, taṃ pana dukkhaṃ pāḷito eva viññāyati. Athekadivasaṃ sā petī sañcyāya vītivattāya gehassa piṭṭhipasse nhāyantiyā tissāya attānaṃ dassesi. Taṃ disvā tissā:- [134] "naggā dubbaṇṇarūpāsi kisā dhamanisanthatā upphāsulike kisike kā nu tvaṃ idha tiṭṭhasī"ti gāthāya paṭipucchi. Itarā:- [135] "ahaṃ mattā tuvaṃ tissā sapatī te pure ahuṃ pāpakammaṃ karitvāna petalokaṃ ito gatā"ti gāthāya paṭivacanaṃ adāsi. Tattha ahaṃ mattā tuvaṃ tissāti ahaṃ mattā nāma, tuvaṃ tissā nāma. Pureti purimattabhāve. Teti tuyhaṃ sapatī ahuṃ, ahosinti attho. Puna tissā:- @Footnote: 1 Ma. alaṅkatā 2 Ma. ābandhasinehabharitena

--------------------------------------------------------------------------------------------- page90.

[136] "kiṃ nu kāyena vācāya manasā dukkaṭaṃ kataṃ kissakammavipākena petalokaṃ ito gatā"ti gāthāya katakammaṃ pucchi. Puna itarā:- [137] "caṇḍī ca pharusā cāsiṃ issukī maccharī saṭhā 1- tāhaṃ duruttaṃ vatvāna petalokaṃ ito gatā"ti gāthāya attanā katakammaṃ ācikkhi. Tattha caṇḍiti kodhanā. Pharusāti pharusavacanā. Āsinti ahosiṃ. Tāhanti taṃ ahaṃ. Duruttanti dubbhāsitaṃ niratthakavacanaṃ. 2- Ito parampi tāsaṃ vacanapaṭivacanavaseneva gāthā pavattā:- [138] "sabbaṃ 3- ahampi jānāmi yathā tvaṃ caṇḍikā ahu aññañca kho taṃ pucchāmi kenāsi paṃsukunthitā. [139] Sīsaṃnhātā tuvaṃ āsi sucivatthā alaṅkatā ahañca kho adhimattaṃ samalaṅkatatarā tayā. [140] Tassā me pekkhamānāya sāmikena samantayi 4- tato me issā vipulā kodho me samajāyatha 5-. [141] Tato paṃsuṃ gahetvāna paṃsunā taṃ hi okiriṃ 6- tassakammavipākena tenamhi paṃsukunthitā. [142] Sabbaṃ ahampi jānāmi paṃsunā maṃ tvamokiri aññañca kho taṃ pucchāmi kena khajjasi kacchuyā. @Footnote: 1 Sī.,i. saṭhī 2 Ma. nitthunavacanaṃ 3 Ma. saccaṃ @4 Ma. āmantayi 5 Ma. samupajjatha 6 Ma. paṃsunā taṃ vikīrihaṃ

--------------------------------------------------------------------------------------------- page91.

[143] Bhesajjahārī 1- ubhayo vanantaṃ agamimhase tvañca bhesajjamāhari ahañca kapikacchuno. [144] Tassā tyājānamānāya 2- seyyaṃ tyāhaṃ samokiriṃ tassakammavipākena tena khajjāmi kacchuyā. [145] Sabbaṃ ahampi jānāmi seyyaṃ me tvaṃ samokiriṃ aññañca kho taṃ pucchāmi kenāsi naggiyā tuvaṃ. [146] Sahāyānaṃ samayo āsi ñātīnaṃ samitī ahu tvañca āmantitā āsi sasāminī no ca khohaṃ. [147] Tassā tyājānamānāya dussaṃ tyāhaṃ apānudiṃ tassakammavipākena tenamhi naggiyā ahaṃ. [148] Sabbaṃ ahampi jānāmi dussaṃ me tvaṃ apānudi aññañca kho taṃ pucchāmi kenāsi gūthagandhinī. [149] Tava gandhañca mālañca paccagghañca vilepanaṃ gūthakūpe atāresiṃ 3- taṃ pāpaṃ pakataṃ mayā tassakammavipākena tenamhi gūthagandhinī. [150] Sabbaṃ ahampi jānāmi taṃ pāpaṃ pakataṃ tayā aññañca kho taṃ pucchāmi kenāsi duggatā tuvaṃ. [151] Ubhinnaṃ samakaṃ āsi yaṃ gehe vijjate dhanaṃ santesu deyyadhammesu dīpaṃ nākāsimattano tassakammavipākena tenamhi duggatā ahaṃ. @Footnote: 1 Ma. bhesajjaharī 2 Sī. te ajānamānāya 3 Ma. adhāresiṃ

--------------------------------------------------------------------------------------------- page92.

[152] Tadeva maṃ tvaṃ avaca pāpakammaṃ nisevasi na hi pāpehi kammehi sulabhā hoti suggati. [153] Vāmato maṃ tvaṃ paccesi athopi maṃ usūyasi passa pāpānaṃ kammānaṃ vipāko hoti yādiso. [154] Te gharā tā ca dāsiyo 1- tānevābharaṇānime te aññe paricārenti na bhogā honti sassatā. [155] Idāni bhūtassa pitā āpaṇā gehamehiti appeva te dade kiñci mā su tāva ito agā. [156] Naggā dubbaṇṇarūpāmhi kisā dhamanisanthatā kopīnametaṃ itthīnaṃ mā maṃ bhūtapitāddasa. [157] Handa kiṃ vā tyāhaṃ dammi kiṃ vā tedha 2- karomahaṃ yena tvaṃ sukhitā assa sabbakāmasamiddhinī. [158] Cattāro bhikkhū saṃghato cattāro pana puggale aṭṭha bhikkhū bhojayitvā mama dakkhiṇamādisī 3- tadāhaṃ sukhitā hessaṃ sabbakāmasamiddhinī. [159] Sādhūti sā paṭissutvā bhojayitvāṭṭha bhikkhavo vatthehacchādayitvāna tassā dakkhiṇamādiSī. [160] Samanantarānuddiṭṭhe vipāko udapajjatha bhojanacchādanapānīyaṃ 4- dakkhiṇāya idaṃ phalaṃ. @Footnote: 1 Sī.,i. te gharadāsiyo āsuṃ 2 Sī.,i. kiṃ vā ca te 3 cha.Ma....mādisa @4 Ma. bhojanacchādanaṃ pānaṃ

--------------------------------------------------------------------------------------------- page93.

[161] Tato suddhā sucivasanā kāsikuttamadhārinī vicittavatthābharaṇā sapattiṃ upasaṅkami. [162] Abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate obhāsentī disā sabbā osadhī viya tārakā. [163] Kena tetādiso vaṇṇo kena te idha mijjhati uppajjanti ca te bhogā ye keci manaso piyā. [164] Pucchāmi taṃ devi mahānubhāve manussabhūtā kimakāsi puññaṃ kenāsi evaṃ jalitānubhāvā vaṇṇo ca te sabbadisā pabhāsatīti. [165] Ahaṃ mattā tuvaṃ tissā sapatī te pure ahuṃ pāpakammaṃ karitvāna petalokaṃ ito gatā. [166] Tava dinnena dānena modāmi akutobhayā ciraṃ jīvāhi bhagini saha sabbehi ñātibhi asokaṃ virajaṃ ṭhānaṃ āvāsaṃ vasavattinaṃ. [167] Idha dhammaṃ caritvāna dānaṃ datvāna sobhane vineyya maccheramalaṃ samūlaṃ aninditā saggamupehi ṭhānan"ti. #[138] Tattha sabbaṃ ahampi jānāmi, yathā tvaṃ caṇḍikā ahūti "caṇḍī ca pharusā cāsin"ti yaṃ tayā vuttaṃ, taṃ sabbaṃ ahampi jānāmi, yathā tvaṃ caṇḍikā kodhanā pharusavacanā issukī maccharī saṭhā ca ahosi. Aññañca kho

--------------------------------------------------------------------------------------------- page94.

Taṃ pucchāmīti aññaṃ puna taṃ idāni pucchāmi. Kenāsi paṃsukunthitāti kena kammena saṅkārapaṃsūhi oguṇṭhitā sabbaso okiṇṇasarīrā ahūti attho. #[139-140] Sīsaṃnhātāti sasīsaṃ nhātā. Adhimattanti adhikataraṃ. Samalaṅkatatarāti sammā atisayena alaṅkatā. "adhimattā"ti vā pāṭho. Ativiya mattā mānamadamattā, mānanissitāti attho. Tayāti 1- bhotiyā. Sāmikena samantayīti sāmikena saddhiṃ allāpasallāpavasena kathesi. #[142-144] Khajjasi kacchuyāti kacchurogena khādīyasi, bādhīyasīti attho. Bhesajjahārīti bhesajjahāriniyo osadhahārikāyo. Ubhayoti duve, tvañca ahañcāti attho. Vanantanti vanaṃ. Tvañca bhesajjamāharīti tvaṃ vejjehi vuttaṃ attano upakārāvahaṃ bhesajjaṃ āhari. Ahañca kapikacchunoti ahaṃ pana kapikacchuphalāni duphassaphalāni āhariṃ. Kapikacchūti vā sayaṃbhūtā 2- vuccati, tasmā sayaṃbhūtāya 3- pattaphalāni āharinti attho. Seyyaṃ tyāhaṃ samokirinti tava seyyaṃ ahaṃ kapikacchuphalapattehi samantato avakiriṃ. #[146-147] Sahāyānanti mittānaṃ. Samayoti samāgamo. Ñātīnanti bandhūnaṃ. Samitīti sannipāto. Āmantitāti maṅgalakiriyāvasena nimantitā. Sasāminīti sabhattikā, 4- saha bhattunāti attho. No ca khohanti no ca kho ahaṃ āmantitā āsinti yojanā. Dussaṃ tyāhanti dussaṃ te ahaṃ. Apānudinti corikāya avahariṃ aggahesiṃ. #[149] Paccagghanti abhinavaṃ, mahagghaṃ vā. Atāresinti 5- khipiṃ. Gūthagandhinīti gūthagandhagandhinī karīsavāyinī. #[151] Yaṃ gehe vijjate dhananti yaṃ gehe dhanaṃ upalabbhati, taṃ tuyhaṃ mayhañcāti amhākaṃ ubhinnaṃ samakaṃ tulyameva āsi. Santesūti vijjamānesu. Dīpanti patiṭṭhaṃ, puññakammaṃ sandhāya vadati. @Footnote: 1 Ma. tassāti 2 Sī.,i. sayaṃguttā 3 Sī. sayaṃguttāya 4 Sī.,i. sapatikā @5 Ma. adhāresinti

--------------------------------------------------------------------------------------------- page95.

#[152] Evaṃ sā petī tissāya pucchitamatthaṃ kathetvā puna pubbe tassā vacanaṃ akatvā attanā kataṃ aparādhaṃ pakāsentī "tadeva maṃ tvan"tiādimāha. Tattha tadevāti tadā eva, mayhaṃ manussattabhāve ṭhitakāleyeva. Tathevāti vā pāṭho, yathā etarahi jātaṃ, taṃ tathā evāti attho. Manti attānaṃ niddisati, tvanti tissaṃ. Avacāti abhaṇi. Yathā pana avaca, taṃ dassetuṃ "pāpakamman"tiādi vuttaṃ. "pāpakammānī"ti pāḷi. "tvaṃ pāpakammāniyeva karosi, pāpehi pana kammehi sugati sulabhā na hoti, atha kho duggati eva sulabhā"ti yathā maṃ tvaṃ pubbe avaca ovadi, taṃ tathevāti vadati. #[153] Taṃ sutvā tissā "vāmato maṃ tvaṃ paccesī"tiādinā tisso gāthā āha. Tattha vāmato maṃ tvaṃ paccesīti vilomato maṃ tvaṃ adhigacchasi, 1- tuyhaṃ hitesimpi vipaccanīkakāriniṃ katvā maṃ gaṇhāsi. Maṃ usūyasīti mayhaṃ usūyasi, mayi issaṃ karosi. Passa pāpānaṃ kammānaṃ, vipāko hoti yādisoti pāpakānaṃ nāma kammānaṃ vipāko yādiso yathā ghorataro, taṃ paccakkhato passāti vadati. #[154] Te aññe paricārentīti te ghare dāsiyo ābharaṇāni ca imāni tayā pubbe pariggahitāni idāni aññe paricārenti paribhuñjanti. "ime"ti hi liṅgavipallāsena vuttaṃ. Na bhogā honti sassatāti bhogā nāmete na sassatā anavaṭṭhitā tāvakālikā pahāyagamanīyā, tasmā tadatthaṃ issāmacchariyādīni na kattabbānīti adhippāyo. #[155] Idāni bhūtassa pitāti idāneva bhūtassa mayhaṃ puttassa pitā kuṭumbiko. Āpaṇāti āpaṇato imaṃ gehamehiti āgamissati. Appeva te dade kiñcīti gehaṃ āgato kuṭumbiko tuyhaṃ dātabbayuttakaṃ kiñci deyyadhammaṃ api nāma dadeyya. Mā su tāva ito agāti ito gehassa pacchā vatthuto mā tāva agamāsīti taṃ anukampamānā āha. @Footnote: 1 Sī.,i. avagacchasi

--------------------------------------------------------------------------------------------- page96.

#[156] Taṃ sutvā petī attano ajjhāsayaṃ pakāsentī "naggā dubbaṇṇarūpāmhī"ti gāthamāha. Tattha kopīnametaṃ itthīnanti etaṃ naggadubbaṇṇatādikaṃ 1- paṭicchādetabbatāya itthīnaṃ kopīnaṃ rundhanīyaṃ. 2- Mā maṃ bhūtapitāddasāti tasmā bhūtassa pitā kuṭumbiko maṃ mā addakkhīti lajjamānā vadati. #[157] Taṃ sutvā tissā sañjātānuddayā "handa kiṃ vā tvāhaṃ dammī"ti gāthamāha. Tattha handāti codanatthe 3- nipāto. Kiṃ vā tyāhaṃ dammīti kiṃ te ahaṃ dammi, kiṃ vatthaṃ dassāmi, udāhu bhattanti. Kiṃ vā tedha karomahanti kiṃ vā aññaṃ te idha imasmiṃ kāle upakāraṃ karissāmi. #[158] Taṃ sutvā petī "cattāro bhikkhū saṃghato"ti gāthamāha. Tattha cattāro bhikkhū saṃghato, cattāro pana puggaleti bhikkhusaṃghato saṃghavasena cattāro bhikkhū, puggalavasena cattāro bhikkhūti evaṃ aṭṭha bhikkhū yathāruciṃ bhojetvā taṃ dakkhiṇaṃ mama ādisi, 4- mayhaṃ pattidānaṃ dehi. Tadāhaṃ sukhitā hessanti yadā tvaṃ dakkhiṇaṃ mama uddisissasi, tadā ahaṃ sukhitā sukhappattā sabbakāmasamiddhinī bhavissāmīti attho. #[159-161] Taṃ sutvā tissā tamatthaṃ attano sāmikassa ārocetvā dutiyadivase aṭṭha bhikkhū bhojetvā tassā dakkhiṇamādisi, sā tāvadeva paṭiladdhadibbasampattikā puna tissāya santikaṃ upasaṅkami. Tamatthaṃ dassetuṃ saṅgītikārehi "sādhūti sā paṭissutvā"tiādikā tisso gāthā ṭhapitā. #[162-167] Upasaṅkamitvā ṭhitaṃ pana naṃ tissā "abhikkantena vaṇṇenā"tiādīhi tīhi gāthāhi paṭipucchi. Itarā "ahaṃ mattā"ti gāthāya attānaṃ ācikkhitvā "ciraṃ jīvāhī"ti gāthāya tassā anumodanaṃ datvā "idha dhammaṃ caritvānā"ti gāthāya ovādaṃ adāsi. Tattha tava dinnenāti tayā dinnena. Asokaṃ virajaṃ ṭhānanti sokābhāvena asokaṃ, sedajallikānaṃ pana abhāvena virajaṃ dibbaṭṭhānaṃ, sabbametaṃ @Footnote: 1 Sī. naggadubbaṇṇarūpādīnaṃ 2 Ma. randhanaṃ 3 Sī. uyyogatthe 4 cha.Ma. ādisa

--------------------------------------------------------------------------------------------- page97.

Devalokaṃ sandhāya vadati. Āvāsanti ṭhānaṃ. 1- Vasavattinanti dibbena ādhipateyyena attano vasaṃ vattentānaṃ. Samūlanti salobhadosaṃ. Lobhadosā hi macchariyassa mūlaṃ nāma. Aninditāti agarahitā pāsaṃsā. Saggamupehi ṭhānanti rūpādīhi visayehi suṭṭhu aggattā "saggan"ti laddhanāmaṃ dibbaṭṭhānaṃ ṭhapehi, sugatiparāyanā hotīti attho. Sesaṃ uttānameva. Atha tissā taṃ pavattiṃ kuṭumbikassa ārocesi, kuṭumbiko bhikkhūnaṃ ārocesi, bhikkhū bhagavato ārocesuṃ. Bhagavā tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desesi, taṃ sutvā mahājano paṭiladdhasaṃvego vineyya maccherādimalaṃ dānasīlādirato 2- sugatiparāyano ahosīti. Mattāpetivatthuvaṇṇanā niṭṭhitā. -------------------


             The Pali Atthakatha in Roman Book 31 page 88-97. http://84000.org/tipitaka/atthapali/read_rm.php?B=31&A=1955&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=31&A=1955&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=100              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=3363              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=3538              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=3538              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]