บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
101. 4. Nandāpetivatthuvaṇṇanā kāḷī dubbaṇṇarūpāsīti idaṃ satthari jetavane viharante nandaṃ nāma petiṃ ārabbha vuttaṃ. Sāvatthiyā kira avidūre aññatarasmiṃ gāmake nandiseno 3- nāma upāsako ahosi saddho pasanno, bhariyā panassa nandā nāma assaddhā appasannā maccharinī caṇḍī pharusavacanā sāmike agāravā appatissā sassuṃ corivādena akkosati paribhāsati. Sā aparena samayena kālaṃ katvā petayoniyaṃ nibbattitvā tasseva gāmassa avidūre vicarantī ekadivasaṃ nandisenassa upāsakassa gāmato nikkhamantassa avidūre attānaṃ dassesi. So taṃ disvā:- @Footnote: 1 Sī. adhiṭṭhānaṭṭhānaṃ 2 Sī.,i. dānasīlādinirato 3 Sī.,i. nandaseno [168] "kāḷī dubbaṇṇarūpāsi pharusā bhīrudassanā piṅgalāsi kaḷārāsi na taṃ maññāmi mānusin"ti gāthāya ajjhabhāsi. Tattha kāḷīti kāḷavaṇṇā, jhāmaṅgārasadiso hissā vaṇṇo 1- ahosi. Pharusāti kharagattā. 2- Bhīrudassanāti bhayānakadassanā sappaṭibhayākāRā. "bhārudassanā"ti 3- vā pāṭho, bhāriyadassanā, dubbaṇṇatādinā duddasikāti attho. Piṅgalāti piṅgalalocanā. Kaḷārāti kaḷāradantā. Na taṃ maññāmi mānusinti ahaṃ taṃ mānusinti na maññāmi, petimeva ca taṃ maññāmīti adhippāyo. Taṃ sutvā petī attānaṃ pakāsentī:- [169] "ahaṃ nandā nandisena bhariyā te pure ahuṃ pāpakammaṃ karitvāna petalokaṃ ito gatā"ti gāthamāha. Tattha ahaṃ nandā nandisenāti sāmi nandisena ahaṃ nandā nāma. Bhariyā te pure ahunti purimajātiyaṃ tuyhaṃ bhariyā ahosiṃ. Ito paraṃ:- [170] "kinnu kāyena vācāya manasā dukkaṭaṃ kataṃ kissakammavipākena petalokaṃ ito gatā"ti tassa upāsakassa pucchā. 4- Athassa sā:- [171] "caṇḍī ca pharusā cāsiṃ tayi cāpi agāravā 5- tāhaṃ duruttaṃ vatvāna petalokaṃ ito gatā"ti vissajjesi. Puna so:- [172] "handuttariyaṃ dadāmi te imaṃ dussaṃ nivāsaya imaṃ dussaṃ nivāsetvā ehi nessāmi taṃ gharaṃ. @Footnote: 1 Sī.,i. jhāmaṅgārasadisavaṇṇā 2 Ma. kharusagattā 3 Sī. bhīrudassakāti @4 Sī. pucchā ayaṃ gāthā 5 Sī. canḍī pharusavācā ca, tayi cāsiṃ āgāravā [173] Vatthañca annapānañca lacchasi tvaṃ gharaṃ gatā putte ca te passissasi suṇisāyo ca dakkhasī"ti. Athassa sā:- [174] "hatthena hatthe te dinnaṃ na mayhaṃ upakappati bhikkhū ca sīlasampanne vītarāge bahussute. [175] Tappehi annapānena mama dakkhiṇamādisa tadāhaṃ sukhitā hessaṃ sabbakāmasamiddhinī"ti dve gāthā abhāsi. Tato:- [176] "sādhūti so paṭissutvā dānaṃ vipulamākiri annaṃ pānaṃ khādanīyaṃ vatthasenāsanāni ca chattaṃ gandhañca mālañca vividhā ca upāhanā. [177] Bhikkhū ca sīlasampanne vītarāge bahussute tappetvā annapānena tassā dakkhiṇamādiSī. [178] Samanantarānuddiṭṭhe vipāko udapajjatha bhojanacchādanapānīyaṃ dakkhiṇāya idaṃ phalaṃ. [179] Tato suddhā sucivasanā kāsikuttamadhārinī vicittavatthābharaṇā sāmikaṃ upasaṅkamī"ti catasso gāthā saṅgītikārehi vuttā. Tato paraṃ:- [180] "abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate obhāsentī disā sabbā osadhī viya tārakā. [181] Kena tetādiso vaṇṇo kena te idha mijjhati uppajjanti ca te bhogā ye keci manaso piyā. [182] Pucchāmi taṃ devi mahānubhāve manussabhūtā kimakāsi puññaṃ kenāsi evaṃ jalitānubhāvā vaṇṇo ca te sabbadisā pabhāsatī"ti. [183] "ahaṃ nandā nandisena bhariyā te pure ahuṃ pāpakammaṃ karitvāna petalokaṃ ito gatā. [184] Tava dinnena dānena modāmi akutobhayā ciraṃ jīva gahapati saha sabbehi ñātibhi asokaṃ virajaṃ khemaṃ āvāsaṃ vasavattinaṃ. [185] Idha dhammaṃ caritvāna dānaṃ datvā gahapati vineyya maccheramalaṃ samūlaṃ anindito saggamupehi ṭhānan"ti upāsakassa ca petiyā ca vacanapaṭivacanagāthā. #[176] Tattha dānaṃ vipulamākirīti dakkhiṇeyyakhette deyyadhammabījaṃ vippakiranto viya mahādānaṃ pavattesi. Sesaṃ anantaravatthusadisameva. Evaṃ sā attano dibbasampattiṃ tassā ca kāraṇaṃ nandisenassa vibhāvetvā attano vasanaṭṭhānameva gatā. Upāsako taṃ pavattiṃ bhikkhūnaṃ ārocesi, bhikkhū bhagavato ārocesuṃ. Bhagavā tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desesi, sā desanā mahājanassa sātthikā ahosīti. Nandāpetivatthuvaṇṇanā niṭṭhitā.The Pali Atthakatha in Roman Book 31 page 97-100. http://84000.org/tipitaka/atthapali/read_rm.php?B=31&A=2146 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=31&A=2146 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=101 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=3459 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=3620 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=3620 Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26
|
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]