ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 31 : PALI ROMAN Peta.A. (paramatthadī.)

                     101. 4. Nandāpetivatthuvaṇṇanā
     kāḷī dubbaṇṇarūpāsīti idaṃ satthari jetavane viharante nandaṃ nāma petiṃ
ārabbha vuttaṃ.
     Sāvatthiyā kira avidūre aññatarasmiṃ gāmake nandiseno 3- nāma upāsako
ahosi saddho pasanno, bhariyā panassa nandā nāma assaddhā appasannā
maccharinī caṇḍī pharusavacanā sāmike agāravā appatissā sassuṃ corivādena akkosati
paribhāsati. Sā aparena samayena kālaṃ katvā petayoniyaṃ nibbattitvā tasseva
gāmassa avidūre vicarantī ekadivasaṃ nandisenassa upāsakassa gāmato nikkhamantassa
avidūre attānaṃ dassesi. So taṃ disvā:-
@Footnote: 1 Sī. adhiṭṭhānaṭṭhānaṃ   2 Sī.,i. dānasīlādinirato   3 Sī.,i. nandaseno
         [168] "kāḷī dubbaṇṇarūpāsi      pharusā bhīrudassanā
               piṅgalāsi kaḷārāsi       na taṃ maññāmi mānusin"ti
gāthāya ajjhabhāsi.
     Tattha kāḷīti kāḷavaṇṇā, jhāmaṅgārasadiso hissā vaṇṇo 1- ahosi. Pharusāti
kharagattā. 2- Bhīrudassanāti bhayānakadassanā sappaṭibhayākāRā. "bhārudassanā"ti 3- vā
pāṭho, bhāriyadassanā, dubbaṇṇatādinā duddasikāti attho. Piṅgalāti piṅgalalocanā.
Kaḷārāti kaḷāradantā. Na taṃ maññāmi mānusinti ahaṃ taṃ mānusinti na maññāmi,
petimeva ca taṃ maññāmīti adhippāyo. Taṃ sutvā petī attānaṃ pakāsentī:-
         [169] "ahaṃ nandā nandisena    bhariyā te pure ahuṃ
               pāpakammaṃ karitvāna      petalokaṃ ito gatā"ti
gāthamāha.
     Tattha ahaṃ nandā nandisenāti sāmi nandisena ahaṃ nandā nāma. Bhariyā
te pure ahunti purimajātiyaṃ tuyhaṃ bhariyā ahosiṃ. Ito paraṃ:-
         [170] "kinnu kāyena vācāya    manasā dukkaṭaṃ kataṃ
               kissakammavipākena        petalokaṃ ito gatā"ti
tassa upāsakassa pucchā. 4-  Athassa sā:-
         [171] "caṇḍī ca pharusā cāsiṃ     tayi cāpi agāravā 5-
               tāhaṃ duruttaṃ vatvāna      petalokaṃ ito gatā"ti
vissajjesi. Puna so:-
         [172] "handuttariyaṃ dadāmi te    imaṃ dussaṃ  nivāsaya
               imaṃ dussaṃ nivāsetvā     ehi nessāmi taṃ gharaṃ.
@Footnote: 1 Sī.,i. jhāmaṅgārasadisavaṇṇā  2 Ma. kharusagattā  3 Sī. bhīrudassakāti
@4 Sī. pucchā ayaṃ gāthā       5 Sī. canḍī pharusavācā ca, tayi cāsiṃ āgāravā
         [173] Vatthañca annapānañca      lacchasi tvaṃ gharaṃ gatā
               putte ca te passissasi    suṇisāyo ca dakkhasī"ti.
         Athassa sā:-
         [174] "hatthena hatthe te dinnaṃ  na mayhaṃ upakappati
               bhikkhū ca sīlasampanne      vītarāge bahussute.
         [175] Tappehi annapānena      mama dakkhiṇamādisa
               tadāhaṃ sukhitā hessaṃ      sabbakāmasamiddhinī"ti
dve gāthā abhāsi. Tato:-
         [176] "sādhūti so paṭissutvā    dānaṃ vipulamākiri
               annaṃ pānaṃ khādanīyaṃ       vatthasenāsanāni ca
               chattaṃ gandhañca mālañca     vividhā ca upāhanā.
         [177] Bhikkhū ca sīlasampanne      vītarāge bahussute
               tappetvā annapānena    tassā dakkhiṇamādiSī.
         [178] Samanantarānuddiṭṭhe       vipāko udapajjatha
               bhojanacchādanapānīyaṃ       dakkhiṇāya idaṃ phalaṃ.
         [179] Tato suddhā sucivasanā     kāsikuttamadhārinī
               vicittavatthābharaṇā        sāmikaṃ upasaṅkamī"ti
catasso gāthā saṅgītikārehi vuttā. Tato paraṃ:-
         [180] "abhikkantena vaṇṇena     yā tvaṃ tiṭṭhasi devate
               obhāsentī disā sabbā   osadhī viya tārakā.
         [181] Kena tetādiso vaṇṇo    kena te idha mijjhati
               uppajjanti ca te bhogā   ye keci manaso piyā.
                 [182]  Pucchāmi taṃ devi mahānubhāve
                        manussabhūtā kimakāsi puññaṃ
                        kenāsi evaṃ jalitānubhāvā
                        vaṇṇo ca te sabbadisā pabhāsatī"ti.
         [183] "ahaṃ nandā nandisena     bhariyā te pure ahuṃ
               pāpakammaṃ karitvāna       petalokaṃ ito gatā.
         [184] Tava dinnena dānena      modāmi akutobhayā
               ciraṃ jīva gahapati          saha sabbehi ñātibhi
               asokaṃ virajaṃ khemaṃ        āvāsaṃ vasavattinaṃ.
         [185] Idha dhammaṃ caritvāna       dānaṃ datvā gahapati
               vineyya maccheramalaṃ samūlaṃ   anindito saggamupehi ṭhānan"ti
upāsakassa ca petiyā ca vacanapaṭivacanagāthā.
    #[176] Tattha dānaṃ vipulamākirīti dakkhiṇeyyakhette deyyadhammabījaṃ vippakiranto
viya mahādānaṃ pavattesi. Sesaṃ anantaravatthusadisameva.
     Evaṃ sā attano dibbasampattiṃ tassā ca kāraṇaṃ nandisenassa vibhāvetvā
attano vasanaṭṭhānameva gatā. Upāsako taṃ pavattiṃ bhikkhūnaṃ ārocesi, bhikkhū bhagavato
ārocesuṃ. Bhagavā tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desesi, sā
desanā mahājanassa sātthikā ahosīti.
                     Nandāpetivatthuvaṇṇanā niṭṭhitā.



             The Pali Atthakatha in Roman Book 31 page 97-100. http://84000.org/tipitaka/atthapali/read_rm.php?B=31&A=2146              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=31&A=2146              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=101              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=3459              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=3620              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=3620              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]