ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 31 : PALI ROMAN Peta.A. (paramatthadī.)

                     103. 6. Kaṇhapetavatthuvaṇṇanā
     uṭṭhehi kaṇha kiṃ sesīti idaṃ satthā jetavane viharanto aññataraṃ mataputtaṃ
upāsakaṃ ārabbha kathesi.
     Sāvatthiyaṃ kira aññatarassa upāsakassa putto kālaṃ akāsi. So tena
sokasallasamappito na nhāyati, na bhuñjati, na kammante vicāreti, na buddhuppaṭṭhānaṃ
gacchati, kevalaṃ "tāta piyaputtaka maṃ ohāya kahaṃ paṭhamataraṃ gatosī"tiādīni vadanto
vippalapati. Satthā paccūsasamaye lokaṃ olokento tassa sotāpattiphalūpanissayaṃ disvā
punadivase bhikkhusaṃghaparivuto sāvatthiyaṃ piṇḍāya caritvā katabhattakicco bhikkhū
@Footnote: 1 Ma. bho candasūriyāti
Uyyojetvā ānandattherena pacchāsamaṇena tassa gharadvāraṃ agamāsi. Satthu
āgatabhāvaṃ upāsakassa ārocesuṃ. Athassa gehajano gehadvāre āsanaṃ paññāpetvā
satthāraṃ nisīdāpetvā upāsakaṃ pariggahetvā satthu santikaṃ upanesi. Ekamantaṃ
nisinnaṃ taṃ disvā "kiṃ upāsaka socasī"ti vatvā "āma bhante"ti vutte "upāsaka
porāṇakapaṇḍitā paṇḍitānaṃ kathaṃ sutvā mataputtaṃ nānusociṃsū"ti  vatvā tena
yācito atītaṃ āhari.
     Atīte dvāravatīnagare dasa bhātikarājāno ahesuṃ:- vāsudevo baladevo
candadevo sūriyadevo aggidevo varuṇadevo ajjuno pajjuno ghaṭapaṇḍito aṅkuro
cāti. Tesu vāsudevamahārājassa piyaputto kālaṃ akāsi. Tena rājā sokapareto
sabbakiccāni pahāya mañcassa aṭaniṃ pariggahetvā 1- vippalapanto nipajji. Tasmiṃ
kāle ghaṭapaṇḍito cintesi "ṭhapetvā maṃ añño koci mama bhātu sokaṃ pariharituṃ
samattho nāma natthi, upāyenassa sokaṃ harissāmī"ti. So ummattakavesaṃ gahetvā
"sasaṃ me detha, sasaṃ me dethā"ti ākāsaṃ olokento sakalanagaraṃ vicari, "ghaṭapaṇḍito
ummattako jāto"ti sakalanagaraṃ saṅkhubhi.
     Tasmiṃ kāle rohiṇeyyo nāma amacco vāsudevarañño santikaṃ gantvā
tena saddhiṃ kathaṃ samuṭṭhāpento:-
         [207] "uṭṭhehi kaṇha kiṃ sesi       ko attho supanena te
               yo ca tuyhaṃ sako bhātā      hadayaṃ cakkhu ca dakkhiṇaṃ
               tassa vātā balīyanti         sasaṃ jappati kesavā"ti
imaṃ gāthamāha.
    #[207] Tattha kaṇhāti vāsudevaṃ gottenālapati. Ko attho supanena teti
supanena tuyhaṃ kā nāma vaḍḍhi. 2-  Sako bhātāti sodariyo bhātā. Hadayaṃ cakkhu
@Footnote: 1 Sī.,i. mañcassa añjaliṃ paggahetvā    2 Sī. vuḍḍhi
Ca dakkhiṇanti hadayena ceva dakkhiṇacakkhunā ca sadisoti attho. Tassa vātā
balīyantīti tassa aparāparaṃ uppajjamānā ummādavātā balavanto honti vaḍḍhanti
abhibhavanti. Sasaṃ jappatīti "sasaṃ me dethā"ti vippalapati. Kesavāti so kira kesānaṃ
sobhanānaṃ atthitāya "kesavo"ti voharīyati, tena naṃ nāmena ālapati.
     Tassa vacanaṃ sutvā sayanto uṭṭhitabhāvaṃ dīpento satthā abhisambuddho
hutvā:-
         [208] "tassa taṃ vacanaṃ sutvā       rohiṇeyyassa kesavo
               taramānarūpo vuṭṭhāsi        bhātu sokena aṭṭito"ti
imaṃ gāthamāha.
     Rājā uṭṭhāya sīghaṃ pāsādā otaritvā ghaṭapaṇḍitassa santikaṃ gantvā
ubhosu hatthesu naṃ daḷhaṃ gahetvā tena saddhiṃ sallapanto:-
         [209] "kiṃ nu ummattarūpova        kevalaṃ dvārakaṃ imaṃ
               saso sasoti lapasi          kīdisaṃ sasamicchasi.
         [210] Sovaṇṇamayaṃ maṇimayaṃ          lohamayaṃ atha rūpiyamayaṃ
               saṅkhasilāpavāḷamayaṃ          kārayissāmi te sasaṃ.
         [211] Santi aññepi sasakā        araññavanagocarā
               tepi te ānayissāmi       kīdisaṃ sasamicchasī"ti
tisso gāthāyo abhāsi.
    #[209-211] Tattha ummattarūpovāti ummattako viya. Kevalanti sakalaṃ. Dvārakanti
dvāravatīnagaraṃ vicaranto. Saso sasoti lapasīti saso sasoti vilapasi. Sovaṇṇamayanti
suvaṇṇamayaṃ. Lohamayanti tambalohamayaṃ. Rūpiyamayanti rajatamayaṃ. Yaṃ icchasi taṃ vadehi,
Atha kena socasi. 1-  Aññepi araññe vanagocarā sasakā atthi, te te ānayissāmi,
vada bhadramukha kīdisaṃ sasamicchasīti ghaṭapaṇḍitaṃ "sasena atthiko"ti adhippāyena sasena
nimantesi. Taṃ sutvā ghaṭapaṇḍito:-
         [212] "nāhamete sase icche     ye sasā paṭhavissitā
               candato sasamicchāmi         taṃ me ohara kesavā"ti
gāthamāha.
     Tattha oharāti ohārehi. Taṃ sutvā rājā "nissaṃsayaṃ me bhātā ummattako
jāto"ti domanassappatto:-
         [213] "so nūna madhuraṃ ñāti        jīvitaṃ vijahissasi
               apatthiyaṃ patthayasi           candato sasamicchasī"ti
gāthamāha.
     Tattha ñātīti kaniṭṭhaṃ ālapati. Ayamettha attho:- mayhaṃ piyañāti yaṃ
atimadhuraṃ attano jīvitaṃ, taṃ vijahissasi maññe, yo 2- apatthayitabbaṃ patthesīti.
     Ghaṭapaṇḍito rañño vacanaṃ sutvā niccalova ṭhatvā "bhātika tvaṃ candato
sasaṃ patthentassa taṃ alabhitvā jīvitakkhayo bhavissatīti jānanto kasmā mataṃ puttaṃ
alabhitvā anusocasī"ti imamatthaṃ dīpento:-
         [214] "evañce kaṇha jānāsi    yathaññamanusāsasi
               kasmā pure mataṃ puttaṃ      ajjāpi manusocasī"ti
gāthamāha.
     Tattha evañce kaṇha jānāsīti bhātika kaṇhanāmaka mahārāja "alabbhaneyyavatthu
nāma na patthetabban"ti yadi evaṃ jānāsi. Yathaññanti evaṃ jānantova
@Footnote: 1 Ma. rodasīti       2 Sī. yasmā
Yathā aññaṃ anusāsasi, tathā akatvā. Kasmā pure mataṃ puttanti atha kasmā
ito catumāsamatthake mataṃ puttaṃ ajjāpi anusocasīti.
     Evaṃ so antaravīthiyaṃ ṭhitakova "ahaṃ tāva evaṃ paññāyamānaṃ patthemi, tvaṃ
pana apaññāyamānassatthāya socasī"ti vatvā tassa dhammaṃ desento:-
pana apaññāyamānassatthāya socasī"ti vatvā tassa dhammaṃ desento:-
         [215] "na yaṃ labbhā 1- manussena    amanussena vā pana
               jāto me mā mari putto     kuto labbhā alabbhiyaṃ.
         [216] Na mantā mūlabhesajjā        osadhehi dhanena vā
               sakkā ānayituṃ kaṇha         yaṃ petamanusocasī"ti
gāthādvayamāha.
    #[215] Tattha yanti bhātika yaṃ "evaṃ jāto me putto mā marī"ti
manussena vā devena vā pana na labbhā na sakkā laddhuṃ, taṃ tvaṃ patthesi.
Taṃ panetaṃ kuto labbhā, kena kāraṇena laddhuṃ sakkā, yasmā alabbhiyaṃ alabbhaneyyavatthu
nāmetanti attho.
    #[216] Mantāti mantappayogena. Mūlabhesajjāti mūlabhesajjena. Osadhehīti
nānāvidhehi osadhehi. Dhanena vāti koṭisatasaṅkhena 2- dhanena vāpi. Idaṃ vuttaṃ
hoti:- yaṃ petamanusocasi, taṃ etehi mantappayogādīhipi ānetuṃ na sakkāti.
     Puna ghaṭapaṇḍito "bhātika idaṃ maraṇaṃ nāma dhanena vā jātiyā vā
vijjāya vā sīlena vā bhāvanāya vā na sakkā paṭibāhitun"ti dassento:-
         [217] "mahaddhanā mahābhogā       raṭṭhavantopi khattiyā
               pahūtadhanadhaññāse           tepi no ajarāmaRā.
@Footnote: 1 Sī. ye na labbhā       2 Sī.,i. koṭisatasaṅkhātena
         [218] Khattiyā brāhmaṇā vessā   suddā caṇḍālapukkusā
               ete caññe ca jātiyā     tepi no ajarāmaRā.
         [219] Ye mantaṃ parivattenti       chaḷaṅgaṃ brahmacintitaṃ
               ete caññe ca vijjāya     tepi no ajarāmaRā.
         [220] Isayo vāpi ye santā      saññatattā tapassino
               sarīraṃ tepi kālena         vijahanti tapassino.
         [221] Bhāvitattā arahanto        katakiccā anāsavā
               nikkhipanti imaṃ dehaṃ         puññapāpaparikkhayā"ti
pañcahi gāthāhi rañño dhammaṃ desesi.
    #[217] Tattha mahaddhanāti nidhānagatasseva mahato dhanassa atthitāya bahudhanā.
Mahābhogāti devabhogasadisāya mahatiyā bhogasampattiyā samannāgatā. Raṭṭhavantoti
sakalaraṭṭhavanto. Pahūtadhanadhaññāseti tiṇṇaṃ catunnaṃ vā saṃvaccharānaṃ atthāya nidahitvā
ṭhapetabbassa niccaparibbayabhūtassa dhanadhaññassa vasena apariyantadhanadhaññā. Tepi no
ajarāmarāti tepi evaṃ mahāvibhavā mandhātumahāsudassanādayo 1- khattiyā ajarāmarā
nāhesuṃ, aññadatthu maraṇamukhameva anupatiṭṭhāti 2- attho.
    #[218] Eteti yathāvuttakhattiyādayo. Aññeti aññatarā evaṃbhūtā 3-
ambaṭṭhādayo. Jātiyāti attano jātinimittaṃ ajarāmarā nāhesunti attho.
    #[219] Mantanti vedaṃ. Parivattentīti sajjhāyanti vācenti ca. Atha vā
parivattentīti vedaṃ anuparivattentā homaṃ karontā japanti. Chaḷaṅganti
sikkhākappaniruttibyākaraṇajotisatthachandovicitisaṅkhātehi chahi aṅgehi yuttaṃ.
Brahmacintitanti
@Footnote: 1 Sī.,i. mahāmandhātumahāsudassanādayo    2 cha.Ma. anupaviṭṭhāti
@3 Sī.,i. anantarā evaṃ vaṇṇabhūtā
Brāhmaṇānamatthāya brahmunā cintitaṃ kathitaṃ. Vijjāyāti brahmasadisavijjāya
samannāgatā, tepi no ajarāmarāti attho.
    #[220-221] Isayoti yamaniyamādīnaṃ paṭikūlasaññādīnaṃ ca esanaṭṭhena 1- isayo.
Santāti kāyavācāhi santasabhāvā. Saññatattāti rāgādīnaṃ saṃyamena saṃyatacittā.
Kāyatapanasaṅkhāto tapo etesaṃ atthīti tapassino. Puna tapassinoti saṃvarakā. Tena
evaṃ 2- tapanissitakā hutvā sarīrena ca vimokkhaṃ pattukāmāpi saṃvarakā sarīraṃ 3-
vijahanti evāti dasseti. Atha vā isayoti adhisīlasikkhādīnaṃ esanaṭṭhena isayo,
tadatthaṃ tappaṭipakkhānaṃ pāpadhammānaṃ vūpasamena 4- santā, ekārammaṇe cittassa saṃyamena
saññatattā, sammappadhānayogato vīriyatāpena tapassino, sappayogā rāgādīnaṃ
santapanena tapassinoti yojetabbaṃ. Bhāvitattāti catusaccakammaṭṭhānabhāvanāya
bhāvitacittā.
     Evaṃ ghaṭapaṇḍitena dhamme kathite taṃ sutvā rājā apagatasokasallo
pasannamānaso ghaṭapaṇḍitaṃ pasaṃsanto:-
         [222] "ādittaṃ vata maṃ santaṃ      ghaṭasittaṃva pāvakaṃ
               vārinā viya osiñcaṃ       sabbaṃ nibbāpaye daraṃ.
         [223] Abbahī vata me sallaṃ       sokaṃ hadayanissitaṃ
               yo me sokaparetassa      puttasokaṃ apānudi.
         [224] Svāhaṃ abbūḷhasallosmi     sītibhūtosmi nibbuto
               na socāmi na rodāmi      tava sutvāna bhātika. 5-
         [225] Evaṃ karonti sappaññā     ye honti anukampakā
               nivattayanti 6- sokamhā    ghaṭo jeṭṭhaṃva bhātaraṃ.
@Footnote: 1 i. yamaniyamādīnaṃ esanaṭṭhena, Ma. yamaniyamādīnaṃ paṭikūlasaṅkhādīnaṃ ca esanaṭṭhena
@2 Ma. te pana kāyena eva    3 Ma. saṃvarakādisarīraṃ  4 Ma. vūpasamento
@5 Sī.,i. bhāsitaṃ 6 Sī.,i. vinivattayi
         [226] Yassa etādisā honti     amaccā paricārakā
               subhāsitena anventi       ghaṭo jeṭṭhaṃva bhātaran"ti
sesagāthā abhāsi.
    #[225] Tattha ghaṭo jeṭṭhaṃva bhātaranti yathā ghaṭapaṇḍito attano
jeṭṭhabhātaraṃ mataputtasokābhibhūtaṃ attano upāyakosallena ceva dhammakathāya ca tato
puttasokato vinivattayi, evaṃ aññepi sappaññā ye honti anukampakā, te ñātīnaṃ
upakāraṃ karontīti attho.
    #[226] Yassa etādisā hontīti ayaṃ abhisambuddhagāthā. Tassattho:- yathā
yena kāraṇena puttasokaparetaṃ rājānaṃ vāsudevaṃ ghaṭapaṇḍito sokaharaṇatthāya
subhāsitena anvesi anuesi, yassa aññassāpi etādisā paṇḍitā amaccā paṭiladdhā
assu, tassa 1- kuto sokoti. Sesagāthā heṭṭhā vuttatthā evāti.
     Satthā imaṃ dhammadesanaṃ āharitvā "evaṃ upāsaka porāṇakapaṇḍitā paṇḍitānaṃ
kathaṃ sutvā puttasokaṃ hariṃsū"ti vatvā saccāni pakāsetvā jātakaṃ samodhānesi.
Saccapariyosāne upāsako sotāpattiphale patiṭṭhahīti.
                      Kaṇhapetavatthuvaṇṇanā niṭṭhitā.
                       -------------------



             The Pali Atthakatha in Roman Book 31 page 101-108. http://84000.org/tipitaka/atthapali/read_rm.php?B=31&A=2233              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=31&A=2233              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=103              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=3513              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=3670              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=3670              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]