ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 31 : PALI ROMAN Peta.A. (paramatthadi.)

                     103. 6. Kanhapetavatthuvannana
     utthehi kanha kim sesiti idam sattha jetavane viharanto annataram mataputtam
upasakam arabbha kathesi.
     Savatthiyam kira annatarassa upasakassa putto kalam akasi. So tena
sokasallasamappito na nhayati, na bhunjati, na kammante vicareti, na buddhuppatthanam
gacchati, kevalam "tata piyaputtaka mam ohaya kaham pathamataram gatosi"tiadini vadanto
vippalapati. Sattha paccusasamaye lokam olokento tassa sotapattiphalupanissayam disva
punadivase bhikkhusamghaparivuto savatthiyam pindaya caritva katabhattakicco bhikkhu
@Footnote: 1 Ma. bho candasuriyati
Uyyojetva anandattherena pacchasamanena tassa gharadvaram agamasi. Satthu
agatabhavam upasakassa arocesum. Athassa gehajano gehadvare asanam pannapetva
sattharam nisidapetva upasakam pariggahetva satthu santikam upanesi. Ekamantam
nisinnam tam disva "kim upasaka socasi"ti vatva "ama bhante"ti vutte "upasaka
poranakapandita panditanam katham sutva mataputtam nanusocimsu"ti  vatva tena
yacito atitam ahari.
     Atite dvaravatinagare dasa bhatikarajano ahesum:- vasudevo baladevo
candadevo suriyadevo aggidevo varunadevo ajjuno pajjuno ghatapandito ankuro
cati. Tesu vasudevamaharajassa piyaputto kalam akasi. Tena raja sokapareto
sabbakiccani pahaya mancassa atanim pariggahetva 1- vippalapanto nipajji. Tasmim
kale ghatapandito cintesi "thapetva mam anno koci mama bhatu sokam pariharitum
samattho nama natthi, upayenassa sokam harissami"ti. So ummattakavesam gahetva
"sasam me detha, sasam me detha"ti akasam olokento sakalanagaram vicari, "ghatapandito
ummattako jato"ti sakalanagaram sankhubhi.
     Tasmim kale rohineyyo nama amacco vasudevaranno santikam gantva
tena saddhim katham samutthapento:-
         [207] "utthehi kanha kim sesi       ko attho supanena te
               yo ca tuyham sako bhata      hadayam cakkhu ca dakkhinam
               tassa vata baliyanti         sasam jappati kesava"ti
imam gathamaha.
    #[207] Tattha kanhati vasudevam gottenalapati. Ko attho supanena teti
supanena tuyham ka nama vaddhi. 2-  Sako bhatati sodariyo bhata. Hadayam cakkhu
@Footnote: 1 Si.,i. mancassa anjalim paggahetva    2 Si. vuddhi
Ca dakkhinanti hadayena ceva dakkhinacakkhuna ca sadisoti attho. Tassa vata
baliyantiti tassa aparaparam uppajjamana ummadavata balavanto honti vaddhanti
abhibhavanti. Sasam jappatiti "sasam me detha"ti vippalapati. Kesavati so kira kesanam
sobhananam atthitaya "kesavo"ti vohariyati, tena nam namena alapati.
     Tassa vacanam sutva sayanto utthitabhavam dipento sattha abhisambuddho
hutva:-
         [208] "tassa tam vacanam sutva       rohineyyassa kesavo
               taramanarupo vutthasi        bhatu sokena attito"ti
imam gathamaha.
     Raja utthaya sigham pasada otaritva ghatapanditassa santikam gantva
ubhosu hatthesu nam dalham gahetva tena saddhim sallapanto:-
         [209] "kim nu ummattarupova        kevalam dvarakam imam
               saso sasoti lapasi          kidisam sasamicchasi.
         [210] Sovannamayam manimayam          lohamayam atha rupiyamayam
               sankhasilapavalamayam          karayissami te sasam.
         [211] Santi annepi sasaka        arannavanagocara
               tepi te anayissami       kidisam sasamicchasi"ti
tisso gathayo abhasi.
    #[209-211] Tattha ummattarupovati ummattako viya. Kevalanti sakalam. Dvarakanti
dvaravatinagaram vicaranto. Saso sasoti lapasiti saso sasoti vilapasi. Sovannamayanti
suvannamayam. Lohamayanti tambalohamayam. Rupiyamayanti rajatamayam. Yam icchasi tam vadehi,
Atha kena socasi. 1-  Annepi aranne vanagocara sasaka atthi, te te anayissami,
vada bhadramukha kidisam sasamicchasiti ghatapanditam "sasena atthiko"ti adhippayena sasena
nimantesi. Tam sutva ghatapandito:-
         [212] "nahamete sase icche     ye sasa pathavissita
               candato sasamicchami         tam me ohara kesava"ti
gathamaha.
     Tattha oharati oharehi. Tam sutva raja "nissamsayam me bhata ummattako
jato"ti domanassappatto:-
         [213] "so nuna madhuram nati        jivitam vijahissasi
               apatthiyam patthayasi           candato sasamicchasi"ti
gathamaha.
     Tattha natiti kanittham alapati. Ayamettha attho:- mayham piyanati yam
atimadhuram attano jivitam, tam vijahissasi manne, yo 2- apatthayitabbam patthesiti.
     Ghatapandito ranno vacanam sutva niccalova thatva "bhatika tvam candato
sasam patthentassa tam alabhitva jivitakkhayo bhavissatiti jananto kasma matam puttam
alabhitva anusocasi"ti imamattham dipento:-
         [214] "evance kanha janasi    yathannamanusasasi
               kasma pure matam puttam      ajjapi manusocasi"ti
gathamaha.
     Tattha evance kanha janasiti bhatika kanhanamaka maharaja "alabbhaneyyavatthu
nama na patthetabban"ti yadi evam janasi. Yathannanti evam janantova
@Footnote: 1 Ma. rodasiti       2 Si. yasma
Yatha annam anusasasi, tatha akatva. Kasma pure matam puttanti atha kasma
ito catumasamatthake matam puttam ajjapi anusocasiti.
     Evam so antaravithiyam thitakova "aham tava evam pannayamanam patthemi, tvam
pana apannayamanassatthaya socasi"ti vatva tassa dhammam desento:-
pana apannayamanassatthaya socasi"ti vatva tassa dhammam desento:-
         [215] "na yam labbha 1- manussena    amanussena va pana
               jato me ma mari putto     kuto labbha alabbhiyam.
         [216] Na manta mulabhesajja        osadhehi dhanena va
               sakka anayitum kanha         yam petamanusocasi"ti
gathadvayamaha.
    #[215] Tattha yanti bhatika yam "evam jato me putto ma mari"ti
manussena va devena va pana na labbha na sakka laddhum, tam tvam patthesi.
Tam panetam kuto labbha, kena karanena laddhum sakka, yasma alabbhiyam alabbhaneyyavatthu
nametanti attho.
    #[216] Mantati mantappayogena. Mulabhesajjati mulabhesajjena. Osadhehiti
nanavidhehi osadhehi. Dhanena vati kotisatasankhena 2- dhanena vapi. Idam vuttam
hoti:- yam petamanusocasi, tam etehi mantappayogadihipi anetum na sakkati.
     Puna ghatapandito "bhatika idam maranam nama dhanena va jatiya va
vijjaya va silena va bhavanaya va na sakka patibahitun"ti dassento:-
         [217] "mahaddhana mahabhoga       ratthavantopi khattiya
               pahutadhanadhannase           tepi no ajaramaRa.
@Footnote: 1 Si. ye na labbha       2 Si.,i. kotisatasankhatena
         [218] Khattiya brahmana vessa   sudda candalapukkusa
               ete canne ca jatiya     tepi no ajaramaRa.
         [219] Ye mantam parivattenti       chalangam brahmacintitam
               ete canne ca vijjaya     tepi no ajaramaRa.
         [220] Isayo vapi ye santa      sannatatta tapassino
               sariram tepi kalena         vijahanti tapassino.
         [221] Bhavitatta arahanto        katakicca anasava
               nikkhipanti imam deham         punnapapaparikkhaya"ti
pancahi gathahi ranno dhammam desesi.
    #[217] Tattha mahaddhanati nidhanagatasseva mahato dhanassa atthitaya bahudhana.
Mahabhogati devabhogasadisaya mahatiya bhogasampattiya samannagata. Ratthavantoti
sakalaratthavanto. Pahutadhanadhannaseti tinnam catunnam va samvaccharanam atthaya nidahitva
thapetabbassa niccaparibbayabhutassa dhanadhannassa vasena apariyantadhanadhanna. Tepi no
ajaramarati tepi evam mahavibhava mandhatumahasudassanadayo 1- khattiya ajaramara
nahesum, annadatthu maranamukhameva anupatitthati 2- attho.
    #[218] Eteti yathavuttakhattiyadayo. Anneti annatara evambhuta 3-
ambatthadayo. Jatiyati attano jatinimittam ajaramara nahesunti attho.
    #[219] Mantanti vedam. Parivattentiti sajjhayanti vacenti ca. Atha va
parivattentiti vedam anuparivattenta homam karonta japanti. Chalanganti
sikkhakappaniruttibyakaranajotisatthachandovicitisankhatehi chahi angehi yuttam.
Brahmacintitanti
@Footnote: 1 Si.,i. mahamandhatumahasudassanadayo    2 cha.Ma. anupavitthati
@3 Si.,i. anantara evam vannabhuta
Brahmananamatthaya brahmuna cintitam kathitam. Vijjayati brahmasadisavijjaya
samannagata, tepi no ajaramarati attho.
    #[220-221] Isayoti yamaniyamadinam patikulasannadinam ca esanatthena 1- isayo.
Santati kayavacahi santasabhava. Sannatattati ragadinam samyamena samyatacitta.
Kayatapanasankhato tapo etesam atthiti tapassino. Puna tapassinoti samvaraka. Tena
evam 2- tapanissitaka hutva sarirena ca vimokkham pattukamapi samvaraka sariram 3-
vijahanti evati dasseti. Atha va isayoti adhisilasikkhadinam esanatthena isayo,
tadattham tappatipakkhanam papadhammanam vupasamena 4- santa, ekarammane cittassa samyamena
sannatatta, sammappadhanayogato viriyatapena tapassino, sappayoga ragadinam
santapanena tapassinoti yojetabbam. Bhavitattati catusaccakammatthanabhavanaya
bhavitacitta.
     Evam ghatapanditena dhamme kathite tam sutva raja apagatasokasallo
pasannamanaso ghatapanditam pasamsanto:-
         [222] "adittam vata mam santam      ghatasittamva pavakam
               varina viya osincam       sabbam nibbapaye daram.
         [223] Abbahi vata me sallam       sokam hadayanissitam
               yo me sokaparetassa      puttasokam apanudi.
         [224] Svaham abbulhasallosmi     sitibhutosmi nibbuto
               na socami na rodami      tava sutvana bhatika. 5-
         [225] Evam karonti sappanna     ye honti anukampaka
               nivattayanti 6- sokamha    ghato jetthamva bhataram.
@Footnote: 1 i. yamaniyamadinam esanatthena, Ma. yamaniyamadinam patikulasankhadinam ca esanatthena
@2 Ma. te pana kayena eva    3 Ma. samvarakadisariram  4 Ma. vupasamento
@5 Si.,i. bhasitam 6 Si.,i. vinivattayi
         [226] Yassa etadisa honti     amacca paricaraka
               subhasitena anventi       ghato jetthamva bhataran"ti
sesagatha abhasi.
    #[225] Tattha ghato jetthamva bhataranti yatha ghatapandito attano
jetthabhataram mataputtasokabhibhutam attano upayakosallena ceva dhammakathaya ca tato
puttasokato vinivattayi, evam annepi sappanna ye honti anukampaka, te natinam
upakaram karontiti attho.
    #[226] Yassa etadisa hontiti ayam abhisambuddhagatha. Tassattho:- yatha
yena karanena puttasokaparetam rajanam vasudevam ghatapandito sokaharanatthaya
subhasitena anvesi anuesi, yassa annassapi etadisa pandita amacca patiladdha
assu, tassa 1- kuto sokoti. Sesagatha hettha vuttattha evati.
     Sattha imam dhammadesanam aharitva "evam upasaka poranakapandita panditanam
katham sutva puttasokam harimsu"ti vatva saccani pakasetva jatakam samodhanesi.
Saccapariyosane upasako sotapattiphale patitthahiti.
                      Kanhapetavatthuvannana nitthita.
                       -------------------



             The Pali Atthakatha in Roman Book 31 page 101-108. http://84000.org/tipitaka/atthapali/read_rm.php?B=31&A=2233&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=31&A=2233&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=103              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=3513              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=3670              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=3670              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]