ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 31 : PALI ROMAN Peta.A. (paramatthadī.)

                  104. 7. Dhanapālaseṭṭhipetavatthuvaṇṇanā
     naggo dubbaṇṇarūposīti idaṃ satthari jetavane viharante dhanapālapetaṃ ārabbha
vuttaṃ.
     Anuppanne kira buddhe paṇṇaraṭṭhe 2- erakacchanagare dhanapālako nāma seṭṭhi
ahosi assaddho appasanno kadariyo natthikadiṭṭhiko. Tassa kiriyā pāḷito eva
@Footnote: 1 Ma. amaccā santi, saṃvijjamānassa tassa  2 Sī.,i. dasannaraṭṭhe
Viññāyati. So kālaṃ katvā marukantāre peto hutvā nibbatti, tassa tālakkhandhap-
pamāṇo kāyo ahosi samuṭṭhitacchavī pharuso virūpakeso bhayānako dubbaṇṇo ativiya
virūpo bībhacchadassano. So pañcapaṇṇāsavassāni bhattasitthaṃ vā udakabinduṃ vā
alabhanto visukkhakaṇṭhoṭṭhajivho jighacchāpipāsābhibhūto ito cito ca paribbhamati.
     Atha amhākaṃ bhagavati loke uppajjitvā pavattitavaradhammacakke anukkamena
sāvatthiyaṃ viharante sāvatthivāsino vāṇijā pañcamattāni sakaṭasatāni bhaṇḍassa
pūretvā uttarāpathaṃ gantvā bhaṇḍaṃ vikkiṇitvā paṭiladdhabhaṇḍaṃ sakaṭesu āropetvā
paṭinivattamānā sāyanhasamaye aññataraṃ sukkhanadiṃ 1- pāpuṇitvā tattha yānaṃ 2-
muñcitvā rattiyaṃ vāsaṃ kappesuṃ. Atha so peto pipāsābhibhūto pānīyassatthāya
āgantvā tattha bindumattampi pānīyaṃ alabhitvā vigatāso 3- chinnamūlo viya tālo
chinnapādo pati, taṃ disvā vāṇijā:-
         [227] "naggo dubbaṇṇarūposi      kiso dhamanisanthato
               upphāsuliko kisiko        ko nu tvamasi mārisā"ti
imāya gāthāya pucchiṃsu. Tato peto:-
         [228] "ahaṃ bhadante petomhi     duggato yamalokiko
               pāpakammaṃ karitvāna        petalokaṃ ito gato"ti
attānaṃ āvikatvā 4- puna tehi:-
         [229] "kiṃ nu kāyena vācāya     manasā dukkaṭaṃ kataṃ
               kissakammavipākena         petalokaṃ ito gato"ti
katakammaṃ pucchito pubbe nibbattaṭṭhānato paṭṭhāya atītaṃ paccuppannaṃ anāgataṃ
ca attano pavattiṃ dassento tesañca ovādaṃ dento:-
@Footnote: 1 Ma. rukkhamūlaṃ  2 Sī.,i. yoggāni  3 Ma. vihato  4 Sī.,i. ācikkhitvā
         [230] "nagaraṃ atthi paṇṇānaṃ 1-      erakacchanti vissutaṃ
               tattha seṭṭhi pure āsiṃ       dhanapāloti maṃ vidū.
         [231] Asīti sakaṭavāhānaṃ           hiraññassa ahosi me
               pahūtaṃ me jātarūpaṃ           muttā veḷuriyā bahū.
         [232] Tāva mahaddhanassāpi          na me dātuṃ piyaṃ ahu
               pidahitvā dvāraṃ bhuñjiṃ        mā maṃ yācanakāddasuṃ.
         [233] Assaddho maccharī cāsiṃ        kadariyo paribhāsako
               dadantānaṃ karontānaṃ         vārayissaṃ bahū jane. 2-
         [234] Vipāko natthi dānassa        saṃyamassa kuto phalaṃ
               pokkharaññodapānāni         ārāmāni ca ropite
               papāyo ca vināsesiṃ         dugge saṅkamanāni ca.
         [235] Svāhaṃ akatakalyāṇo         katapāpo tato cuto
               uppanno 3- pettivisayaṃ      khuppipāsasamappito.
         [236] Pañcapaññāsa vassāni         yato 4- kālaṅkato ahaṃ
               nābhijānāmi bhuttaṃ vā        pītaṃ vā pana pāniyaṃ.
         [237] Yo saṃyamo so vināso       yo vināso so saṃyamo
               petā hi kira jānanti        yo saṃyamo so vināso.
         [238] Ahaṃ pure saṃyamissaṃ           nādāsiṃ bahuke dhane
               santesu deyyadhammesu        dīpaṃ nākāsimattano
               svāhaṃ pacchānutappāmi        attakammaphalūpago.
@Footnote: 1 Sī.,i. dasannānaṃ    2 Sī. bahujjanaṃ    3 cha. upapanno    4 ka. tato
         [239] Uddhaṃ catūhi māsehi          kālakiriyā bhavissati
               ekantakaṭukaṃ ghoraṃ           nirayaṃ papatissahaṃ.
         [240] Catukkaṇṇaṃ catudvāraṃ          vibhattaṃ bhāgaso mitaṃ
               ayopākārapariyantaṃ          ayasā paṭikujjitaṃ.
         [241] Tassa ayomayā bhūmi          jalitā tejasā yutā
               samantā yojanasataṃ           pharitvā tiṭṭhati sabbadā.
         [242] Tatthāhaṃ dīghamaddhānaṃ          dukkhaṃ vedissa vedanaṃ
               phalaṃ pāpassa kammassa         tasmā socāmahaṃ bhusaṃ.
         [243] Taṃ vo vadāmi bhaddaṃ vo       yāvantettha samāgatā
               mākattha pāpakaṃ kammaṃ         āvi vā yadi vā raho.
         [244] Sace taṃ pāpakaṃ kammaṃ         karissatha karotha vā
               na vo 1- dukkhā pamutyatthi    uppaccāpi palāyataṃ.
         [245] Matteyyā hotha petteyyā   kule jeṭṭhāpacāyikā
               sāmaññā hotha brahmaññā     evaṃ saggaṃ gamissathā"ti
imā gāthā abhāsi.
    #[230-231] Tattha paṇṇānanti paṇṇānāmaraṭṭhassa 2- evaṃnāmakānaṃ rājūnaṃ.
Erakacchanti tassa nagarassa nāmaṃ. Tatthāti tasmiṃ nagare. Pureti pubbe atītattabhāve.
3- Dhanapāloti maṃ vidūti 4- "dhanapālaseṭṭhī"ti maṃ jānanti. Tayidaṃ nāma tadā mayhaṃ
atthānugatamevāti dassento "asītī"ti gāthamāha. Tattha asīti sakaṭavāhānanti
@Footnote: 1 Ma. na te  2 Sī.,i. dasannānanti dasannaraṭṭhassa
@3 Sī. atītabhave  4 Sī. vidunti
Vīsatikhāriko vāho, yo sakaṭanti vuccati, tesaṃ sakaṭavāhānaṃ asīti hiraññassa
tathā kahāpaṇassa ca me ahosīti yojanā. Pahūtaṃ me jātarūpanti suvaṇṇampi
pahūtaṃ anekabhāraparimāṇaṃ ahosīti sambandho.
      #[232-233] Na me dātuṃ piyaṃ ahūti dānaṃ dātuṃ mayhaṃ piyaṃ nāhosi.
Mā maṃ yācanakāddasunti "yācakā mā maṃ passiṃsū"ti pidahitvā gehadvāraṃ bhuñjāmi.
Kadariyoti thaddhamaccharī. Paribhāsakoti dānaṃ dente disvā bhayena santajjako. 1- Dadantānaṃ
karontānanti upayogatthe sāmivacanaṃ, dānāni dadante puññāni karonte. Bahū
janeti bahū satte. Dadantānaṃ vā karontānaṃ vā samudāyabhūtaṃ bahuṃ janaṃ puññakammato
vārayissaṃ nivāresiṃ. 2-
      #[234-236] Vipāko natthi dānassātiādi dānādīnaṃ nivāraṇe
kāraṇadassanaṃ. Tattha vipāko natthi dānassāti dānakammassa phalaṃ nāma natthi, kevalaṃ
puññaṃ puññanti dhanavināso evāti dīpeti. Saṃyamassāti sīlasaṃyamassa. Kuto phalanti
kuto nāma phalaṃ labbhati, niratthakameva sīlarakkhaṇanti adhippāyo. Ārāmānīti
ārāmūpavanānīti 3- attho. Papāyoti pānīyasālā. Duggeti udakacikkhallānaṃ vasena
duggamaṭṭhānāni. 4- Saṅkamanānīti setuyo. Tato cutoti tato manussalokato cuto.
Pañcapaññāsāti pañcapaṇṇāsa. Yato kālaṅkato ahanti yadā kālakato ahaṃ,
tato paṭṭhāya. Nābhijānāmīti ettakaṃ kālaṃ bhuttaṃ vā pītaṃ vā kiñci na jānāmi.
      #[237-238] Yo saṃyamo so vināsoti lobhādivasena yaṃ saṃyamanaṃ kassaci
adānaṃ, so imesaṃ sattānaṃ vināso nāma petayoniyaṃ nibbattapetānaṃ mahābyasanassa
hetubhāvato. "yo vināso so saṃyamo"ti iminā yathāvuttassa atthassa ekantikabhāvaṃ
vadati. Petā hi kira jānantīti ettha hisaddo avadhāraṇe, kirasaddo arucisūcane. 5-
"saṃyamo deyyadhammassa apariccāgo vināsahetū"ti imamatthaṃ petā eva kira jānanti
@Footnote: 1 i. santajjito     2 Ma. nivāremi       3 Ma. ārāmānīti ārāme upavanānīti
@4 Ma. duggamanaṭṭhāne        5 Sī.,i. anussavaṇe
Paccakkhato anubhuyyamānattā, na manussāti. Nayidaṃ yuttaṃ manussānampi petānaṃ
viya khuppipāsādīhi abhibhuyyamānānaṃ dissamānattā. Petā pana purimattabhāve
katakammassa pākaṭabhāvato tamatthaṃ suṭṭhutaraṃ jānanti. Tenāha "ahaṃ pure saṃyamissan"ti-
ādi. Tattha saṃyamissanti sayampi dānādipuññakiriyato saṃyamanaṃ saṅkocaṃ akāsiṃ.
Bahuke dhaneti mahante dhane vijjamāne.
      #[243] Tanti tasmā. Voti tumhe. Bhaddaṃ voti bhaddaṃ kalyāṇaṃ sundaraṃ
tumhākaṃ hotūti vacanaseso. Yāvantettha samāgatāti yāvanto yāvatakā ettha
samāgatā, te sabbe mama vacanaṃ suṇāthāti adhippāyo. Āvīti pakāsanaṃ paresaṃ
pākaṭavasena. Rahoti paṭicchannaṃ apākaṭavasena. Āvi vā pāṇātipātādimusāvādādi-
kāyavacīpayogavasena, yadi vā raho abhijjhādivasena pāpakaṃ lāmakaṃ akusalakammaṃ mākattha
mā karittha.
      #[244] Sace taṃ pāpakaṃ kammanti atha pana taṃ pāpakammaṃ āyatiṃ karissatha,
etarahi vā karotha, nirayādīsu catūsu apāyesu manussesu ca appāyukatādivasena
tassa phalabhūtā dukkhato pamutti pamokkho nāma natthi. Uppaccāpi palāyatanti
uppatitvā ākāsena gacchantānampi mokkho natthiyevāti attho. "upeccā"tipi
pāḷi, ito vā etto vā palāyante tumhe anubandhissatīti adhippāyena upecca
sañcicca palāyantānampi tumhākaṃ tato mokkho natthi, gatikālādipaccayantarasamavāye
pana sati vipaccatiyevāti attho. Ayañca attho:-
                 "na antalikkhe na samuddamajjhe
                  na pabbatānaṃ vivaraṃ pavissa 1-
                  na vijjatī so jagatippadeso
                  yatthaṭṭhito mucceyya pāpakammā"ti 2-
imāya gāthāya dīpetabbo.
@Footnote: 1 ka. pavīsaṃ           2 khu.dha. 25/127/39
      #[245] Matteyyāti mātuhitā. Hothāti tesaṃ upaṭṭhānādīni karotha. Tathā
petteyyāti veditabbā. Kule jeṭṭhāpacāyikāti kule jeṭṭhakānaṃ apacāyanakaRā.
Sāmaññāti samaṇapūjakā. Tathā brahmaññāti bāhitapāpapūjakāti attho. Evaṃ saggaṃ
gamissathāti iminā mayā vuttanayena puññāni katvā devalokaṃ upapajjissathāti
attho. Yaṃ panettha atthato na vibhattaṃ, taṃ heṭṭhā khallāṭiyapetivatthuādīsu
vuttanayeneva veditabbaṃ.
     Te vāṇijā tassa vacanaṃ sutvā saṃvegajātā taṃ anukampamānā bhājanehi
pānīyaṃ gahetvā taṃ sayāpetvā mukhe āsiñciṃsu. Tato mahājanena bahuvelaṃ āsittaṃ
udakaṃ tassa petassa pāpabalena 1- adhogaḷaṃ na otiṇṇaṃ, kuto pipāsaṃ paṭivinessati.
Te taṃ pucchiṃsu "api te kāci 2- assāsamattā laddhā"ti. So āha "yadi me
ettakehi janehi ettakaṃ velaṃ āsiñcamānaṃ udakaṃ ekabindumattampi paragaḷaṃ
paviṭṭhaṃ, ito petayonito mokkho mā hotū"ti. Atha te vāṇijā taṃ sutvā ativiya
saṃvegajātā "atthi pana koci upāyo pipāsāvūpasamāyā"ti āhaṃsu. So āha
"imasmiṃ pāpakamme khīṇe tathāgatassa vā tathāgatasāvakānaṃ vā dāne dinne mama
dānamuddisissati, ahaṃ ito petattato muccissāmī"ti. Taṃ sutvā vāṇijā sāvatthiṃ
gantvā bhagavantaṃ upasaṅkamitvā taṃ pavattiṃ ārocetvā saraṇāni sīlāni ca gahetvā
buddhappamukhassa bhikkhusaṃghassa sattāhaṃ dānaṃ datvā tassa petassa dakkhiṇaṃ ādisiṃsu.
Bhagavā tamatthaṃ aṭṭhuppattiṃ katvā catunnaṃ parisānaṃ dhammaṃ desesi, mahājano ca
lobhādimaccheramalaṃ pahāya dānādipuññābhirato ahosīti.
                   Dhanapālaseṭṭhipetavatthuvaṇṇanā niṭṭhitā.
                        -----------------
@Footnote: 1 Sī. pāpavasena           2 Sī.,i. kāpi



             The Pali Atthakatha in Roman Book 31 page 108-114. http://84000.org/tipitaka/atthapali/read_rm.php?B=31&A=2393              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=31&A=2393              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=104              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=3568              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=3714              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=3714              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]