ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 31 : PALI ROMAN Peta.A. (paramatthadī.)

                  104. 7. Dhanapālaseṭṭhipetavatthuvaṇṇanā
     naggo dubbaṇṇarūposīti idaṃ satthari jetavane viharante dhanapālapetaṃ ārabbha
vuttaṃ.
     Anuppanne kira buddhe paṇṇaraṭṭhe 2- erakacchanagare dhanapālako nāma seṭṭhi
ahosi assaddho appasanno kadariyo natthikadiṭṭhiko. Tassa kiriyā pāḷito eva
@Footnote: 1 Ma. amaccā santi, saṃvijjamānassa tassa  2 Sī.,i. dasannaraṭṭhe

--------------------------------------------------------------------------------------------- page109.

Viññāyati. So kālaṃ katvā marukantāre peto hutvā nibbatti, tassa tālakkhandhap- pamāṇo kāyo ahosi samuṭṭhitacchavī pharuso virūpakeso bhayānako dubbaṇṇo ativiya virūpo bībhacchadassano. So pañcapaṇṇāsavassāni bhattasitthaṃ vā udakabinduṃ vā alabhanto visukkhakaṇṭhoṭṭhajivho jighacchāpipāsābhibhūto ito cito ca paribbhamati. Atha amhākaṃ bhagavati loke uppajjitvā pavattitavaradhammacakke anukkamena sāvatthiyaṃ viharante sāvatthivāsino vāṇijā pañcamattāni sakaṭasatāni bhaṇḍassa pūretvā uttarāpathaṃ gantvā bhaṇḍaṃ vikkiṇitvā paṭiladdhabhaṇḍaṃ sakaṭesu āropetvā paṭinivattamānā sāyanhasamaye aññataraṃ sukkhanadiṃ 1- pāpuṇitvā tattha yānaṃ 2- muñcitvā rattiyaṃ vāsaṃ kappesuṃ. Atha so peto pipāsābhibhūto pānīyassatthāya āgantvā tattha bindumattampi pānīyaṃ alabhitvā vigatāso 3- chinnamūlo viya tālo chinnapādo pati, taṃ disvā vāṇijā:- [227] "naggo dubbaṇṇarūposi kiso dhamanisanthato upphāsuliko kisiko ko nu tvamasi mārisā"ti imāya gāthāya pucchiṃsu. Tato peto:- [228] "ahaṃ bhadante petomhi duggato yamalokiko pāpakammaṃ karitvāna petalokaṃ ito gato"ti attānaṃ āvikatvā 4- puna tehi:- [229] "kiṃ nu kāyena vācāya manasā dukkaṭaṃ kataṃ kissakammavipākena petalokaṃ ito gato"ti katakammaṃ pucchito pubbe nibbattaṭṭhānato paṭṭhāya atītaṃ paccuppannaṃ anāgataṃ ca attano pavattiṃ dassento tesañca ovādaṃ dento:- @Footnote: 1 Ma. rukkhamūlaṃ 2 Sī.,i. yoggāni 3 Ma. vihato 4 Sī.,i. ācikkhitvā

--------------------------------------------------------------------------------------------- page110.

[230] "nagaraṃ atthi paṇṇānaṃ 1- erakacchanti vissutaṃ tattha seṭṭhi pure āsiṃ dhanapāloti maṃ vidū. [231] Asīti sakaṭavāhānaṃ hiraññassa ahosi me pahūtaṃ me jātarūpaṃ muttā veḷuriyā bahū. [232] Tāva mahaddhanassāpi na me dātuṃ piyaṃ ahu pidahitvā dvāraṃ bhuñjiṃ mā maṃ yācanakāddasuṃ. [233] Assaddho maccharī cāsiṃ kadariyo paribhāsako dadantānaṃ karontānaṃ vārayissaṃ bahū jane. 2- [234] Vipāko natthi dānassa saṃyamassa kuto phalaṃ pokkharaññodapānāni ārāmāni ca ropite papāyo ca vināsesiṃ dugge saṅkamanāni ca. [235] Svāhaṃ akatakalyāṇo katapāpo tato cuto uppanno 3- pettivisayaṃ khuppipāsasamappito. [236] Pañcapaññāsa vassāni yato 4- kālaṅkato ahaṃ nābhijānāmi bhuttaṃ vā pītaṃ vā pana pāniyaṃ. [237] Yo saṃyamo so vināso yo vināso so saṃyamo petā hi kira jānanti yo saṃyamo so vināso. [238] Ahaṃ pure saṃyamissaṃ nādāsiṃ bahuke dhane santesu deyyadhammesu dīpaṃ nākāsimattano svāhaṃ pacchānutappāmi attakammaphalūpago. @Footnote: 1 Sī.,i. dasannānaṃ 2 Sī. bahujjanaṃ 3 cha. upapanno 4 ka. tato

--------------------------------------------------------------------------------------------- page111.

[239] Uddhaṃ catūhi māsehi kālakiriyā bhavissati ekantakaṭukaṃ ghoraṃ nirayaṃ papatissahaṃ. [240] Catukkaṇṇaṃ catudvāraṃ vibhattaṃ bhāgaso mitaṃ ayopākārapariyantaṃ ayasā paṭikujjitaṃ. [241] Tassa ayomayā bhūmi jalitā tejasā yutā samantā yojanasataṃ pharitvā tiṭṭhati sabbadā. [242] Tatthāhaṃ dīghamaddhānaṃ dukkhaṃ vedissa vedanaṃ phalaṃ pāpassa kammassa tasmā socāmahaṃ bhusaṃ. [243] Taṃ vo vadāmi bhaddaṃ vo yāvantettha samāgatā mākattha pāpakaṃ kammaṃ āvi vā yadi vā raho. [244] Sace taṃ pāpakaṃ kammaṃ karissatha karotha vā na vo 1- dukkhā pamutyatthi uppaccāpi palāyataṃ. [245] Matteyyā hotha petteyyā kule jeṭṭhāpacāyikā sāmaññā hotha brahmaññā evaṃ saggaṃ gamissathā"ti imā gāthā abhāsi. #[230-231] Tattha paṇṇānanti paṇṇānāmaraṭṭhassa 2- evaṃnāmakānaṃ rājūnaṃ. Erakacchanti tassa nagarassa nāmaṃ. Tatthāti tasmiṃ nagare. Pureti pubbe atītattabhāve. 3- Dhanapāloti maṃ vidūti 4- "dhanapālaseṭṭhī"ti maṃ jānanti. Tayidaṃ nāma tadā mayhaṃ atthānugatamevāti dassento "asītī"ti gāthamāha. Tattha asīti sakaṭavāhānanti @Footnote: 1 Ma. na te 2 Sī.,i. dasannānanti dasannaraṭṭhassa @3 Sī. atītabhave 4 Sī. vidunti

--------------------------------------------------------------------------------------------- page112.

Vīsatikhāriko vāho, yo sakaṭanti vuccati, tesaṃ sakaṭavāhānaṃ asīti hiraññassa tathā kahāpaṇassa ca me ahosīti yojanā. Pahūtaṃ me jātarūpanti suvaṇṇampi pahūtaṃ anekabhāraparimāṇaṃ ahosīti sambandho. #[232-233] Na me dātuṃ piyaṃ ahūti dānaṃ dātuṃ mayhaṃ piyaṃ nāhosi. Mā maṃ yācanakāddasunti "yācakā mā maṃ passiṃsū"ti pidahitvā gehadvāraṃ bhuñjāmi. Kadariyoti thaddhamaccharī. Paribhāsakoti dānaṃ dente disvā bhayena santajjako. 1- Dadantānaṃ karontānanti upayogatthe sāmivacanaṃ, dānāni dadante puññāni karonte. Bahū janeti bahū satte. Dadantānaṃ vā karontānaṃ vā samudāyabhūtaṃ bahuṃ janaṃ puññakammato vārayissaṃ nivāresiṃ. 2- #[234-236] Vipāko natthi dānassātiādi dānādīnaṃ nivāraṇe kāraṇadassanaṃ. Tattha vipāko natthi dānassāti dānakammassa phalaṃ nāma natthi, kevalaṃ puññaṃ puññanti dhanavināso evāti dīpeti. Saṃyamassāti sīlasaṃyamassa. Kuto phalanti kuto nāma phalaṃ labbhati, niratthakameva sīlarakkhaṇanti adhippāyo. Ārāmānīti ārāmūpavanānīti 3- attho. Papāyoti pānīyasālā. Duggeti udakacikkhallānaṃ vasena duggamaṭṭhānāni. 4- Saṅkamanānīti setuyo. Tato cutoti tato manussalokato cuto. Pañcapaññāsāti pañcapaṇṇāsa. Yato kālaṅkato ahanti yadā kālakato ahaṃ, tato paṭṭhāya. Nābhijānāmīti ettakaṃ kālaṃ bhuttaṃ vā pītaṃ vā kiñci na jānāmi. #[237-238] Yo saṃyamo so vināsoti lobhādivasena yaṃ saṃyamanaṃ kassaci adānaṃ, so imesaṃ sattānaṃ vināso nāma petayoniyaṃ nibbattapetānaṃ mahābyasanassa hetubhāvato. "yo vināso so saṃyamo"ti iminā yathāvuttassa atthassa ekantikabhāvaṃ vadati. Petā hi kira jānantīti ettha hisaddo avadhāraṇe, kirasaddo arucisūcane. 5- "saṃyamo deyyadhammassa apariccāgo vināsahetū"ti imamatthaṃ petā eva kira jānanti @Footnote: 1 i. santajjito 2 Ma. nivāremi 3 Ma. ārāmānīti ārāme upavanānīti @4 Ma. duggamanaṭṭhāne 5 Sī.,i. anussavaṇe

--------------------------------------------------------------------------------------------- page113.

Paccakkhato anubhuyyamānattā, na manussāti. Nayidaṃ yuttaṃ manussānampi petānaṃ viya khuppipāsādīhi abhibhuyyamānānaṃ dissamānattā. Petā pana purimattabhāve katakammassa pākaṭabhāvato tamatthaṃ suṭṭhutaraṃ jānanti. Tenāha "ahaṃ pure saṃyamissan"ti- ādi. Tattha saṃyamissanti sayampi dānādipuññakiriyato saṃyamanaṃ saṅkocaṃ akāsiṃ. Bahuke dhaneti mahante dhane vijjamāne. #[243] Tanti tasmā. Voti tumhe. Bhaddaṃ voti bhaddaṃ kalyāṇaṃ sundaraṃ tumhākaṃ hotūti vacanaseso. Yāvantettha samāgatāti yāvanto yāvatakā ettha samāgatā, te sabbe mama vacanaṃ suṇāthāti adhippāyo. Āvīti pakāsanaṃ paresaṃ pākaṭavasena. Rahoti paṭicchannaṃ apākaṭavasena. Āvi vā pāṇātipātādimusāvādādi- kāyavacīpayogavasena, yadi vā raho abhijjhādivasena pāpakaṃ lāmakaṃ akusalakammaṃ mākattha mā karittha. #[244] Sace taṃ pāpakaṃ kammanti atha pana taṃ pāpakammaṃ āyatiṃ karissatha, etarahi vā karotha, nirayādīsu catūsu apāyesu manussesu ca appāyukatādivasena tassa phalabhūtā dukkhato pamutti pamokkho nāma natthi. Uppaccāpi palāyatanti uppatitvā ākāsena gacchantānampi mokkho natthiyevāti attho. "upeccā"tipi pāḷi, ito vā etto vā palāyante tumhe anubandhissatīti adhippāyena upecca sañcicca palāyantānampi tumhākaṃ tato mokkho natthi, gatikālādipaccayantarasamavāye pana sati vipaccatiyevāti attho. Ayañca attho:- "na antalikkhe na samuddamajjhe na pabbatānaṃ vivaraṃ pavissa 1- na vijjatī so jagatippadeso yatthaṭṭhito mucceyya pāpakammā"ti 2- imāya gāthāya dīpetabbo. @Footnote: 1 ka. pavīsaṃ 2 khu.dha. 25/127/39

--------------------------------------------------------------------------------------------- page114.

#[245] Matteyyāti mātuhitā. Hothāti tesaṃ upaṭṭhānādīni karotha. Tathā petteyyāti veditabbā. Kule jeṭṭhāpacāyikāti kule jeṭṭhakānaṃ apacāyanakaRā. Sāmaññāti samaṇapūjakā. Tathā brahmaññāti bāhitapāpapūjakāti attho. Evaṃ saggaṃ gamissathāti iminā mayā vuttanayena puññāni katvā devalokaṃ upapajjissathāti attho. Yaṃ panettha atthato na vibhattaṃ, taṃ heṭṭhā khallāṭiyapetivatthuādīsu vuttanayeneva veditabbaṃ. Te vāṇijā tassa vacanaṃ sutvā saṃvegajātā taṃ anukampamānā bhājanehi pānīyaṃ gahetvā taṃ sayāpetvā mukhe āsiñciṃsu. Tato mahājanena bahuvelaṃ āsittaṃ udakaṃ tassa petassa pāpabalena 1- adhogaḷaṃ na otiṇṇaṃ, kuto pipāsaṃ paṭivinessati. Te taṃ pucchiṃsu "api te kāci 2- assāsamattā laddhā"ti. So āha "yadi me ettakehi janehi ettakaṃ velaṃ āsiñcamānaṃ udakaṃ ekabindumattampi paragaḷaṃ paviṭṭhaṃ, ito petayonito mokkho mā hotū"ti. Atha te vāṇijā taṃ sutvā ativiya saṃvegajātā "atthi pana koci upāyo pipāsāvūpasamāyā"ti āhaṃsu. So āha "imasmiṃ pāpakamme khīṇe tathāgatassa vā tathāgatasāvakānaṃ vā dāne dinne mama dānamuddisissati, ahaṃ ito petattato muccissāmī"ti. Taṃ sutvā vāṇijā sāvatthiṃ gantvā bhagavantaṃ upasaṅkamitvā taṃ pavattiṃ ārocetvā saraṇāni sīlāni ca gahetvā buddhappamukhassa bhikkhusaṃghassa sattāhaṃ dānaṃ datvā tassa petassa dakkhiṇaṃ ādisiṃsu. Bhagavā tamatthaṃ aṭṭhuppattiṃ katvā catunnaṃ parisānaṃ dhammaṃ desesi, mahājano ca lobhādimaccheramalaṃ pahāya dānādipuññābhirato ahosīti. Dhanapālaseṭṭhipetavatthuvaṇṇanā niṭṭhitā. ----------------- @Footnote: 1 Sī. pāpavasena 2 Sī.,i. kāpi


             The Pali Atthakatha in Roman Book 31 page 108-114. http://84000.org/tipitaka/atthapali/read_rm.php?B=31&A=2393&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=31&A=2393&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=104              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=3568              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=3714              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=3714              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]