ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 31 : PALI ROMAN Peta.A. (paramatthadī.)

page151.

107. 10. Uttaramātupetivatthuvaṇṇanā divāvihāragataṃ bhikkhunti idaṃ uttaramātupetivatthu. Tatrāyaṃ atthavibhāvanā:- satthari parinibbute paṭhamamahāsaṅgītiyā pavattitāya āyasmā mahākaccāyano dvādasahi bhikkhūhi saddhiṃ kosambiyā avidūre aññatarasmiṃ araññāyatane vihāsi. Tena ca samayena rañño udenassa aññataro amacco kālaṃ akāsi, tena ca pubbe nagare kammantā adhiṭṭhitā ahesuṃ. Atha rājā tassa puttaṃ uttaraṃ nāma māṇavaṃ pakkosāpetvā "tvaṃ ca 1- pitarā adhiṭṭhite kammante samanusāsā"ti tena ṭhitaṭṭhāne 2- ṭhapesi. So ca sādhūti sampaṭicchitvā ekadivasaṃ nagarapaṭisaṅkharaṇiyānaṃ dārūnaṃ atthāya vaḍḍhakiyo gahetvā araññaṃ gato tattha āyasmato mahākaccāyanattherassa vasanaṭṭhānaṃ upagantvā theraṃ tattha paṃsukūlacīvaradharaṃ 3- vivittaṃ nisinnaṃ disvā iriyāpatheyeva pasīditvā katapaṭisanthāro vanditvā ekamantaṃ nisīdi, thero tassa dhammaṃ kathesi, so dhammaṃ sutvā ratanattaye sañjātappasādo saraṇesu patiṭṭhāya theraṃ nimantesi "adhivāsetha me bhante svātanāya bhattaṃ saddhiṃ bhikkhūhi anukampaṃ upādāyā"ti. Adhivāsesi thero tuṇhībhāvena, so tato nikkhamitvā nagaraṃ gantvā aññesaṃ upāsakānaṃ ācikkhi "thero mayā svātanāya nimantito, tumhehipi mama dānaggaṃ āgantabban"ti. So dutiyadivase kālasseva paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā kālaṃ ārocāpetvā saddhiṃ bhikkhūhi āgacchantassa therassa paccuggamanaṃ katvā vanditvā purakkhatvā gehaṃ pavesesi. Atha mahārahakappiyapaccattharaṇaatthatesu āsanesu there ca bhikkhūsu ca nisinnesu gandhapupphadhūpehi 4- pūjaṃ katvā paṇītena annapānena te santappetvā sañjātappasādo katañjalī anumodanaṃ suṇitvā katabhattānumodane there gacchante pattaṃ gahetvā anugacchanto nagarato nikkhamitvā paṭinivattanto @Footnote: 1 Ma. tava 2 Ma. taṃ senāpatiṭṭhāne 3 Ma. paṃsukūlacīvaraṃ pārupitvā @4 Sī.,i. gandhapupphadhūpadīpehi

--------------------------------------------------------------------------------------------- page152.

"bhante tumhehi niccaṃ mama gehaṃ pavisitabban"ti yācitvā therassa adhivāsanaṃ ñatvā nivatti. Evaṃ so theraṃ upaṭṭhahanto tassa ovāde patiṭṭhāya sotāpattiphalaṃ pāpuṇi, vihārañca kāresi, sabbe ca attano ñātake sāsane abhippasanne akāsi. Mātā panassa maccheramalapariyuṭṭhitacittā hutvā evaṃ paribhāsi "yaṃ tvaṃ mama anicchantiyā eva samaṇānaṃ annapānaṃ desi, taṃ te paraloke lohitaṃ sampajjatū"ti. Ekaṃ pana morapiñchakalāpaṃ vihāramahadivase diyyamānaṃ anujāni. Sā kālaṃ katvā petayoniyaṃ uppajji, morapiñchakalāpadānānumodanena panassā kesā nīlā siniddhā vellitaggā sukhumā dīghā ca ahesuṃ. Sā yadā gaṅgānadiṃ "pānīyaṃ pivissāmī"ti otari, tadā nadī lohitapūrā 1- hoti. Sā pañcapaṇṇāsa vassāni khuppipāsābhibhūtā vicaritvā ekadivasaṃ kaṅkhārevatattheraṃ gaṅgāya tīre divāvihāraṃ nisinnaṃ disvā attānaṃ attano kesehi paṭicchādetvā upasaṅkamitvā pānīyaṃ yāci. Taṃ sandhāya vuttaṃ:- [331] "divāvihāragataṃ bhikkhuṃ gaṅgātīre nisinnakaṃ taṃ petī upasaṅkamma dubbaṇṇā bhīrudassanā. [332] Kesā cassā atidīghā 2- yāvabhūmāvalambare kesehi sā paṭicchannā samaṇaṃ etadabravī"ti imā dve gāthā saṅgītikārakehi idha ādito ṭhapitā. Tattha bhīrudassanāti bhayānakadassanā. "ruddadassanā"ti 3- vā pāṭho bībhacchabhāriyadassanāti 4- attho. Yāvabhūmāvalambareti yāva bhūmi, tāva olambanti. Pubbe "bhikkhun"ti ca pacchā "samaṇan"ti ca kaṅkhārevatattherameva sandhāya vuttaṃ. Sā pana petī theraṃ upasaṅkamitvā pānīyaṃ yācantī:- @Footnote: 1 Sī.,i. lohitapuṇṇā 2 Ma. ahū dīghā 3 Ma. garudassanāti @4 Ma. vigacchatāya bhāriyadassanāti

--------------------------------------------------------------------------------------------- page153.

[333] "pañcapaṇṇāsa vassāni yato kālakatā ahaṃ nābhijānāmi bhuttaṃ vā pītaṃ vā pana pāniyaṃ dehi tvaṃ 1- pāniyaṃ bhante tasitā pāniyāya me"ti imaṃ gāthamāha. #[333] Tattha nābhijānāmi bhuttaṃ vāti evaṃ dīghamantare kāle bhojanaṃ bhuttaṃ vā pānīyaṃ pītaṃ vā nābhijānāmi, na bhuttaṃ na pītanti attho. Tasitāti pipāsitā. Pāniyāyāti pānīyatthāya āhiṇḍantiyā me pānīyaṃ dehi bhanteti yojanā. Ito paraṃ:- [334] "ayaṃ sītodikā gaṅgā himavanto sandati piva etto gahetvāna kiṃ maṃ yācasi pāniyaṃ. [335] Sacāhaṃ bhante gaṅgāya sayaṃ gaṇhāmi pāniyaṃ lohitaṃ me parivattati tasmā yācāmi pāniyaṃ. [336] Kiṃ nu kāyena vācāya manasā dukkaṭaṃ kataṃ kissakammavipākena gaṅgā te hoti lohitaṃ. [337] Putto me uttaro nāma 2- saddho āsi upāsako so ca mayhaṃ akāmāya samaṇānaṃ pavecchati. [338] Cīvaraṃ piṇḍapātañca paccayaṃ sayanāsanaṃ tamahaṃ paribhāsāmi maccherena upaddutā. @Footnote: 1 Ma. dehi me 2 Ma. putto me bhante uttaro

--------------------------------------------------------------------------------------------- page154.

[339] `yaṃ Tvaṃ mayhaṃ akāmāya samaṇānaṃ pavecchasi cīvaraṃ piṇḍapātañca paccayaṃ sayanāsanaṃ. [340] Etaṃ te paralokasmiṃ lohitaṃ hotu uttara' tassakammavipākena gaṅgā me hoti lohitan"ti imā therassa ca petiyā ca vacanapaṭivacanagāthā. #[334] Tattha himavantatoti mahato himassa atthitāya "himavā"ti laddhanāmato pabbatarājato. Sandatīti pavattati. Ettoti ito mahāgaṅgāto. Kinti kasmā maṃ yācasi pānīyaṃ, gaṅgānadiṃ otaritvā yathāruci pivāti dasseti. #[335] Lohitaṃ me parivattatīti udakaṃ sandamānaṃ mayhaṃ pāpakammaphalena lohitaṃ hutvā parivattati pariṇamati, tāya gahitamattaṃ udakaṃ lohitaṃ jāyati. #[337-340] Mayhaṃ akāmāyāti mama anicchantiyā. Pavecchatīti deti. Paccayanti gilānapaccayaṃ. Etanti yaṃ etaṃ cīvarādikaṃ paccayajātaṃ samaṇānaṃ pavecchasi 1- desi, etaṃ te paralokasmiṃ lohitaṃ hotu uttarāti abhisapanavasena kataṃ pāpakammaṃ, tassa vipākenāti yojanā. Athāyasmā revato taṃ petiṃ uddissa bhikkhusaṃghassa pānīyaṃ adāsi, piṇḍāya caritvā bhattaṃ gahetvā bhikkhūnamadāsi, saṅkārakūṭādito paṃsukūlaṃ gahetvā dhovitvā bhisiñca cimilikañca katvā bhikkhūnaṃ adāsi, tena cassā petiyā dibbasampattiyo ahesuṃ. Sā therassa santikaṃ gantvā attanā laddhadibbasampattiṃ therassa dassesi. Thero taṃ pavattiṃ attano santikaṃ upagatānaṃ catunnaṃ 2- parisānaṃ pakāsetvā dhammakathaṃ kathesi, tena mahājano sañjātasaṃvego vigatamalamacchero hutvā dānasīlādikusaladhammābhirato ahosīti. Idaṃ pana petavatthu dutiyasaṅgītiyaṃ saṅgahaṃ āruḷhanti daṭṭhabbaṃ. Uttaramātupetivatthuvaṇṇanā niṭṭhitā. @Footnote: 1 Sī.,i. pavecchasīti 2 Ma. bahūnaṃ


             The Pali Atthakatha in Roman Book 31 page 151-154. http://84000.org/tipitaka/atthapali/read_rm.php?B=31&A=3345&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=31&A=3345&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=107              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=3835              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=4000              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=4000              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]