ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 31 : PALI ROMAN Peta.A. (paramatthadi.)

                     108. 11. Suttapetavatthuvannana
     aham pure pabbajitassa bhikkhunoti idam suttapetavatthu. Tassa ka uppatti?
     savatthiya kira avidure annatarasmim gamake amhakam satthari anuppanneyeva
sattannam vassasatanam upari annataro darako ekam paccekabuddham upatthahi. Tassa
mata tasmim vayappatte tassatthaya samanakulato annataram kuladhitaram anesi.
Vivahadivaseyeva ca so kumaro sahayehi saddhim nhayitum gato ahina dattho kalam
akasi, "yakkhagahena"tipi vadanti. So paccekabuddhassa upatthanena bahum kusalakammam
katva thitopi tassa darikaya patibaddhacittataya vimanapeto hutva nibbatti,
mahiddhiko pana ahosi mahanubhavo.
     Atha so tam darikam attano vimanam netukamo "kena nu kho upayena
esa ditthadhammavedaniyakammam katva maya saddhim idha abhirameyya"ti tassa dibbabhoga-
sampattiya anubhavanahetum vimamsanto paccekabuddham civarakammam karontam disva
manussarupena gantva vanditva "kim bhante suttakena attho atthi"ti aha. Civarakammam
karomi upasakati. "tenahi bhante asukasmim thane suttabhikkham caratha"ti tassa
darikaya geham dassesi. Paccekabuddho tattha gantva gharadvare atthasi. Atha
sa paccekabuddham tattha thitam disva 1- pasannamanasa "suttakena me ayyo atthiko"ti
natva ekam suttagulam adasi. Atha so amanusso manussarupena tassa darikaya
gharam gantva tassa mataram yacitva taya saddhim katipaham vasitva tassa
matuya anuggahattham tasmim gehe sabbabhajanani hirannasuvannassa puretva sabbattha
upari namam likhi "idam devadattiyam dhanam 2- na kenaci gahetabban"ti, tanca darikam
gahetva attano vimanam agamasi. Tassa mata pahutam dhanam labhitva attano
natakanam kapanaddhikadinanca datva attana ca paribhunjitva kalam karonti
"mama dhita agacchati ce, idam dhanam dassetha"ti natakanam kathetva kalamakasi.
@Footnote: 1 Ma. paccekabuddham disva          2 Ma. devadattikadhanam
     Tato sattannam vassasatanam accayena amhakam bhagavati loke uppajjitva
pavattitavaradhammacakke anukkamena savatthiyam viharante tassa itthiya tena amanussena
saddhim vasantiya ukkantha uppajji. Sa tam 1- "sadhu ayyaputta mam sakanneva
geham patinehi"ti vadanti:-
         [341] "aham pure pabbajitassa bhikkhuno
               suttam adasim upasankamma 2- yacita
               tassa vipako vipulaphalupalabbhati 3-
               bahuka 4- ca me uppajjare 5- vatthakotiyo.
         [342] Pupphabhikinnam ramitam 6- vimanam
               anekacittam naranarisevitam
               saham bhunjami ca parupami ca
               pahutavitta na ca tava khiyati.
         [343] Tasseva kammassa vipakamanvaya
               sukhanca satanca idhupalabbhati
               saham gantva punadeva manusam
               kahami punnani nayayyaputta man"ti
ima gatha abhasi.
    #[341]  Tattha "pabbajitassa bhikkhuno"ti idam paccekabuddham sandhaya vuttam.
So hi kamadhimalanam attano santanato anavasesato pabbajitatta pahinatta
paramatthato "pabbajito"ti, bhinnakilesatta "bhikkhu"ti ca vattabbatam arahati. Suttanti
kappasiyasuttam. Upasankammati mayham geham upasankamitva. Yacitati "uddissa
ariya
@Footnote: 1 Si.,Ma. tam aha   2 Si.,i. upagamMa. evamuparipi    3 pali. phalupalabbhati (sya)
@4 pali.,Si. bahu    5 Si. upapajjare               6 Ma. ramamidam
Titthanti, esa ariyana yacana"ti 1- evam vuttaya kayavinnattipayogasankhataya
bhikkhacariyaya yacita. Tassati tassa suttadanassa. Vipako vipulaphalupalabbhatiti
vipulaphalo ularaudayo mahaudayo vipako etarahi upalabbhati paccanubhaviyati. Bahukati
aneka. Vatthakotiyoti vatthanam kotiyo, anekasatasahassapabhedani vatthaniti 2- attho.
    #[342] Anekacittanti nanavidhacittakammam, anekehi va muttamaniadihi
ratanehi vicittarupam. Naranarisevitanti paricarakabhutehi narehi narihi ca upasevitam.
Saham bhunjamiti sa aham tam vimanam paribhunjami. Parupamiti anekasu vatthakotisu
icchiticchitam nivasemi ceva paridahami ca. Pahutavittati pahutavittupakarana mahaddhana
mahabhoga. Na ca tava khiyatiti tanca vittam na khiyati, na parikkhayam pariyadanam
gacchati.
    #[343] Tasseva kammassa vipakamanvayati tasseva suttadanamayapunnakammassa
anvaya paccaya hetubhavena vipakabhutam sukham itthamadhurasankhatam satanca idha imasmim
vimane upalabbhati. Gantva punadeva manusanti puna eva manussalokam upagantva.
Kahami punnaniti mayham sukhavisesanipphadakani punnani karissami, yesam va
maya ayam sampatti laddhati adhippayo. Nayayyaputta manti ayyaputta mam manussalokam
naya, nehiti attho.
     Tam sutva so amanusso tassa patibaddhacittataya anukampaya gamanam
anicchanto:-
         [344] "satta tuvam vassasata idhagata
               jinna ca vuddha ca tahim bhavissasi
               sabbeva te kalakata ca nataka
               kim tattha gantvana ito karissasi"ti
gathamaha.
@Footnote: 1 khu.ja. 27/1026/220 itthisenajataka      2 Ma. anekasatasahassapamananiti
     Tattha sattati vibhattilopena niddeso, nissakke va etam paccattavacanam.
Vassasatati vassasatato, sattahi vassasatehi uddham tuvam idhagata imam vimanam agata,
idhagataya tuyham satta vassasatani hontiti attho. Jinna ca vuddha ca tahim
bhavissasiti idha dibbehi utuaharehi upathambhitattabhava kammanubhavena ettakam
kalam daharakareneva thita, ito pana gata kammassa ca parikkhinatta manussananca
utuaharavasena jarajinna vayovuddha ca tahim manussaloke bhavissasi. Kinti?
sabbeva te kalakata ca natakati dighassa addhuno gatatta tava natayopi
sabbe eva mata, tasma ito devalokato tattha manussalokam gantva kim karissasi,
avasesampi ayunca idheva khepehi, idha vasahiti adhippayo.
     Evam tena vutta sa tassa vacanam asaddahanti punadeva:-
         [345] "satteva vassani idhagataya me
               dibbanca sukhanca samappitaya
               saham gantva punareva 1- manusam
               kahami punnani nayayyaputta man"ti
gathamaha.
     Tattha satteva vassani idhagataya meti ayyaputta mayham idhagataya satteva
vassani manne vitivattani. Satta vassasatani dibbasukhasamappitaya bahumpi kalam
gatam asallakkhenti evamaha.
     Evam pana taya vutto so vimanapeto nanappakaram tam anusasitva "tvam
idani sattahato uttari tattha na jivissasi, 2-  matuya te nikkhittam maya dinnam
dhanam atthi, tam samanabrahmananam datva idheva uppattim patthehi"ti vatva tam
@Footnote: 1 cha.Ma. punadeva          2 Si.,i. uddham na jivissasi
Bahayam gahetva gamamajjhe thapetva "idhagate annepi jane `yathabalam punnani
karotha'ti ovadeyyasi"ti vatva gato. Tena vuttam:-
         [346] "so tam gahetvana pasayha bahayam
               paccanayitvana therim sudubbalam
               vajjesi `annampi janam idhagatam
               karotha punnani sukhupalabbhati'ti "
     tattha soti so vimanapeto. Tanti tam itthim. Gahetvana pasayha bahayanti
pasayha neta viya 1- bahayam tam gahetva. Paccanayitvanati tassa jatasamvuddhagamam
punadeva anayitva. Therinti thavarim, jinnam vuddhanti attho. Sudubbalanti
jarajinnataya eva sutthu dubbalam. Sa kira tato vimanato apagamanasamanantarameva
jinna vuddha mahallika addhagata vayoanuppatta ahosi. Vajjesiti vadeyyasi.
Vattabbavacanakaranca dassetum "annampi janan"tiadi vuttam. Tassattho:- bhadde
tvampi punnam kareyyasi, annampi janam idha tava dassanatthaya agatam "bhadramukha
adittam sisam va celam va ajjhupekkhitvapi danasiladini punnani karothati,
kate ca punne ekamseneva tassa phalabhutam sukham upalabbhati, na ettha samsayo
katabbo"ti vadeyyasi ovadeyyasiti.
     Evanca vatva tasmim gate sa itthi attano natakanam vasanatthanam gantva
tesam attanam janapetva tehi niyyaditadhanam gahetva samanabrahmananam danam
denti attano santikam agatagatanam:-
         [347] "dittha maya akatena sadhuna
               peta vihannanti tatheva manussa
@Footnote: 1 Ma. pasayhanto viya so
               Kammanca katva sukhavedaniyam
               deva manussa ca sukhe thita paja"ti
gathaya ovadam adasi.
     Tattha akatenati anibbattitena attana anupacitena. Sadhunati kusalakammena,
itthambhutalakkhane karanavacanam. Vihannantiti vighatam apajjanti. Sukhavedaniyanti
sukhavipakam punnakammam. Sukhe thitati sukhe patitthita. "sukhedhita"ti va patho,
sukhena abhivuddha phitati attho. Ayam hettha adhippayo:- yatha peta tatheva
manussa akatena kusalena, katena ca akusalena vihannamana khuppipasadina vighatam
apajjanta mahadukkham anubhavanta dittha maya. Sukhavedaniyam pana kammam katva
tena katena kusalakammena, akatena ca akusalakammena devamanussapariyapanna paja
sukhe thita dittha maya, attapaccakkhametam, tasma papam duratova parivajjenta
punnakiriyaya yuttapayutta hothati.
     Evam pana ovadam denti samanabrahmanadinam sattaham mahadanam pavattetva
sattame divase kalam katva tavatimsesu nibbatti. Bhikkhu tam pavattim bhagavato arocesum.
Bhagava tamattham atthuppattim katva sampattaparisaya dhammam desesi, visesato ca
paccekabuddhesu pavattitadanassa mahapphalatam mahanisamsatanca pakasesi, tam sutva
mahajano vigatamalamacchero danadipunnabhirato ahositi.
                      Suttapetavatthuvannana nitthita.
                       -------------------



             The Pali Atthakatha in Roman Book 31 page 155-160. http://84000.org/tipitaka/atthapali/read_rm.php?B=31&A=3435&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=31&A=3435&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=108              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=3860              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=4022              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=4022              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]