ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 31 : PALI ROMAN Peta.A. (paramatthadī.)

                   109. 12. Kaṇṇamuṇḍapetivatthuvaṇṇanā
     soṇṇasopānaphalakāti idaṃ satthari sāvatthiyaṃ viharante kaṇṇamuṇḍapetiṃ ārabbha
vuttaṃ.
     Atīte kira kassapabuddhakāle kimilanagare 1- aññataro upāsako sotāpanno
pañcahi upāsakasatehi saddhiṃ samānacchando hutvā ārāmaropanasetubandhanacaṅkamana-
karaṇādīsu puññakammesu pasuto hutvā viharanto saṃghassa vihāraṃ kāretvā tehi
saddhiṃ kālena kālaṃ vihāraṃ gacchati. Tesaṃ bhariyāyopi upāsikā hutvā aññamaññaṃ
samaggā mālāgandhavilepanādihatthā kālena kālaṃ vihāraṃ gacchantiyo antarāmagge
ārāmasabhādīsu vissamitvā gacchanti.
     Athekadivasaṃ katipayā dhuttā ekissā sabhāya sannisinnā tāsu tattha vissamitvā
gatāsu tāsaṃ rūpasampattiṃ disvā paṭibaddhacittā hutvā tāsaṃ sīlācāraguṇasampannataṃ
ñatvā kathaṃ samuṭṭhāpesuṃ "ko etāsu ekissāpi sīlabhedaṃ kātuṃ samattho"ti. Tattha
aññataro "ahaṃ samattho"ti āha. Te tena "sahassena abbhutaṃ karomā"ti abbhutaṃ
akaṃsu. Kate tava sahassaṃ amhehi deyyaṃ, akate tayā amhākaṃ dadeyyaṃ 2-, so 3-
anekehi upāyehi vāyamamāno 4- tāsu sabhaṃ 5-  āgatāsu sumuñcitaṃ sattatantiṃ
madhurassaraṃ vīṇaṃ vādento madhureneva sarena kāmapaṭisaṃyuttagītāni gāyanto gītasaddena
tāsu aññataraṃ itthiṃ sīlabhedaṃ pāpento aticāriniṃ katvā te dhutte 6- sahassaṃ
parājesi. Te sahassaparājitā 7- tassā sāmikassa ārocesuṃ. Sāmiko taṃ pucchi 8- "kiṃ
tvaṃ evarūpā, yathā te purisā avocun"ti. Sā "nāhaṃ īdisaṃ jānāmī"ti
paṭikkhipitvā tasmiṃ asaddahante samīpe ṭhitaṃ sunakhaṃ dassetvā sapathaṃ akāsi "sace mayā
tādisaṃ pāpakammaṃ kataṃ, ayaṃ chinnakaṇṇo kāḷasunakho tattha tattha bhave jātaṃ maṃ khādatū"ti.
@Footnote: 1 Sī.,i. kimbilanagare  2 cha.Ma. ime pāṭhā na dissanti
@3 Sī. so lobhena bhayena ca 4 Sī. gāyamāno    5 Ma. āsannaṃ
@6 Sī.,i. pāpetvā tāya saddhiṃ vippaṭipattiṃ āpajjitvā tehi dhuttehi
@7 Sī. te tena sahassena parājitā  8 Sī.,i. so asaddahanto taṃ paṭipucchi
Itarāpi pañcasatā itthiyo taṃ itthiṃ aticāriniṃ jānantī "kiṃ ayaṃ tathārūpaṃ pāpaṃ
akāsi, udāhu nākāsī"ti coditā "na mayaṃ evarūpaṃ jānāmā"ti musā vatvā
"sace mayaṃ jānāma, bhave bhave etissāyeva dāsiyo bhaveyyāmā"ti sapathaṃ akaṃsu.
     Atha sā aticārinī itthī teneva vippaṭisārena ḍayhamānahadayā sussitvā
nacireneva kālaṃ katvā himavati pabbatarāje sattannaṃ mahāsarānaṃ aññatarassa
kaṇṇamuṇḍadahassa tīre vimānapetī hutvā nibbatti, vimānasāmantā cassā
kammavipākānubhavanayoggā ekā pokkharaṇī nibbatti. Sesā ca pañcasatā itthiyo
kālaṃ katvā sapathakammavasena tassāyeva dāsiyo hutvā nibbattiṃsu. Sā tattha
pubbe katassa puññakammassa phalena divasabhāgaṃ dibbasampattiṃ anubhavitvā aḍḍharatte
pāpakammabalasañcoditā sayanato uṭṭhahitvā pokkharaṇitīraṃ gacchati. Tattha gataṃ
gajapotakappamāṇo eko kāḷasunakho bheravarūpo chinnakaṇṇo tikhiṇāyatakathinadāṭho
suvipphulitakhadiraṅgārapuñjasadisanayano nirantarappavattavijjulatāsaṅghātasadisajivho
kathinatikhiṇanakho kharāyatadubbaṇṇalomo tato āgantvā taṃ bhūmiyaṃ nipātetvā
atisayajighacchābhibhūto viya pasayha khādanto aṭṭhisaṅkhalikamattaṃ katvā dantehi gahetvā
pokkharaṇiyaṃ khipitvā antaradhāyati. Sā ca tattha pakkhittasamanantarameva pakatirūpadhārinī
hutvā vimānaṃ abhiruyha sayane nipajjati. Itarā pana tassā dāsabyameva dukkhaṃ
anubhavanti. Evaṃ tāsaṃ tattha vasantīnaṃ paññāsādhikāni pañca vassasatāni vītivattāni.
     Atha tāsaṃ purisehi vinā dibbasampattiṃ anubhavantīnaṃ ukkaṇṭhā ahesuṃ. Tattha
ca kaṇṇamuṇḍadahato niggatā pabbatavivarena āgantvā gaṅgaṃ nadiṃ anupaviṭṭhā
ekā nadī atthi, tāsañca vasanaṭṭhānasamīpe eko dibbaphalehi ambarukkhehi
panasalabujādīhi ca upasobhito ārāmasadiso araññappadeso atthi. Tā evaṃ samacintesuṃ
"handa mayaṃ imāni ambaphalāni imissā nadiyā pakkhipissāma, appeva nāma
imaṃ phalaṃ disvā phalalobhena kocideva puriso idhāgaccheyya, tena saddhiṃ ramissāmāti.
Tā tathā akaṃsu. Tāhi pana pakkhittāni ambaphalāni kānici tāpasā gaṇhiṃsu,
kānici vanacarakā, kānici kākā vilujjiṃsu, kānici tīre laggiṃsu. Ekaṃ pana gaṅgāya
sotaṃ patvā anukkamena bārāṇasiṃ sampāpuṇi.
     Tena ca samayena bārāṇasirājā lohajālaparikkhitte gaṅgājale nhāyati.
Atha taṃ phalaṃ nadisotena vuyhamānaṃ anukkamena āgantvā lohajāle laggi. Taṃ
vaṇṇagandharasasampannaṃ mahantaṃ dibbaṃ ambaphalaṃ disvā rājapurisā rañño upanesuṃ.
Rājā tassa ekadesaṃ gahetvā vīmaṃsanatthāya ekassa bandhanāgāre ṭhapitassa
vajjhacorassa khādituṃ adāsi. So taṃ khāditvā "deva mayā evarūpaṃ na khāditapubbaṃ,
dibbamidaṃ maññe ambaphalan"ti āha. Rājā punapi tassa ekaṃ khaṇḍaṃ adāsi,
so taṃ khāditvā vigatavalitapalito ativiya manohararūpo yobbane ṭhito viya ahosi.
Taṃ disvā rājā acchariyabbhutajāto taṃ ambaphalaṃ paribhuñjitvā sarīre visesaṃ labhitvā
manusse pucchi "kattha evarūpāni dibbaambaphalāni saṃvijjantī"ti. Manussā
evamāhaṃsu "himavante kira deva pabbatarāje"ti. Sakkā pana tāni 1- ānetunti.
Vanacarakā deva jānantīti.
     Rājā vanacarake pakkosāpetvā tesaṃ tamatthaṃ ācikkhitvā tehi sammantetvā
dinnassa ekassa vanacarakassa kahāpaṇasahassaṃ datvā taṃ vissajjesi "gaccha sīghaṃ
taṃ me ambaphalaṃ ānehī"ti. So taṃ kahāpaṇasahassaṃ puttadārassa datvā pātheyyaṃ
gahetvā paṭigaṅgaṃ kaṇṇamuṇḍadahābhimukho gantvā manussapathaṃ atikkamitvā
kaṇṇamuṇḍadahato oraṃ saṭṭhiyojanappamāṇe padese ekaṃ tāpasaṃ disvā tena
ācikkhitamaggena gacchanto puna tiṃsayojanappamāṇe padese ekaṃ tāpasaṃ disvā tena
ācikkhitamaggena gacchanto puna paṇṇarasayojanappamāṇe ṭhāne aññaṃ tāpasaṃ disvā tassa
attano āgamanakāraṇaṃ 2- kathesi, tāpaso taṃ anusāsi "ito paṭṭhāya imaṃ mahāgaṅgaṃ
pahāya imaṃ khuddakanadiṃ nissāya paṭisotaṃ gacchanto yadā pabbatavivaraṃ passasi,
@Footnote: 1 ka. kāci         2 Sī. āgamanākāraṃ
Tadā rattiyaṃ ukkaṃ gahetvā paviseyyāsi. Ayañca nadī rattiyaṃ nappavattati, tena
te gamanayoggā hoti, katipayayojanātikkamena te ambe passissasī"ti. So tathā
katvā udayante sūriye vividharatanaraṃsijālapajjotitabhūmibhāgaṃ
phalabhārāvanatasākhāvitānatarugaṇopasobhitaṃ nānāvidhavihaṅgagaṇūpakūjitaṃ ativiya manoharaṃ ambavanaṃ
sampāpuṇi.
     Atha naṃ tā amanussitthiyo dūratova āgacchantaṃ disvā "esa mama pariggaho 1-,
esa mama pariggaho"ti upadhāviṃsu. So pana tāhi saddhiṃ tattha dibbasampattiṃ
anubhavituṃ yoggassa puññakammassa akatattā tā disvāva bhīto viravanto palāyitvā
anukkamena bārāṇasiṃ patvā taṃ pavattiṃ rañño ārocesi. Rājā taṃ sutvā
tā itthiyo daṭṭhuṃ ambaphalāni ca paribhuñjituṃ sañjātābhilāso rajjabhāraṃ amaccesu
āropetvā migavāpadesena sannaddhadhanukalāpo khaggaṃ bandhitvā katipayamanussaparivāro
teneva vanacarakena dassitamaggena gantvā katipayayojanantare ṭhāne manussepi ṭhapetvā
vanacarakameva gahetvā anukkamena gantvā tampi tato nivattāpetvā udayante
divākare ambavanaṃ pāvisi. Atha naṃ tā itthiyo abhinavauppannamiva devaputtaṃ disvā 2-
paccuggantvā "rājā"ti ñatvā sañjātasinehabahumānā sakkaccaṃ nhāpetvā
dibbehi vatthālaṅkāramālāgandhavilepanehi sumaṇḍitapasādhitaṃ katvā vimānaṃ āropetvā
nānaggarasaṃ dibbabhojanaṃ bhojetvā tassa icchānurūpaṃ payirupāsiṃsu.
     Atha diyaḍḍhavassasate atikkante 3- rājā aḍḍharattisamaye uṭṭhahitvā nisinno
taṃ aticāriniṃ petiṃ pokkharaṇitīraṃ gacchantiṃ disvā "kiṃ nu kho esā imāya
velāya gacchatī"ti vīmaṃsitukāmo anubandhi. Atha naṃ tattha gataṃ sunakhena khajjamānaṃ
disvā "kiṃ nu kho idan"ti ajānanto tayo ca divase vīmaṃsitvā "eso etissā
paccāmitto bhavissatī"ti nisitena usunā vijjhitvā jīvitā voropetvā tañca
itthiṃ pothetvā pokkharaṇiṃ otāretvā 4- paṭiladdhapurimarūpaṃ disvā:-
@Footnote: 1 Ma. purisapariggaho. evamuparipi
@2 Ma. tā sūrayuvatisadisarūpasobhābharaṇā amanussitthiyo
@3 Ma. evaṃ dvīsu vassasatesu atikkamantesu  4 Ma. ogāhetvā
         [348] "soṇṇasopānaphalakā              soṇṇavālukasanthatā
               tattha sogandhiyā vaggū             sucigandhā manoramā.
         [349] Nānārukkhehi sañchannā            nānāgandhasameritā
               nānāpadumasañchannā               puṇḍarīkasamohatā. 1-
         [350] Surabhiṃ sampavāyanti                manuññā māluteritā
               haṃsakoñcābhirudā ca               cakkavakkābhikūjitā.
         [351] Nānādijagaṇākiṇṇā               nānāsaragaṇāyutā
               nānāphaladharā rukkhā              nānāpupphadharā vanā.
         [352] Na manussesu īdisaṃ                nagaraṃ yādisaṃ idaṃ
               pāsādā bahukā tuyhaṃ             sovaṇṇarūpiyāmayā
               daddallamānā ābhenti            samantā caturo disā.
         [353] Pañca dāsisatā tuyhaṃ              yā temā paricārikā
               tā kambukāyūradharā 2-            kañcanāveḷabhūsitā.
         [354] Pallaṅkā bahukā tuyhaṃ             sovaṇṇarūpiyāmayā
               kadalimigasañchannā                 sajjā gonakasanthatā.
         [355] Yattha tuvaṃ vāsūpagatā              sabbakāmasamiddhinī
               sampattāyaḍḍharattāya              tato uṭṭhāya gacchasi.
         [356] Uyyānabhūmiṃ gantvāna              pokkharaññā samantato
               tassā tīre tuvaṃ ṭhāsi             harite saddale subhe.
         [357] Tato te kaṇṇamuṇḍo sunakho         aṅgamaṅgāni khādati
               yadā ca khāyitā āsi             aṭṭhisaṅkhalikā katā
               ogāhasi pokkharaṇiṃ               hoti kāyo yathā pure.
@Footnote: 1 cha.Ma. puṇḍarīkasamotatā         2 Sī.,i. kākambukeyūradharā
         [358] Tato tvaṃ aṅgapaccaṅgī             sucāru piyadassanā
               vatthena pārupitvāna              āyāsi mama santikaṃ.
         [359] Kiṃ nu kāyena vācāya             manasā dukkaṭaṃ kataṃ
               kissakammavipākena                kaṇṇamuṇḍo sunakho tava 1-
               aṅgamaṅgāni khādatī"ti
dvādasahi gāthāhi taṃ tassā pavattiṃ paṭipucchi.
     #[348] Tattha soṇṇasopānaphalakāti suvaṇṇamayasopānaphalakā. Soṇṇavālukasanthatāti
samantato suvaṇṇamayāhi vālukāhi santhatā. Tatthāti pokkharaṇiyaṃ.
Sogandhiyāti sogandhikā. Vaggūti sundarā ruciRā. Sucigandhāti manuññagandhā.
    #[349] Nānāgandhasameritāti nānāvidhasurabhigandhavasena gandhavāyunā samantato
eritā. Nānāpadumasañchannāti nānāvidharattapadumasañchāditasalilatalā.
Puṇḍarīkasamotatāti setapadumehi ca samokiṇṇā.
    #[350] Surabhiṃ sampavāyantīti sammadeva sugandhaṃ vāyati 2- pokkharaṇīti adhippāyo.
Haṃsakoñcābhirudāti haṃsehi ca koñcehi ca abhināditā.
    #[351] Nānādijagaṇākiṇṇāti 3- nānādijagaṇākiṇṇā. Nānāsaragaṇāyutāti
nānāvidhavihaṅgamābhirudasamūhayuttā. Nānāphaladharāti nānāvidhaphaladhārino sabbakālaṃ
vividhaphalabhāranamitasākhattā. Nānāpupphadharā vanāti nānāvidhasurabhikusumadāyikāni vanānīti
attho. Liṅgavipallāsena hi "vanā"ti vuttaṃ.
    #[352] Na manussesu īdisaṃ nagaranti yādisaṃ tava idaṃ nagaraṃ, īdisaṃ manussesu
natthi, manussaloke na upalabbhatīti attho. Rūpiyāmayāti rajatamayā. Daddallamānāti
ativiya virocamānā. Ābhentīti sobhayanti. Samantā caturo disāti samantato catassopi
disāyo.
@Footnote: 1 Sī.,Ma. kaṇṇamuṇḍo ca sunakho    2 i.,Ma. vāyanti  3 Sī. nānādijagaṇāyutāti
    #[353] Yā temāti yā te imā. Paricārikāti veyyāvaccakāriniyo. Tāti
tā paricārikāyo. Kambukāyūradharāti saṅkhavalayakāyūravibhūsitā. Kañcanāveḷabhūsitāti
suvaṇṇavaṭaṃsakasamalaṅkatakesahatthā.
    #[354] Kadalimigasañchannāti kadalimigacammapaccattharaṇatthatā. Sajjāti sajjitā
sayituṃ yuttarūpā. Gonakasanthatāti dīghalomakena kojavena santhatā.
    #[355] Yatthāti yasmiṃ pallaṅke. Vāsūpagatāti vāsaṃ upagatā, sayitāti attho.
Samapattāyaḍḍharattāyāti aḍḍharattiyā upagatāya. Tatoti pallaṅkato.
    #[356] Pokkharaññāti pokkharaṇiyā. Hariteti nīle. Saddaleti taruṇatiṇasañchanne.
Subheti suddhe. Subheti vā tassā ālapanaṃ. Bhadde samantato harite
saddale tassā pokkharaṇiyā tīre tvaṃ gantvāna ṭhāsi tiṭṭhasīti yojanā.
    #[357] Kaṇṇamuṇḍoti khaṇḍitakaṇṇo chinnakaṇṇo. Khāyitā āsīti khāditā
ahosi. Aṭṭhisaṅkhalikā katāti aṭṭhisaṅkhalikamattā katā. Yathā pureti sunakhena khādanato
pubbe viya.
    #[358] Tatoti pokkharaṇiṃ ogāhanato pacchā. Aṅgapaccaṅgīti
paripuṇṇasabbaṅgapaccaṅgavatī. Sucārūti suṭṭhu manoramā. Piyadassanāti dassanīyā.
Āyāsīti āgacchasi.
     Evaṃ tena raññā pucchitā sā petī ādito paṭṭhāya attano pavattiṃ
tassa kathentī:-
         [360] "kimilāyaṃ 1- gahapati          saddo āsi upāsako
               tassāhaṃ bhariyā āsiṃ          dussīlā aticārinī.
@Footnote: 1 Sī.,i. kimbilāyaṃ. evamuparipi
         [361] So maṃ aticaramānāya 1-       sāmiko etadabravi
              `netaṃ channaṃ patirūpaṃ 2-         yaṃ tvaṃ aticarāsi maṃ'.
         [362] Sāhaṃ ghorañca sapathaṃ           musāvādañca bhāsisaṃ
              `nāhaṃ taṃ aticarāmi            kāyena uda cetasā.
         [363] Sacāhaṃ taṃ aticarāmi           kāyena uda cetasā
               kaṇṇamuṇḍoyaṃ 3- sunakho        aṅgamaṅgāni khādatu'
         [364] Tassa kammassa vipākaṃ          musāvādassa cūbhayaṃ
               satteva vassasatāni 4-        anubhūtaṃ yato hi me
               kaṇṇamuṇḍo ca sunakho          aṅgamaṅgāni khādatī"ti
pañca gāthā āha.
    #[360-361] Tattha kimilāyanti evaṃnāmake nagare. Aticārinīti bhariyā hi
patiṃ atikkamma caraṇato "aticārinī"ti vuccati. Aticaramānāya mayi so sāmiko
maṃ etadabravīti yojanā. Netaṃ channantiādi vuttākāradassanaṃ. Tattha netaṃ channanti
na etaṃ yuttaṃ. Na patirūpanti tasseva vevacanaṃ. Yanti kiriyāparāmasanaṃ. Aticarāsīti
aticarasi, ayameva vā pāṭho. Yaṃ maṃ tvaṃ aticarasi, tattha yaṃ aticaraṇaṃ, netaṃ
channaṃ netaṃ patirūpanti attho.
    #[362-364] Ghoranti dāruṇaṃ. Sapathanti sapanaṃ. Bhāsisanti abhāsiṃ. Sacāhanti
sace ahaṃ. Tanti tvaṃ. Tassa kammassāti tassa pāpakammassa dussīlyakammassa.
Musāvādassa cāti "nāhaṃ taṃ aticarāmī"ti vuttamusāvādassa ca. Ubhayanti ubhayassa
vipākaṃ. Anubhūtanti anubhūyamānaṃ mayāti attho. Yatoti yato pāpakammato.
@Footnote: 1 Sī.,i. evaṃ aticaramānāya      2 Sī. channaṃ na paṭirūpaṃ
@3 Sī.,i. ayaṃ kaṇṇamuṇḍo         4 Sī. satta vassasatāni ca
Evañca pana vatvā tena attano kataṃ upakāraṃ kittentī:-
         [365] "tvañca deva bahukāro        atthāya me idhāgato
               sumuttāhaṃ kaṇṇamuṇḍassa         asokā akutobhayā.
         [366] Tāhaṃ deva namassāmi          yācāmi pañjalīkatā
               bhuñaja amānuse kāme         rama deva mayā sahā"ti
dve gāthā āha. Tattha devāti rājānaṃ ālapati. Kaṇṇamuṇḍassāti kaṇṇamuṇḍato.
Nissakke hi idaṃ sāmivacanaṃ. Atha rājā tattha vāsena nibbinnamānaso gamanajjhāsayaṃ
pakāsesi. Taṃ sutvā petī rañño paṭibaddhacittā tatthevassa vāsaṃ yācantī "tāhaṃ
deva namassāmī"ti gāthamāha.
     Puna rājā ekaṃsena nagaraṃ gantukāmova hutvā attano ajjhāsayaṃ
pavedento:-
         [367] "bhuttā amānusā kāmā 1-    ramitomhi tayā saha
               tāhaṃ subhage yācāmi          khippaṃ paṭinayāhi man"ti
osānagāthaṃ āha. Tattha tāhanti taṃ ahaṃ. Subhageti subhagayutte. Paṭinayāhi manti
mayhaṃ nagarameva maṃ paṭinehi. Sesaṃ sabbattha pākaṭameva.
     Atha sā vimānapetī rañño vacanaṃ sutvā viyogaṃ asahamānā sokāturatāya
byākulahadayā vedhamānasarīrā nānāvidhehi upāyehi yācitvāpi taṃ tattha vāsetuṃ
asakkontī bahūhi mahārahehi ratanehi saddhiṃ rājānaṃ nagaraṃ netvā pāsādaṃ
āropetvā kanditvā paridevitvā attano vasanaṭṭhānameva gatā. Rājā pana
taṃ disvā sañjātasaṃvego dānādīni puññakammāni katvā saggaparāyano ahosi.
Atha amhākaṃ bhagavati loke uppajjitvā pavattitavaradhammacakke anukkamena sāvatthiyaṃ
@Footnote: 1 Sī.,i. bhutvā amānuse kāme
Viharante ekadivasaṃ āyasmā mahāmoggallāno pabbatacārikaṃ caramāno taṃ itthiṃ
saparivāraṃ disvā tāya katakammaṃ pucchi, sā ādito paṭṭhāya sabbaṃ therassa
kathesi, thero tāsaṃ dhammaṃ desesi, taṃ pavattiṃ thero bhagavato ārocesi, bhagavā
tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desesi, mahājano paṭiladdhasaṃvego
pāpato oramitvā dānādīni puññakammāni katvā saggaparāyano ahosīti.
                    Kaṇṇamuṇḍapetivatthuvaṇṇanā niṭṭhitā.
                       ------------------



             The Pali Atthakatha in Roman Book 31 page 161-170. http://84000.org/tipitaka/atthapali/read_rm.php?B=31&A=3570              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=31&A=3570              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=109              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=3888              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=4053              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=4053              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]