ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 31 : PALI ROMAN Peta.A. (paramatthadī.)

page161.

109. 12. Kaṇṇamuṇḍapetivatthuvaṇṇanā soṇṇasopānaphalakāti idaṃ satthari sāvatthiyaṃ viharante kaṇṇamuṇḍapetiṃ ārabbha vuttaṃ. Atīte kira kassapabuddhakāle kimilanagare 1- aññataro upāsako sotāpanno pañcahi upāsakasatehi saddhiṃ samānacchando hutvā ārāmaropanasetubandhanacaṅkamana- karaṇādīsu puññakammesu pasuto hutvā viharanto saṃghassa vihāraṃ kāretvā tehi saddhiṃ kālena kālaṃ vihāraṃ gacchati. Tesaṃ bhariyāyopi upāsikā hutvā aññamaññaṃ samaggā mālāgandhavilepanādihatthā kālena kālaṃ vihāraṃ gacchantiyo antarāmagge ārāmasabhādīsu vissamitvā gacchanti. Athekadivasaṃ katipayā dhuttā ekissā sabhāya sannisinnā tāsu tattha vissamitvā gatāsu tāsaṃ rūpasampattiṃ disvā paṭibaddhacittā hutvā tāsaṃ sīlācāraguṇasampannataṃ ñatvā kathaṃ samuṭṭhāpesuṃ "ko etāsu ekissāpi sīlabhedaṃ kātuṃ samattho"ti. Tattha aññataro "ahaṃ samattho"ti āha. Te tena "sahassena abbhutaṃ karomā"ti abbhutaṃ akaṃsu. Kate tava sahassaṃ amhehi deyyaṃ, akate tayā amhākaṃ dadeyyaṃ 2-, so 3- anekehi upāyehi vāyamamāno 4- tāsu sabhaṃ 5- āgatāsu sumuñcitaṃ sattatantiṃ madhurassaraṃ vīṇaṃ vādento madhureneva sarena kāmapaṭisaṃyuttagītāni gāyanto gītasaddena tāsu aññataraṃ itthiṃ sīlabhedaṃ pāpento aticāriniṃ katvā te dhutte 6- sahassaṃ parājesi. Te sahassaparājitā 7- tassā sāmikassa ārocesuṃ. Sāmiko taṃ pucchi 8- "kiṃ tvaṃ evarūpā, yathā te purisā avocun"ti. Sā "nāhaṃ īdisaṃ jānāmī"ti paṭikkhipitvā tasmiṃ asaddahante samīpe ṭhitaṃ sunakhaṃ dassetvā sapathaṃ akāsi "sace mayā tādisaṃ pāpakammaṃ kataṃ, ayaṃ chinnakaṇṇo kāḷasunakho tattha tattha bhave jātaṃ maṃ khādatū"ti. @Footnote: 1 Sī.,i. kimbilanagare 2 cha.Ma. ime pāṭhā na dissanti @3 Sī. so lobhena bhayena ca 4 Sī. gāyamāno 5 Ma. āsannaṃ @6 Sī.,i. pāpetvā tāya saddhiṃ vippaṭipattiṃ āpajjitvā tehi dhuttehi @7 Sī. te tena sahassena parājitā 8 Sī.,i. so asaddahanto taṃ paṭipucchi

--------------------------------------------------------------------------------------------- page162.

Itarāpi pañcasatā itthiyo taṃ itthiṃ aticāriniṃ jānantī "kiṃ ayaṃ tathārūpaṃ pāpaṃ akāsi, udāhu nākāsī"ti coditā "na mayaṃ evarūpaṃ jānāmā"ti musā vatvā "sace mayaṃ jānāma, bhave bhave etissāyeva dāsiyo bhaveyyāmā"ti sapathaṃ akaṃsu. Atha sā aticārinī itthī teneva vippaṭisārena ḍayhamānahadayā sussitvā nacireneva kālaṃ katvā himavati pabbatarāje sattannaṃ mahāsarānaṃ aññatarassa kaṇṇamuṇḍadahassa tīre vimānapetī hutvā nibbatti, vimānasāmantā cassā kammavipākānubhavanayoggā ekā pokkharaṇī nibbatti. Sesā ca pañcasatā itthiyo kālaṃ katvā sapathakammavasena tassāyeva dāsiyo hutvā nibbattiṃsu. Sā tattha pubbe katassa puññakammassa phalena divasabhāgaṃ dibbasampattiṃ anubhavitvā aḍḍharatte pāpakammabalasañcoditā sayanato uṭṭhahitvā pokkharaṇitīraṃ gacchati. Tattha gataṃ gajapotakappamāṇo eko kāḷasunakho bheravarūpo chinnakaṇṇo tikhiṇāyatakathinadāṭho suvipphulitakhadiraṅgārapuñjasadisanayano nirantarappavattavijjulatāsaṅghātasadisajivho kathinatikhiṇanakho kharāyatadubbaṇṇalomo tato āgantvā taṃ bhūmiyaṃ nipātetvā atisayajighacchābhibhūto viya pasayha khādanto aṭṭhisaṅkhalikamattaṃ katvā dantehi gahetvā pokkharaṇiyaṃ khipitvā antaradhāyati. Sā ca tattha pakkhittasamanantarameva pakatirūpadhārinī hutvā vimānaṃ abhiruyha sayane nipajjati. Itarā pana tassā dāsabyameva dukkhaṃ anubhavanti. Evaṃ tāsaṃ tattha vasantīnaṃ paññāsādhikāni pañca vassasatāni vītivattāni. Atha tāsaṃ purisehi vinā dibbasampattiṃ anubhavantīnaṃ ukkaṇṭhā ahesuṃ. Tattha ca kaṇṇamuṇḍadahato niggatā pabbatavivarena āgantvā gaṅgaṃ nadiṃ anupaviṭṭhā ekā nadī atthi, tāsañca vasanaṭṭhānasamīpe eko dibbaphalehi ambarukkhehi panasalabujādīhi ca upasobhito ārāmasadiso araññappadeso atthi. Tā evaṃ samacintesuṃ "handa mayaṃ imāni ambaphalāni imissā nadiyā pakkhipissāma, appeva nāma imaṃ phalaṃ disvā phalalobhena kocideva puriso idhāgaccheyya, tena saddhiṃ ramissāmāti.

--------------------------------------------------------------------------------------------- page163.

Tā tathā akaṃsu. Tāhi pana pakkhittāni ambaphalāni kānici tāpasā gaṇhiṃsu, kānici vanacarakā, kānici kākā vilujjiṃsu, kānici tīre laggiṃsu. Ekaṃ pana gaṅgāya sotaṃ patvā anukkamena bārāṇasiṃ sampāpuṇi. Tena ca samayena bārāṇasirājā lohajālaparikkhitte gaṅgājale nhāyati. Atha taṃ phalaṃ nadisotena vuyhamānaṃ anukkamena āgantvā lohajāle laggi. Taṃ vaṇṇagandharasasampannaṃ mahantaṃ dibbaṃ ambaphalaṃ disvā rājapurisā rañño upanesuṃ. Rājā tassa ekadesaṃ gahetvā vīmaṃsanatthāya ekassa bandhanāgāre ṭhapitassa vajjhacorassa khādituṃ adāsi. So taṃ khāditvā "deva mayā evarūpaṃ na khāditapubbaṃ, dibbamidaṃ maññe ambaphalan"ti āha. Rājā punapi tassa ekaṃ khaṇḍaṃ adāsi, so taṃ khāditvā vigatavalitapalito ativiya manohararūpo yobbane ṭhito viya ahosi. Taṃ disvā rājā acchariyabbhutajāto taṃ ambaphalaṃ paribhuñjitvā sarīre visesaṃ labhitvā manusse pucchi "kattha evarūpāni dibbaambaphalāni saṃvijjantī"ti. Manussā evamāhaṃsu "himavante kira deva pabbatarāje"ti. Sakkā pana tāni 1- ānetunti. Vanacarakā deva jānantīti. Rājā vanacarake pakkosāpetvā tesaṃ tamatthaṃ ācikkhitvā tehi sammantetvā dinnassa ekassa vanacarakassa kahāpaṇasahassaṃ datvā taṃ vissajjesi "gaccha sīghaṃ taṃ me ambaphalaṃ ānehī"ti. So taṃ kahāpaṇasahassaṃ puttadārassa datvā pātheyyaṃ gahetvā paṭigaṅgaṃ kaṇṇamuṇḍadahābhimukho gantvā manussapathaṃ atikkamitvā kaṇṇamuṇḍadahato oraṃ saṭṭhiyojanappamāṇe padese ekaṃ tāpasaṃ disvā tena ācikkhitamaggena gacchanto puna tiṃsayojanappamāṇe padese ekaṃ tāpasaṃ disvā tena ācikkhitamaggena gacchanto puna paṇṇarasayojanappamāṇe ṭhāne aññaṃ tāpasaṃ disvā tassa attano āgamanakāraṇaṃ 2- kathesi, tāpaso taṃ anusāsi "ito paṭṭhāya imaṃ mahāgaṅgaṃ pahāya imaṃ khuddakanadiṃ nissāya paṭisotaṃ gacchanto yadā pabbatavivaraṃ passasi, @Footnote: 1 ka. kāci 2 Sī. āgamanākāraṃ

--------------------------------------------------------------------------------------------- page164.

Tadā rattiyaṃ ukkaṃ gahetvā paviseyyāsi. Ayañca nadī rattiyaṃ nappavattati, tena te gamanayoggā hoti, katipayayojanātikkamena te ambe passissasī"ti. So tathā katvā udayante sūriye vividharatanaraṃsijālapajjotitabhūmibhāgaṃ phalabhārāvanatasākhāvitānatarugaṇopasobhitaṃ nānāvidhavihaṅgagaṇūpakūjitaṃ ativiya manoharaṃ ambavanaṃ sampāpuṇi. Atha naṃ tā amanussitthiyo dūratova āgacchantaṃ disvā "esa mama pariggaho 1-, esa mama pariggaho"ti upadhāviṃsu. So pana tāhi saddhiṃ tattha dibbasampattiṃ anubhavituṃ yoggassa puññakammassa akatattā tā disvāva bhīto viravanto palāyitvā anukkamena bārāṇasiṃ patvā taṃ pavattiṃ rañño ārocesi. Rājā taṃ sutvā tā itthiyo daṭṭhuṃ ambaphalāni ca paribhuñjituṃ sañjātābhilāso rajjabhāraṃ amaccesu āropetvā migavāpadesena sannaddhadhanukalāpo khaggaṃ bandhitvā katipayamanussaparivāro teneva vanacarakena dassitamaggena gantvā katipayayojanantare ṭhāne manussepi ṭhapetvā vanacarakameva gahetvā anukkamena gantvā tampi tato nivattāpetvā udayante divākare ambavanaṃ pāvisi. Atha naṃ tā itthiyo abhinavauppannamiva devaputtaṃ disvā 2- paccuggantvā "rājā"ti ñatvā sañjātasinehabahumānā sakkaccaṃ nhāpetvā dibbehi vatthālaṅkāramālāgandhavilepanehi sumaṇḍitapasādhitaṃ katvā vimānaṃ āropetvā nānaggarasaṃ dibbabhojanaṃ bhojetvā tassa icchānurūpaṃ payirupāsiṃsu. Atha diyaḍḍhavassasate atikkante 3- rājā aḍḍharattisamaye uṭṭhahitvā nisinno taṃ aticāriniṃ petiṃ pokkharaṇitīraṃ gacchantiṃ disvā "kiṃ nu kho esā imāya velāya gacchatī"ti vīmaṃsitukāmo anubandhi. Atha naṃ tattha gataṃ sunakhena khajjamānaṃ disvā "kiṃ nu kho idan"ti ajānanto tayo ca divase vīmaṃsitvā "eso etissā paccāmitto bhavissatī"ti nisitena usunā vijjhitvā jīvitā voropetvā tañca itthiṃ pothetvā pokkharaṇiṃ otāretvā 4- paṭiladdhapurimarūpaṃ disvā:- @Footnote: 1 Ma. purisapariggaho. evamuparipi @2 Ma. tā sūrayuvatisadisarūpasobhābharaṇā amanussitthiyo @3 Ma. evaṃ dvīsu vassasatesu atikkamantesu 4 Ma. ogāhetvā

--------------------------------------------------------------------------------------------- page165.

[348] "soṇṇasopānaphalakā soṇṇavālukasanthatā tattha sogandhiyā vaggū sucigandhā manoramā. [349] Nānārukkhehi sañchannā nānāgandhasameritā nānāpadumasañchannā puṇḍarīkasamohatā. 1- [350] Surabhiṃ sampavāyanti manuññā māluteritā haṃsakoñcābhirudā ca cakkavakkābhikūjitā. [351] Nānādijagaṇākiṇṇā nānāsaragaṇāyutā nānāphaladharā rukkhā nānāpupphadharā vanā. [352] Na manussesu īdisaṃ nagaraṃ yādisaṃ idaṃ pāsādā bahukā tuyhaṃ sovaṇṇarūpiyāmayā daddallamānā ābhenti samantā caturo disā. [353] Pañca dāsisatā tuyhaṃ yā temā paricārikā tā kambukāyūradharā 2- kañcanāveḷabhūsitā. [354] Pallaṅkā bahukā tuyhaṃ sovaṇṇarūpiyāmayā kadalimigasañchannā sajjā gonakasanthatā. [355] Yattha tuvaṃ vāsūpagatā sabbakāmasamiddhinī sampattāyaḍḍharattāya tato uṭṭhāya gacchasi. [356] Uyyānabhūmiṃ gantvāna pokkharaññā samantato tassā tīre tuvaṃ ṭhāsi harite saddale subhe. [357] Tato te kaṇṇamuṇḍo sunakho aṅgamaṅgāni khādati yadā ca khāyitā āsi aṭṭhisaṅkhalikā katā ogāhasi pokkharaṇiṃ hoti kāyo yathā pure. @Footnote: 1 cha.Ma. puṇḍarīkasamotatā 2 Sī.,i. kākambukeyūradharā

--------------------------------------------------------------------------------------------- page166.

[358] Tato tvaṃ aṅgapaccaṅgī sucāru piyadassanā vatthena pārupitvāna āyāsi mama santikaṃ. [359] Kiṃ nu kāyena vācāya manasā dukkaṭaṃ kataṃ kissakammavipākena kaṇṇamuṇḍo sunakho tava 1- aṅgamaṅgāni khādatī"ti dvādasahi gāthāhi taṃ tassā pavattiṃ paṭipucchi. #[348] Tattha soṇṇasopānaphalakāti suvaṇṇamayasopānaphalakā. Soṇṇavālukasanthatāti samantato suvaṇṇamayāhi vālukāhi santhatā. Tatthāti pokkharaṇiyaṃ. Sogandhiyāti sogandhikā. Vaggūti sundarā ruciRā. Sucigandhāti manuññagandhā. #[349] Nānāgandhasameritāti nānāvidhasurabhigandhavasena gandhavāyunā samantato eritā. Nānāpadumasañchannāti nānāvidharattapadumasañchāditasalilatalā. Puṇḍarīkasamotatāti setapadumehi ca samokiṇṇā. #[350] Surabhiṃ sampavāyantīti sammadeva sugandhaṃ vāyati 2- pokkharaṇīti adhippāyo. Haṃsakoñcābhirudāti haṃsehi ca koñcehi ca abhināditā. #[351] Nānādijagaṇākiṇṇāti 3- nānādijagaṇākiṇṇā. Nānāsaragaṇāyutāti nānāvidhavihaṅgamābhirudasamūhayuttā. Nānāphaladharāti nānāvidhaphaladhārino sabbakālaṃ vividhaphalabhāranamitasākhattā. Nānāpupphadharā vanāti nānāvidhasurabhikusumadāyikāni vanānīti attho. Liṅgavipallāsena hi "vanā"ti vuttaṃ. #[352] Na manussesu īdisaṃ nagaranti yādisaṃ tava idaṃ nagaraṃ, īdisaṃ manussesu natthi, manussaloke na upalabbhatīti attho. Rūpiyāmayāti rajatamayā. Daddallamānāti ativiya virocamānā. Ābhentīti sobhayanti. Samantā caturo disāti samantato catassopi disāyo. @Footnote: 1 Sī.,Ma. kaṇṇamuṇḍo ca sunakho 2 i.,Ma. vāyanti 3 Sī. nānādijagaṇāyutāti

--------------------------------------------------------------------------------------------- page167.

#[353] Yā temāti yā te imā. Paricārikāti veyyāvaccakāriniyo. Tāti tā paricārikāyo. Kambukāyūradharāti saṅkhavalayakāyūravibhūsitā. Kañcanāveḷabhūsitāti suvaṇṇavaṭaṃsakasamalaṅkatakesahatthā. #[354] Kadalimigasañchannāti kadalimigacammapaccattharaṇatthatā. Sajjāti sajjitā sayituṃ yuttarūpā. Gonakasanthatāti dīghalomakena kojavena santhatā. #[355] Yatthāti yasmiṃ pallaṅke. Vāsūpagatāti vāsaṃ upagatā, sayitāti attho. Samapattāyaḍḍharattāyāti aḍḍharattiyā upagatāya. Tatoti pallaṅkato. #[356] Pokkharaññāti pokkharaṇiyā. Hariteti nīle. Saddaleti taruṇatiṇasañchanne. Subheti suddhe. Subheti vā tassā ālapanaṃ. Bhadde samantato harite saddale tassā pokkharaṇiyā tīre tvaṃ gantvāna ṭhāsi tiṭṭhasīti yojanā. #[357] Kaṇṇamuṇḍoti khaṇḍitakaṇṇo chinnakaṇṇo. Khāyitā āsīti khāditā ahosi. Aṭṭhisaṅkhalikā katāti aṭṭhisaṅkhalikamattā katā. Yathā pureti sunakhena khādanato pubbe viya. #[358] Tatoti pokkharaṇiṃ ogāhanato pacchā. Aṅgapaccaṅgīti paripuṇṇasabbaṅgapaccaṅgavatī. Sucārūti suṭṭhu manoramā. Piyadassanāti dassanīyā. Āyāsīti āgacchasi. Evaṃ tena raññā pucchitā sā petī ādito paṭṭhāya attano pavattiṃ tassa kathentī:- [360] "kimilāyaṃ 1- gahapati saddo āsi upāsako tassāhaṃ bhariyā āsiṃ dussīlā aticārinī. @Footnote: 1 Sī.,i. kimbilāyaṃ. evamuparipi

--------------------------------------------------------------------------------------------- page168.

[361] So maṃ aticaramānāya 1- sāmiko etadabravi `netaṃ channaṃ patirūpaṃ 2- yaṃ tvaṃ aticarāsi maṃ'. [362] Sāhaṃ ghorañca sapathaṃ musāvādañca bhāsisaṃ `nāhaṃ taṃ aticarāmi kāyena uda cetasā. [363] Sacāhaṃ taṃ aticarāmi kāyena uda cetasā kaṇṇamuṇḍoyaṃ 3- sunakho aṅgamaṅgāni khādatu' [364] Tassa kammassa vipākaṃ musāvādassa cūbhayaṃ satteva vassasatāni 4- anubhūtaṃ yato hi me kaṇṇamuṇḍo ca sunakho aṅgamaṅgāni khādatī"ti pañca gāthā āha. #[360-361] Tattha kimilāyanti evaṃnāmake nagare. Aticārinīti bhariyā hi patiṃ atikkamma caraṇato "aticārinī"ti vuccati. Aticaramānāya mayi so sāmiko maṃ etadabravīti yojanā. Netaṃ channantiādi vuttākāradassanaṃ. Tattha netaṃ channanti na etaṃ yuttaṃ. Na patirūpanti tasseva vevacanaṃ. Yanti kiriyāparāmasanaṃ. Aticarāsīti aticarasi, ayameva vā pāṭho. Yaṃ maṃ tvaṃ aticarasi, tattha yaṃ aticaraṇaṃ, netaṃ channaṃ netaṃ patirūpanti attho. #[362-364] Ghoranti dāruṇaṃ. Sapathanti sapanaṃ. Bhāsisanti abhāsiṃ. Sacāhanti sace ahaṃ. Tanti tvaṃ. Tassa kammassāti tassa pāpakammassa dussīlyakammassa. Musāvādassa cāti "nāhaṃ taṃ aticarāmī"ti vuttamusāvādassa ca. Ubhayanti ubhayassa vipākaṃ. Anubhūtanti anubhūyamānaṃ mayāti attho. Yatoti yato pāpakammato. @Footnote: 1 Sī.,i. evaṃ aticaramānāya 2 Sī. channaṃ na paṭirūpaṃ @3 Sī.,i. ayaṃ kaṇṇamuṇḍo 4 Sī. satta vassasatāni ca

--------------------------------------------------------------------------------------------- page169.

Evañca pana vatvā tena attano kataṃ upakāraṃ kittentī:- [365] "tvañca deva bahukāro atthāya me idhāgato sumuttāhaṃ kaṇṇamuṇḍassa asokā akutobhayā. [366] Tāhaṃ deva namassāmi yācāmi pañjalīkatā bhuñaja amānuse kāme rama deva mayā sahā"ti dve gāthā āha. Tattha devāti rājānaṃ ālapati. Kaṇṇamuṇḍassāti kaṇṇamuṇḍato. Nissakke hi idaṃ sāmivacanaṃ. Atha rājā tattha vāsena nibbinnamānaso gamanajjhāsayaṃ pakāsesi. Taṃ sutvā petī rañño paṭibaddhacittā tatthevassa vāsaṃ yācantī "tāhaṃ deva namassāmī"ti gāthamāha. Puna rājā ekaṃsena nagaraṃ gantukāmova hutvā attano ajjhāsayaṃ pavedento:- [367] "bhuttā amānusā kāmā 1- ramitomhi tayā saha tāhaṃ subhage yācāmi khippaṃ paṭinayāhi man"ti osānagāthaṃ āha. Tattha tāhanti taṃ ahaṃ. Subhageti subhagayutte. Paṭinayāhi manti mayhaṃ nagarameva maṃ paṭinehi. Sesaṃ sabbattha pākaṭameva. Atha sā vimānapetī rañño vacanaṃ sutvā viyogaṃ asahamānā sokāturatāya byākulahadayā vedhamānasarīrā nānāvidhehi upāyehi yācitvāpi taṃ tattha vāsetuṃ asakkontī bahūhi mahārahehi ratanehi saddhiṃ rājānaṃ nagaraṃ netvā pāsādaṃ āropetvā kanditvā paridevitvā attano vasanaṭṭhānameva gatā. Rājā pana taṃ disvā sañjātasaṃvego dānādīni puññakammāni katvā saggaparāyano ahosi. Atha amhākaṃ bhagavati loke uppajjitvā pavattitavaradhammacakke anukkamena sāvatthiyaṃ @Footnote: 1 Sī.,i. bhutvā amānuse kāme

--------------------------------------------------------------------------------------------- page170.

Viharante ekadivasaṃ āyasmā mahāmoggallāno pabbatacārikaṃ caramāno taṃ itthiṃ saparivāraṃ disvā tāya katakammaṃ pucchi, sā ādito paṭṭhāya sabbaṃ therassa kathesi, thero tāsaṃ dhammaṃ desesi, taṃ pavattiṃ thero bhagavato ārocesi, bhagavā tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desesi, mahājano paṭiladdhasaṃvego pāpato oramitvā dānādīni puññakammāni katvā saggaparāyano ahosīti. Kaṇṇamuṇḍapetivatthuvaṇṇanā niṭṭhitā. ------------------


             The Pali Atthakatha in Roman Book 31 page 161-170. http://84000.org/tipitaka/atthapali/read_rm.php?B=31&A=3570&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=31&A=3570&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=109              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=3888              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=4053              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=4053              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]