ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 31 : PALI ROMAN Peta.A. (paramatthadī.)

                    89. 4. Piṭṭhadhītalikapetavatthuvaṇṇanā
     yaṅkiñcārammaṇaṃ katvāti idaṃ satthā sāvatthiyaṃ jetavane viharanto
anāthapiṇḍikassa gahapatino dānaṃ ārabbha kathesi.
@Footnote: 1 Sī. ramanasīlo, i. gamanasīlo
     Anāthapiṇḍikassa kira gahapatino dhītu dhītāya dārikāya dhāti piṭṭhadhītalikaṃ  1-
adāsi "ayaṃ te dhītā, imaṃ  gahetvā kīḷassū"ti. Sā tattha dhītusaññaṃ uppādesi.
Athassā ekadivasaṃ taṃ gahetvā kīḷantiyā pamādena patitvā bhijji, tato dārikā
"mama dhītā matā"ti parodi. Taṃ rodantiṃ  2- kocipi gehajano saññāpetuṃ nāsakkhi.
Tasmiṃ ca samaye satthā anāthapiṇḍikassa gahapatino gehe paññatte āsane
nisinno hoti, mahāseṭṭhī ca bhagavato samīpe nisinno ahosi. Dhāti taṃ dārikaṃ
gahetvā seṭṭhissa santikaṃ agamāsi. Seṭṭhī taṃ disvā "kissāyaṃ 3- dārikā
rodatī"ti āha, dhāti taṃ pavattiṃ seṭṭhissa ārocesi. Seṭṭhī taṃ dārikaṃ aṅke
nisīdāpetvā "tava dhītu dānaṃ dassāmī"ti saññāpetvā satthu ārocesi "bhante mama
nattudhītaraṃ piṭṭhadhītalikaṃ uddissa dānaṃ dātukāmo, taṃ me pañcahi bhikkhusatehi
saddhiṃ svātanāya adhivāsethā"ti. Adhivāsesi bhagavā tuṇhībhāvena.
     Atha bhagavā dutiyadivase pañcahi bhikkhusatehi saddhiṃ seṭṭhissa gharaṃ gantvā
bhattakiccaṃ katvā anumodanaṃ karonto:-
         [10] "yaṅkiñcārammaṇaṃ katvā      dajjā dānaṃ amaccharī
              pubbapete ca ārabbha       atha vā vatthudevatā.
         [11] Cattāro ca mahārāje      lokapāle yasassine  4-
              kuveraṃ dhataraṭṭhañca          virūpakkhaṃ virūḷhakaṃ
              te ceva pūjitā honti      dāyakā ca anipphalā.
         [12] Na hi ruṇṇaṃ vā soko vā    yā caññā  5- paridevanā
              na taṃ petassa atthāya       evaṃ tiṭṭhanti ñātayo.
@Footnote: 1 Sī.,i. katapiṭṭhadhītalikaṃ  2 Ma. taṃ amaranti  3 Sī.,i. kiṃ nissāya
@4 Sī. yasassino  5 ka. yāvaññā
         [13] Ayañca kho dakkhiṇā dinnā    saṃghamhi supatiṭṭhitā
              dīgharattaṃ hitāyassa          ṭhānaso upakappatī"ti
imā gāthā abhāsi.
     #[10] Tattha yaṅkiñcārammaṇaṃ katvāti maṅgalādīsu aññataraṃ yaṅkiñci ārabbha
uddissa. Dajjāti dadeyya. Amaccharīti attano sampattiyā parehi
sādhāraṇabhāvāsahanalakkhaṇassa maccherassa abhāvato amaccharī, pariccāgasīlo
macchariyalobhādicittamalaṃ dūrato katvā dānaṃ dadeyyāti adhippāyo. Pubbapete ca
ārabbhāti pubbakepi pete  1- uddissa. Vatthudevatāti gharavatthuādīsu adhivatthā
devatā ārabbhāti yojanā. Atha vāti iminā aññepi devamanussādike ye keci
ārabbha dānaṃ dadeyyāti dasseti.
     #[11] Tattha devesu tāva ekacce pākaṭe deve dassento "cattāro
ca mahārāje"ti vatvā puna te nāmato gaṇhanto "kuveran"tiādimāha. Tattha
kuveranti vessavaṇaṃ. Dhataraṭṭhantiādīni sesānaṃ tiṇṇaṃ lokapālānaṃ nāmāni. Te
ceva pūjitā hontīti te mahārājāno pubbapetavatthudevatāyo ca uddisanakiriyāya
paṭimānitā honti. Dāyakā ca anipphalāti ye dānaṃ denti, te dāyakā ca
paresaṃ uddisanamattena na nipphalā, attano dānaphalassa bhāgino eva honti.
     #[12] Idāni "ye attano ñātīnaṃ maraṇena rodanti paridevanti socanti,
tesaṃ taṃ niratthakaṃ, attaparitāpanamattamevā"ti dassetuṃ "na hi ruṇṇaṃ vā"ti gāthamāha.
Tattha ruṇṇanti ruditaṃ assumocanaṃ na hi kātabbanti vacanaseso. Sokoti socanaṃ
cittasantāpo, antonijjhānanti attho. Yā caññā paridevanāti yā ca ruṇṇasokato
aññā paridevanā, "kahaṃ ekaputtakā"tiādivācāvippalāpo, sopi na
kātabboti attho. Sabbattha vāsaddo vikappanattho. Na taṃ petassa atthāyāti
@Footnote: 1 Sī.,i. pubbe keci pitaro vā
Yasmā ruṇṇaṃ vā soko vā paridevanā vāti sabbampi taṃ petassa  1- kālakatassa
atthāya upakārāya na hoti, tasmā na hi taṃ kātabbaṃ, tathāpi evaṃ tiṭṭhanti
ñātayo aviddasunoti adhippāyo.
     #[13] Evaṃ ruṇṇādīnaṃ niratthakabhāvaṃ dassetvā idāni yā pubbapetādike
ārabbha dāyakena saṃghassa dakkhiṇā dinnā, tassā sātthakabhāvaṃ dassento "ayañca
kho dakkhiṇā"ti gāthamāha. Tattha ayanti dāyakena taṃ dinnaṃ dānaṃ paccakkhato
dassento vadati. Casaddo byatirekattho, tena yathā ruṇṇādi petassa na kassaci
atthāya hoti, na evamayaṃ, ayaṃ pana dakkhiṇā dīgharattaṃ hitāyassa hotīti vakkhamānameva
visesaṃ joteti. Khoti avadhāraṇe. Dakkhiṇāti dānaṃ. Saṃghamhi supatiṭṭhitāti anuttare
puññakkhette saṃghe suṭṭhu patiṭṭhitā. Dīgharattaṃ hitāyassāti assa petassa cirakālaṃ
hitāya atthāya. Ṭhānaso upakappatīti taṃkhaṇaññeva nipphajjati, na kālantareti
attho. Ayaṃ hi tattha dhammatā:- yaṃ pete uddissa dāne dinne petā ce
anumodanti, tāvadeva tassa phalena petā parimuccantīti. 2-
     Evaṃ bhagavā dhammaṃ desetvā mahājanaṃ pete uddissa dānābhiratamānasaṃ
katvā uṭṭhāyāsanā pakkāmi. Punadivase seṭṭhibhariyā avasesā ca ñātakā seṭṭhiṃ
anuvattantā evaṃ temāsamattaṃ mahādānaṃ pavattesuṃ.
     Atha rājā pasenadikosalo bhagavantaṃ upasaṅkamitvā "kasmā bhante bhikkhū
māsamattaṃ mama gharaṃ nāgamiṃsū"ti pucchi. Satthārā tasmiṃ kāraṇe kathite rājāpi
seṭṭhiṃ anuvattanto buddhappamukhassa bhikkhusaṃghassa mahādānaṃ pavattesi, taṃ disvā
nāgarā rājānaṃ anuvattantā māsamattaṃ mahādānaṃ pavattesuṃ. Evaṃ māsadvayaṃ
piṭṭhadhītalikamūlakaṃ mahādānaṃ pavattesunti.
                    Piṭṭhadhītalikapetavatthuvaṇṇanā niṭṭhitā.
@Footnote: 1 Ma. tassa petassa     2 Ma. paribhuñjantīti



             The Pali Atthakatha in Roman Book 31 page 17-20. http://84000.org/tipitaka/atthapali/read_rm.php?B=31&A=365              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=31&A=365              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=89              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=3008              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=3194              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=3194              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]