ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 31 : PALI ROMAN Peta.A. (paramatthadi.)

                   110. 13. Ubbaripetivatthuvannana 1-
     ahu raja brahmadattoti idam ubbaripetivatthum sattha jetavane viharanto
annataram upasikam arabbha kathesi.
     Savatthiyam kira annataraya upasikaya samiko kalam akasi, sa
pativiyogadukkhatura socanti alahanam gantva rodati. Bhagava tassa sotapattiphalassa
upanissayasampattim disva karunaya sancoditamanaso hutva tassa geham gantva
pannatte asane nisidi. Upasika sattharam upasankamitva vanditva ekamantam
nisidi. Atha nam sattha "kim upasike socasi"ti vatva "ama bhagava piyavippayogena
socami"ti vutte tassa sokam apanetukamo atitam ahari.
     Atite pancalaratthe 2- kapilanagare culanibrahmadatto nama raja ahosi. So
agatigamanam pahaya attano vijite pajaya hitakarananirato dasa rajadhamme akopetva
rajjam anusasamano kadaci "attano rajje kim vadanti"ti sotukamo tunnavayavesam
gahetva eko adutiyo nagarato nikkhamitva gamato gamam janapadato janapadam
vicaritva sabbarajjam akantakam anupapilam manusse sammodamane aparutaghare manne
@Footnote: 1 cha.Ma. ubbaripeta..., evamuparipi   2 Ma. pancalaratthe uttarapancale
Viharante disva somanassajato nivattitva nagarabhimukho agacchanto annatarasmim
game ekissa vidhavaya duggatitthiya geham pavisi. Sa tam disva aha "ko
nu tvam ayyo, kuto va agatosi"ti. Aham tunnavayo bhadde, bhatiya tunnavayakammam
karonto vicarami, yadi tumhakam tunnavayakammam atthi, bhattanca 1- vetananca detha,
tumhakampi kammam karomiti. Natthi amhakam kammam bhattavetanam va, annesam karohi
ayyati. So tattha katipaham vasanto dhannapunnalakkhanasampannam tassa dhitaram
disva mataram aha "ayam darika kim kenaci katapariggaha, udahu akatapariggaha,
sace pana kenaci akatapariggaha, imam mayham detha, aham tumhakam sukhena jivanupayam
katum samattho"ti. "sadhu ayya"ti sa tassa tam adasi.
     So taya saddhim katipaham vasitva tassa kahapanasahassam datva "aham
katipaheneva nivattissami, bhadde tvam ma ukkanthasi"ti vatva attano nagaram
gantva nagarassa ca tassa gamassa ca antare maggam samam karapetva 2-
alankarapetva mahata rajanubhavena tattha gantva tam darikam kahapanarasimhi
thapetva suvannarajatakalasehi nhapetva "ubbari"ti namam karapetva
aggamahesitthane thapetva tanca gamam tassa natinam datva mahata rajanubhavena
tam nagaram anetva taya saddhim abhiramamano yavajivam rajjasukham anubhavitva
ayupariyosane kalamakasi. Kalakate ca tasmim, kate ca sarirakicce ubbari pativiyogena
sokasallasamappitahadaya alahanam gantva bahu divase gandhapupphadihi pujetva
ranno gune kittetva ummadappatta viya kandanti paridevanti alahanam padakkhinam
karoti.
     Tena ca samayena amhakam bhagava bodhisattabhuto isipabbajjam pabbajitva
adhigatajjhanabhinno himavantassa samanta annatarasmim arannayatane viharanto
sokasallasamappitam ubbarim dibbena cakkhuna disva akasena agantva
@Footnote: 1 Si. vatthanca       2 Ma. kanakarasimhi
Dissamanarupo akase thatva tattha thite manusse pucchi "kassidam alahanam,
kassatthaya cayam itthi `brahmadatta brahmadatta'ti kandanti paridevati"ti. Tam
sutva manussa "brahmadatto nama pancalanam raja, so ayupariyosane
kalam akasi, tassidam alahanam, tassa ayam aggamahesi ubbari nama `brahmadatta
brahmadatta'ti tassa namam gahetva kandanti paridevati"ti ahamsu. Tamattham dipenta
sangitikara:-
         [368] "ahu raja brahmadatto          pancalanam rathesabho
               ahorattanamaccaya              raja kalamakrubbatha. 1-
         [369] Tassa alahanam gantva           bhariya kandati ubbari
               brahmadattam apassanti             brahmadattati kandati.
         [370] Isi ca tattha agacchi             sampannacarano muni
               so ca tattha apucchittha            ye tattha su samagata.
         [371] `kassa Idam alahanam             nanagandhasameritam
               kassayam kandati bhariya            ito duragatam patim
               brahmadattam apassanti             brahmadattati kandati'.
         [372] Te ca tattha viyakamsu             ye tattha su samagata
               brahmadattassa bhaddante           brahmadattassa marisa.
         [373] Tassa idam alahanam              nanagandhasameritam
               tassayam kandati bhariya            ito duragatam patim
               brahmadattam apassanti             brahmadattati kandati"ti
cha gatha thapesum.
@Footnote: 1 Si.,i. raja kalankari tada
    #[368-369] Tattha ahuti ahosi. Pancalananti pancalaratthavasinam,
pancalaratthasseva va. Ekopi hi janapado janapadikanam 1- rajakumaranam vasena rulhiya
"pancalanan"ti 2- bahuvacanena niddisiyati. Rathesabhoti rathesu usabhasadiso, maharathoti
attho. Tassa alahananti tassa ranno sarirassa daddhatthanam.
    #[370] Isiti jhanadinam gunanam esanatthena isi. Tatthati tasmim ubbariya
thitatthane, susaneti attho. Agacchiti agamasi. Sampannacaranoti silasampada
indriyesu guttadvarata bhojane mattannuta jagariyanuyogo saddhadayo satta
saddhamma cattari rupavacarajhananiti imehi pannarasahi caranasankhatehi gunehi
sampanno samannagato, caranasampannoti attho. Muniti attahitanca parahitanca munati
janatiti muni. So ca tattha apucchitthati so tasmim thane thite jane patipucchi.
Ye tattha su samagatati ye manussa tattha susane samagata. Suti nipatamattam,
"ye tatthasum samagata"ti va patho. Asunti ahesunti attho.
    #[371] Nanagandhasameritanti nanavidhehi gandhehi samantato eritam upavasitam 3-.
Itoti manussalokato. Duragatanti paralokam gatatta vadati. Brahmadattati kandatiti
brahmadattati evam namasamkittanam katva paridevanavasena avhayati.
    #[372-373] Brahmadattassa bhaddante, brahmadattassa marisati marisa
niramayakayacittamahamuni brahmadattassa ranno idam alahanam, tasseva
brahmadattassa ranno ayam bhariya, bhaddam te tassa ca brahmadattassa bhaddam hotu,
tadisanam mahesinam hitanucintanena paraloke thitanampi hitasukham hotiyevati adhippayo.
     Atha so tapaso tesam vacanam sutva anukampam upadaya ubbariya santikam
gantva tassa sokavinodanattham:-
@Footnote: 1 Si. janapadadhikatanam   2 Ma. pancalati    3 Ma. upavayitam
         [374] "../../bdpicture/chalasitisahassani           brahmadattassanamaka
               imasmim alahane daddha      tesam kamanusocasi"ti
gathamaha. Tattha chalasitisahassaniti chasahassadhikaasitisahassasankha. Brahmadattassanamakati
brahmadattoti evamnamaka. Tesam kamanusocasiti tesam chalasitisahassasankhatanam
brahmadattanam katamam brahmadattam tvam anusocasi, katamam paticca te
soko uppannoti pucchi.
     Evam pana tena isina pucchita ubbari attana adhippetam brahmadattam
acikkhanti:-
         [375] "yo raja culaniputto       pancalanam rathesabho
               tam bhante anusocami         bhattaram sabbakamadan"ti
gathamaha. Tattha culaniputtoti evamnamassa ranno putto. Sabbakamadanti mayham
sabbassa icchiticchitassa dataram, sabbesam va sattanam icchitadayakam.
     Evam ubbariya vutte puna tapaso:-
         [376] "sabbevahesum rajano      brahmadattassanamaka
               sabbeva culaniputta          pancalanam rathesabha.
         [377] Sabbesam anupubbena          mahesittamakarayi
               kasma purimake hitva        pacchimam anusocasi"ti
gathadvayamaha.
    #[376] Tattha sabbevahesunti sabbeva te chalasitisahassasankha rajano
brahmadattassanamaka culaniputta pancalanam rathesabhava ahesum, ime rajabhavadayo
visesa tesu ekassapi nahesum.
    #[377] Mahesittamakarayiti tvanca tesam sabbesampi anupubbena aggamahesibhavam
akasi, anuppattati attho. Kasmati gunato ca samikabhavato ca avisitthesu
ettakesu janesu purimake rajano pahaya pacchimam ekamyeva kasma kena karanena
anusocasiti pucchi.
     Tam sutva ubbari samvegajata puna tapasam:-
         [378] "atume itthibhutaya         digharattaya marisa
               yassa me itthibhutaya        samsare bahubhasasi"ti
gathamaha. Tattha atumeti attani. Itthibhutayati itthibhavam upagataya. Digharattayati
digharattam. Ayam hettha adhippayo:- itthibhutaya attani sabbakalam itthiyeva hoti,
udahu purisabhavampi upagacchatiti. Yassa me itthibhutayati yassa mayham
itthibhutaya evam tava bahusamsare mahesibhavam mahamuni tvam bhasasi kathesiti attho.
"ahu me 1- itthibhutaya"ti va patho. Tattha ati anussaranatthe nipato. Ahu
meti 2- sayam anussaritam annatamidam maya, itthibhutaya itthibhavam upagataya evam
mayham ettakam kalam aparaparuppatti 3- ahosi, kasma? yasma 4- yassa me
itthibhutaya sabbesam anupubbena mahesittamakarayi, kim tvam mahamuni samsare bahum
bhasasiti yojana.
     Tam sutva tapaso ayam niyamo samsare natthi "itthi itthiyeva hoti, puriso
puriso eva"ti dassento:-
         [379] "ahu itthi ahu puriso         pasuyonimpi agama
               evametam atitanam            pariyanto na dissati"ti
gathamaha. Tattha ahu itthi ahu purisoti tvam kadaci itthipi ahosi, kadaci
@Footnote: 1 Ma. atumo  2 Si. atumeti, Ma. atumoti  3 Si. apara ca anuppatti
@4 Si. ahosi, tasma
Purisopi ahosi. Na kevalam itthipurisabhavameva, atha kho pasu yonimpi agamasi,
kadaci pasubhavampi agamasi, tiracchanayonimpi upagata ahosi. Evametam atitanam,
pariyanto na dissatiti evam yathavuttam etam itthibhavam purisabhavam tiracchanadi-
bhavanca upagatanam atitanam attabhavanam pariyanto nanacakkhuna mahata ussahena
passantanampi na dissati. Na kevalam taveva, atha kho sabbesampi samsare
paribbhamantanam sattanam attabhavassa pariyanto na dissateva na pannayateva.
Tenaha bhagava:-
         "anamataggoyam bhikkhave samsaro, pubba koti na pannayati avijja-
     nivarananam sattanam tanhasamyojananam sandhavatam samsaratan"ti 1-.
     Evam tena tapasena samsarassa apariyantatam kammassakatanca vibhaventena desitam
dhammam sutva samsare samviggahadaya dhamme ca pasannamanasa vigatasokasalla hutva
attano pasadam sokavigamananca pakasenti:-
         [380] "adittam vata mam santam          ghatasittamva pavakam
               varina viya osincam           sabbam nibbapaye daram.
         [381] Abbahi vata me sallam           sokam hadayanissitam
               yo me sokaparetaya          patisokam apanudi.
         [382] Saham abbulhasallasmi          sitibhutasmi nibbuta
               na socami na rodami          tava sutva mahamuni"ti
tisso gatha abhasi. Tasam attho hettha vuttoyeva.
     Idani samviggahadayaya ubbariya patipattim dassento sattha:-
@Footnote: 1 sam.ni. 16/124/172
         [383] "tassa tam vacanam sutva          samanassa subhasitam
               pattacivaramadaya               pabbaji anagariyam.
         [384] Sa ca pabbajita santa          agarasma anagariyam.
               Mettacittam abhavesi           brahmalokupapattiya.
         [385] Gama gamam vicaranti            nigame rajadhaniyo
               uruvela nama so gamo        yattha kalamakrubbatha.
         [386] Mettacittam abhavetva         brahmalokupapattiya
itthicittam virajetva  brahmalokupaga ahu"ti
catasso gatha abhasi.
    #[383-384] Tattha tassati tassa tapasassa. Subhasitanti sutthu bhasitam,
dhammanti attho. Pabbajita santati pabbajjam upagata samana, pabbajitva va
hutva santakayavaca. Mettacittanti mettasahagatam cittam. Cittasisena mettajjhanam
vadati. Brahmalokupapattiyati tanca sa mettacittam bhaventi brahmalokupapattiya
abhavesi, na vipassanapadakadiattham. Anuppanne hi buddhe brahmaviharadike
bhaventa tapasaparibbajaka yavadeva bhavasampattiatthameva bhavesum.
    #[385-386] Gama gamanti gamato annam gamam. Abhavetvati vaddhetva
bruhetva. "abhavetva"ti keci pathanti, tesam akaro nipatamattam. Itthicittam
virajetvati itthibhave cittam ajjhasayam abhirucim virajetva 1- itthibhave
virattacitta hutva. Brahmalokupagati patisandhiggahanavasena brahmalokam upagamanaka
ahosi. Sesam hettha vuttanayatta uttanameva.
@Footnote: 1 Si.,i. vidhametva
     Sattha imam dhammadesanam aharitva tassa upasikaya sokam vinodetva
upari catusaccadesanam akasi, saccapariyosane sa upasika sotapattiphale patitthahi,
sampattaparisaya ca desana satthika ahositi.
                     Ubbaripetivatthuvannana nitthita.
                     Iti khuddakatthakathaya petavatthusmim
                         terasavatthupatimanditassa
                dutiyassa ubbarivaggassa atthasamvannana nitthita.
                          ------------



             The Pali Atthakatha in Roman Book 31 page 170-178. http://84000.org/tipitaka/atthapali/read_rm.php?B=31&A=3786&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=31&A=3786&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=110              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=3931              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=4103              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=4103              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]