ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 31 : PALI ROMAN Peta.A. (paramatthadī.)

                            3. Cūḷavagga
                   111. 1. Abhijjamānapetavatthuvaṇṇanā
     abhijjamāne vārimhīti idaṃ satthari veḷuvane viharante aññataraṃ luddapetaṃ
ārabbha vuttaṃ.
     Bārāṇasiyaṃ kira aparadisābhāge pāragaṅgāya vāsabhagāmaṃ atikkamitvā
cundaṭṭhilanāmake 1- gāme eko luddako ahosi, so araññe mige vadhitvā varamaṃsaṃ
aṅgāre pacitvā khāditvā avasesaṃ paṇṇapuṭe bandhitvā kājena gahetvā gāmaṃ 2-
āgacchati. Taṃ bāladārakā gāmadvāre disvā "maṃsaṃ me dehi maṃsaṃ me dehī"ti
hatthe pasāretvā upadhāvanti. So tesaṃ thokaṃ thokaṃ maṃsaṃ deti. Athekadivasaṃ maṃsaṃ
alabhitvā uddālakapupphaṃ pilandhitvā bahuñca hatthena gahetvā gāmaṃ gacchantaṃ
taṃ dārakā gāmadvāre disvā "maṃsaṃ me dehi maṃsaṃ me dehī"ti hatthe pasāretvā
upadhāviṃsu, so tesaṃ ekekaṃ pupphamañjariṃ adāsi.
     Atha aparena samayena kālaṃ katvā petesu nibbatto naggo virūparūpo
bhayānakadassano supinepi 3- annapānaṃ ajānanto sīse ābandhitauddālakakusumamālākalāpo
"cundaṭṭhilāyaṃ ñātakānaṃ santike kiñci labhissāmī"ti gaṅgāya udake
abhijjamāne paṭisotaṃ padasā gacchati. Tena ca samayena koliyo nāma rañño
bimbisārassa mahāmatto kupitaṃ paccantaṃ vūpasametvā paṭinivattento hatthiassādi-
parivārabalaṃ thalapathena pesetvā sayaṃ gaṅgāya nadiyā anusotaṃ nāvāya āgacchanto
taṃ petaṃ tathā gacchantaṃ disvā pucchanto:-
         [387] "abhijjamāne vārimhi          gaṅgāya idha gacchasi
               naggo pubbaḍḍhapetova 4-       māladhārī alaṅkato
               kuhiṃ gamissasi peta             kattha vāso bhavissatī"ti
@Footnote: 1 Sī. cundatthikanāmake 2 Ma. ayaṃ pāṭho na dissati 3 Sī.,i. supinenapi
@4 cha.Ma. pubbaddhapetova
Gāthamāha. Tattha abhijjamāneti padanikkhepena abhijjamāne saṅghāte 1-. Vārimhi
gaṅgāyāti gaṅgāya nadiyā udake. Idhāti imasmiṃ ṭhāne. Pubbaḍḍhapetovāti kāyassa
purimaḍḍhena apeto viya apetayoniko devaputto viya. Kathaṃ? māladhārī alaṅkatoti,
mālāhi pilandhitvā alaṅkatasīsaggoti attho. Kattha vāso bhavissatīti katarasmiṃ gāme
dese vā tuyhaṃ nivāso bhavissati, taṃ kathehīti attho.
     Idāni yaṃ tadā tena petena koliyena ca vuttaṃ, taṃ dassetuṃ saṅgītikārā:-
        [388] "cundaṭṭhilaṃ gamissāmi          peto so iti bhāsati
              antare vāsabhagāmaṃ           bārāṇasiṃ 2- ca santike.
        [389] Tañca disvā mahāmatto        koliyo iti vissuto
              sattuṃ bhattañca petassa         pītakañca yugaṃ adā.
        [390] Nāvāya tiṭṭhamānāya          kappakassa adāpayi
              kappakassa padinnamhi           ṭhāne petassa dissatha.
        [391] Tato suvatthavasano            māladhārī alaṅkato
              ṭhāne ṭhitassa petassa         dakkhiṇā upakappatha
              tasmā dajjetha petānaṃ        anukampāya punappunan"ti
gāthāyo avocuṃ.
    #[388]  Tattha cundaṭṭhilanti evaṃnāmakaṃ gāmaṃ. Antare vāsabhagāmaṃ, bārāṇasiṃ
Attho:- antare vāsabhagāmassa ca bārāṇasiyā ca yo cundaṭṭhilanāmako gāmo
bārāṇasiyā avidūre, taṃ gāmaṃ gamissāmīti.
    #[389] Koliyo iti vissutoti koliyoti evaṃpakāsitanāmo 1-. Sattuṃ bhattañcāti
sattuṃ ceva bhattañca. Pītakañca yugaṃ adāti pītakaṃ suvaṇṇavaṇṇaṃ ekaṃ vatthayugaṃ
ca adāsi.
    #[390] Kadā adāsīti ce āha nāvāya tiṭṭhamānāya, kappakassa adāpayīti
gacchantiṃ nāvaṃ ṭhapetvā tattha ekassa nhāpitassa upāsakassa dāpesi, dinnamhi
vatthayugeti yojanā. Ṭhāneti ṭhānaso taṃkhaṇaññeva. Petassa dissathāti petassa sarīre
paññāyittha, tassa nivāsanapārupanavatthaṃ sampajji. Tenāha "tato suvatthavasano,
māladhārī alaṅkato"ti, suvatthavasano 2- mālābharaṇehi sumaṇḍitapasādhito. Ṭhāne ṭhitassa
petassa, dakkhiṇā upakappathāti dakkhiṇeyyaṭṭhāne ṭhitā panesā dakkhiṇā tassa
petassa yasmā upakappati, viniyogaṃ agamāsi. Tasmā dajjetha petānaṃ, anukampāya
punappunanti petānaṃ anukampāya pete uddissa punappunaṃ dakkhiṇaṃ dadeyyāti
attho.
     Atha so koliyamahāmatto taṃ petaṃ anukampamāno dānavidhiṃ sampādetvā
anusotaṃ āgantvā sūriye uggacchante bārāṇasiṃ sampāpuṇi. Bhagavā ca tesaṃ
anuggahatthaṃ ākāsena āgantvā gaṅgātīre aṭṭhāsi. Koliyamahāmattopi nāvāto
otaritvā haṭṭhapahaṭṭho bhagavantaṃ nimantesi "adhivāsetha me bhante bhagavā ajjatanāya
bhattaṃ anukampaṃ upādāyā"ti. Adhivāsesi bhagavā tuṇhībhāvena. So bhagavato adhivāsanaṃ
viditvā tāvadeva ramaṇīye bhūmibhāge mahantaṃ sākhāmaṇḍapaṃ upari catūsu ca passesu
nānāvirāgavaṇṇavicittavividhavasanasamalaṅkataṃ kāretvā tattha bhagavato āsanaṃ
paññāpetvā adāsi, nisīdi bhagavā paññatte āsane.
@Footnote: 1 Ma. pakāsananāmo         2 Sī.,i. suvatthavasanoti
     Atha so mahāmatto bhagavantaṃ upasaṅkamitvā gandhapupphādīhi pūjetvā vanditvā
ekamantaṃ nisinno heṭṭhā attano vuttavacanaṃ petassa ca paṭivacanaṃ bhagavato ārocesi.
Bhagavā "bhikkhusaṃgho āgacchatū"ti cintayi, cintitasamanantarameva buddhānubhāvasañcodito
suvaṇṇahaṃsagaṇo viya dhataraṭṭhahaṃsarājaṃ bhikkhusaṃgho dhammarājaṃ samparivāresi, tāvadeva
mahājano sannipati "uḷārā dhammadesanā bhavissatī"ti. Taṃ disvā pasannamānaso
mahāmatto buddhappamukhaṃ bhikkhusaṃghaṃ paṇītena khādanīyena bhojanīyena santappesi. Bhagavā
katabhattakicco mahājanassa anukampāya "bārāṇasisamīpagāmavāsino sannipatantū"ti
adhiṭṭhāsi. Sabbe ca te iddhibalena mahājanā sannipatiṃsu, uḷāre cassa pete
pākaṭe akāsi. Tesu keci chinnabhinnapilotikakhaṇḍadharā, keci attano keseheva
paṭicchāditakopinā, keci naggā yathājātarūpā khuppipāsābhibhūtā tacapariyonaddhā
aṭṭhimattasarīrā ito cito ca paribbhamantā mahājanassa paccakkhato paññāyiṃsu.
     Atha bhagavā tathārūpaṃ iddhābhisaṅkhāraṃ abhisaṅkhāsi, yathā te ekajjhaṃ sannipatitvā
attanā kataṃ pāpakammaṃ mahājanassa pavedesuṃ. Tamatthaṃ dīpentā saṅgītikārā:-
         [392] "sātunnavasanā 1- eke        aññe kesanivāsanā 2-
               petā bhattāya gacchanti          pakkamanti disodisaṃ.
         [393] Dūre eke padhāvitvā          aladdhāva nivattare
               chātā pamucchitā bhantā          bhūmiyaṃ paṭisumbhitā.
         [394] Keci tattha papatitvā 3-         bhūmiyaṃ paṭisumbhitā
               pubbe akatakalyāṇā            aggidaḍḍhāva ātape.
         [395] Mayaṃ pubbe pāpadhammā           gharaṇī kulamātaro
               santesu deyyadhammesu           dīpaṃ nākamha attano.
@Footnote: 1 Ma. sāhundavāsino, i. sāhunnavāsino. evamuparipi  2 Ma. kesanivāsino
@3 Ma. te ca tattha papatitā
         [396] Pahūtaṃ annapānampi              apissu avakirīyati
               sammaggate pabbajite            na ca kiñci adamhase.
         [397] Akammakāmā alasā             sādukāmā mahagghasā
               ālopapiṇḍadātāro            paṭiggahe paribhāsimhase. 1-
         [398] Te gharā tā ca dāsiyo         tānevābharaṇāni no
               te aññe paricārenti          mayaṃ dukkhassa bhāgino.
         [399] Veṇī vā avaññā honti         rathakārī ca dubbhikā
               caṇḍālī kapaṇā honti           kappakā ca punappunaṃ.
         [400] Yāni yāni nihīnāni             kulāni kapaṇāni ca
               tesu tesveva jāyanti          esā maccharino gati.
         [401] Pubbe ca katakalyāṇā           dāyakā vītamaccharā
               saggaṃ te paripūrenti            obhāsenti ca nandanaṃ.
         [402] Vejayante ca pāsāde          ramitvā kāmakāmino
               uccākulesu jāyanti            sabhogesu tato cutā.
         [403] Kūṭāgāre ca pāsāde          pallaṅke gonakatthate
               bījitaṅgā morahatthehi           kule jātā yasassino.
         [404] Aṅkato aṅkaṃ gacchanti           māladhārī alaṅkatā
               dhātiyo upatiṭṭhanti             sāyaṃ pātaṃ sukhesino.
         [405] Na yidaṃ akatapuññānaṃ             katapuññānamevidaṃ
               asokaṃ nandanaṃ rammaṃ             tidasānaṃ mahāvanaṃ.
@Footnote: 1 Ma. paribhāsitā
         [406] Sukhaṃ akatapuññānaṃ               idha natthi parattha ca
               sukhañca katapuññānaṃ              idha ceva parattha ca.
         [407] Tesaṃ sahabyakāmānaṃ             kattabbaṃ kusalaṃ bahuṃ
               katapuññā hi modanti            sagge bhogasamaṅgino"ti
gāthāyo avocuṃ.
    #[392] Tattha sātunnavasanāti chinnabhinnapilotikakhaṇḍanivāsanā. Eketi
ekacce. Kesanivāsanāti keseheva paṭicchāditakopinā. Bhattāya gacchantīti "appeva
nāma ito gatā yattha vā tattha vā kiñci ucchiṭṭhabhattaṃ vā vamitabhattaṃ 1- vā
gabbhamalādikaṃ vā labheyyāmā"ti katthacideva aṭṭhatvā 2- ghāsatthāya gacchanti. Pakkamanti
disodisanti disato disaṃ anekayojanantarikaṃ ṭhānaṃ pakkamanti.
    #[393] Dūreti dūreva ṭhāne. Eketi ekacce petā. Padhāvitvāti ghāsatthāya
upadhāvitvā. Aladdhāva nivattareti kiñci ghāsaṃ vā pānīyaṃ vā alabhitvā eva
nivattanti. Pamucchitāti khuppipāsādidukkhena sañjātamucchā. Bhantāti paribbhamantā.
Bhūmiyaṃ paṭisumbhitāti tāya eva mucchāya uppattiyā ṭhatvā avakkhittamattikāpiṇḍā
viya vissussitvā paṭhaviyaṃ patitā.
    #[394] Tatthāti gataṭṭhāne. Bhūmiyaṃ paṭisumbhitāti papāte patitā viya
jighacchādidukkhena ṭhātuṃ asamatthabhāvena bhūmiyaṃ patitā, tattha vā gataṭṭhāne ghāsādīnaṃ
alābhena chinnāsā hutvā kenaci paṭimukhaṃ sumbhitā pothitā viya bhūmiyaṃ patitā
hontīti attho. Pubbe akatakalyāṇāti purimabhave akatakusalā. Aggidaḍḍhāva ātapeti
nidāghakāle ātapaṭṭhāne agginā daḍḍhā viya, khuppipāsagginā ḍayhamānā
mahādukkhaṃ anubhavantīti attho.
@Footnote: 1 Sī.,i. vamathubhattaṃ           2 Sī.,i. āgantvā
    #[395] Pubbeti atītabhave. Pāpadhammāti issukīmaccharīādibhāvena lāmakasabhāvā.
Gharaṇīti gharasāminiyo. Kulamātaroti kuladārakānaṃ mātaro, kulapurisānaṃ 1- vā mātaro.
Dīpanti patiṭṭhaṃ, puññanti attho. Tañhi sattānaṃ sugatīsu patiṭṭhābhāvato 2-
"patiṭṭhā"ti vuccati. Nākamhāti na karimha.
    #[396] Pahūtanti bahuṃ. Annapānampīti annañca pānañca. Apissu avakirīyatīti
sūti nipātamattaṃ, api avakirīyati chaḍḍīyati. 3-  Sammaggateti sammā gate sammā
paṭipanne sammā paṭipannāya. Pabbajiteti pabbajitāya. Sampadānatthe 4- hi idaṃ
bhummavacanaṃ. Sammaggate vā pabbajite sati labbhamāneti attho. Na ca kiñci adamhaseti
"kiñcimattampi deyyadhammaṃ nādamhā"ti vippaṭisārābhibhūtā vadanti.
    #[397] Akammakāmāti sādhūhi akattabbaṃ kammaṃ akusalaṃ kāmentīti akammakāmā,
5- sādhūhi vā kattabbaṃ kusalaṃ kāmentīti kammakāmā, na kammakāmāti akammakāmā 5-,
kusaladhammesu acchandikāti attho. Alasāti kusītā kusalakammakaraṇe nibbīriyā.
Sādukāmāti sātamadhuravatthupiyā 6-. Mahagghasāti mahābhojanā, ubhayenāpi sundarañca
madhurañca bhojanaṃ labhitvā atthikānaṃ kiñci adatvā sayameva bhuñjitāroti dasseti.
Ālopapiṇḍadātāroti ālopamattassapi bhojanapiṇḍassa dāyakā. Paṭiggaheti 7- tassa
paṭiggaṇhanake. Paribhāsimhaseti paribhavaṃ karontā bhāsimha, avamaññimha uppaṇḍimhā
cāti attho.
    #[398] Te gharāti yattha mayaṃ pubbe "amhākaṃ gharan"ti mamattaṃ akarimhā,
tāni gharāni yathāṭhitāni, idāni no na kiñci upakappatīti adhippāyo. Tā
ca dāsiyo tānevābharaṇāni noti etthāpi eseva nayo. Tattha noti amhākaṃ.
Teti te gharādike. Aññe paricārentīti, paribhogādivasena viniyogaṃ karontīti attho.
@Footnote: 1 Sī. kulaparisānaṃ  2 Ma. sattānaṃ gati  3 Sī. chādīyati  4 cha.Ma. sampadāne
@5-5 Sī. sādhūhi vā kattabbaṃ kusalaṃ na kāmentīti akammakāmā, na kammakāmā vā
@akammakāmā   6 Ma. sādumadhuravatthupiyā      7 Sī. paṭiggāhaketi
Mayaṃ dukkhassa bhāginoti mayaṃ pana pubbe kevalaṃ kīḷanappasutā hutvā sāpateyyaṃ
pahāya gamanīyaṃ anugāmikaṃ kātuṃ ajānantā idāni khuppipāsādidukkhassa bhāgino
bhavāmāti attānaṃ garahantā vadanti.
    #[399] Idāni yasmā petayonito cavitvā manussesu uppajjantāpi sattā
yebhuyyena tasseva kammassa vipākāvasesena hīnajātikā kapaṇavuttinova honti,
tasmā tamatthaṃ dassetuṃ "veṇivā"tiādinā dve gāthā vuttā. Tattha veṇivāti
venajātikā, 1-  vilīvakārā naḷakārā hontīti attho. Vāsaddo aniyamattho. Avaññāti
avaññeyyā, avajānitabbāti vuttaṃ hoti. "vambhanā"ti vā pāṭho, parehi bādhanīyāti
attho. Rathakārīti cammakārino. Dubbhikāti mittadubbhikā mittānaṃ bādhikā 2-.
Caṇḍālīti caṇḍālajātikā. Kapaṇāti vaṇibbakā 3- ativiya kāruññappattā. Kappakāti
kappakajātikā, sabbattha "honti punappunan"ti yojanā, aparāparampi imesu
nihīnakulesu uppajjantīti vuttaṃ hoti.
    #[400] Tesu tesveva jāyantīti yāni yāni aññānipi nesādapukkusakulādīni
kapaṇāni ativiya vambhaniyāni paramaduggatāni ca, tesu tesu eva nihīnakulesu
macchariyamalena petesu nibbattitvā tato cutā nibbattanti. Tenāha "esā maccharino
gatī"ti.
    #[401] Evaṃ akatapuññānaṃ sattānaṃ gatiṃ dassetvā idāni katapuññānaṃ
gatiṃ dassetuṃ "pubbe ca katakalyāṇā"ti satta gāthā vuttā. Tattha saggaṃ te
paripūrentīti ye pubbe purimajātiyaṃ katakalyāṇā dāyakā dānapuññābhiratā
vigatamalamaccherā, te attano rūpasampattiyā ceva parivārasampattiyā ca saggaṃ devalokaṃ
paripūrenti paripuṇṇaṃ karonti. Obhāsenti ca nandananti na kevalaṃ paripūrentiyeva,
atha kho kapparukkhādīnaṃ pabhāhi sabhāveneva obhāsamānampi nandanavanaṃ attano
vatthābharaṇajutīhi sarīrappabhāya ca abhibhavitvā ceva obhāsetvā ca jotenti.
@Footnote: 1 Sī. veṇijātikā   2 Ma. dubbhikāti mittānaṃ bādhakā   3 Sī.,i. varākā
    #[402] Kāmakāminoti yathicchitesu kāmaguṇesu 1- yathākāmaṃ paribhogavanto.
Uccākulesūti uccesu khattiyakulādīsu kulesu. Sabhogesūti mahāvibhavesu. Tato
cutāti tato devalokato cutā.
    #[403] Kūṭāgāre ca pāsādeti kūṭāgāre ca pāsāde ca. Bījitaṅgāti
bījiyamānadehā. Morahatthehīti morapiñchapaṭimaṇḍitabījanīhatthehi. Yasassinoti
parivāravanto ramantīti adhippāyo.
    #[404] Aṅkato aṅkaṃ gacchantīti dārakakālepi ñātīnaṃ dhātīnañca aṅkaṭṭhānato
aṅkaṭṭhānameva gacchanti, na bhūmitalanti adhippāyo. Upatiṭṭhantīti upaṭṭhānaṃ
karonti. Sukhesinoti sukhamicchantā, "mā sītaṃ vā uṇhaṃ vā"ti appakampi dukkhaṃ
pariharantā upatiṭṭhantīti adhippāyo.
    #[405] Na yidaṃ akatapuññānanti idaṃ sokavatthuabhāvato asokaṃ rammaṃ ramaṇīyaṃ
tidasānaṃ tāvatiṃsadevānaṃ mahāvanaṃ mahāupavanabhūtaṃ nandanaṃ nandanavanaṃ akatapuññānaṃ
na hoti, tehi laddhuṃ na sakkāti attho.
    #[406] Idhāti imasmiṃ manussaloke visesato puññaṃ karīyati, taṃ sandhāyāha.
Idhāti vā diṭṭhadhamme. Paratthāti samparāye.
    #[407] Tesanti tehi yathāvuttehi devehi. Sahabyakāmānanti sahabhāvaṃ
icchantehi. Bhogasamaṅginoti bhogehi samannāgatā, dibbehi pañcakāmaguṇehi samappitā
modantīti attho. Sesaṃ uttānatthameva.
     Evaṃ tehi petehi sādhāraṇato 2- attanā katakammassa ca gatiyā puññakammassa
ca gatiyā paveditāya saṃviggamanassa koliyāmaccapamukhassa tattha sannipatitassa mahājanassa
@Footnote: 1 Sī. kāmesu kāmaguṇesu       2 Sī. ārādhanato, i. ādhāraṇato
Ajjhāsayānurūpaṃ bhagavā vitthārena dhammaṃ desesi, desanāpariyosāne caturāsītiyā
pāṇasahassānaṃ dhammābhisamayo ahosīti.
                    Abhijjamānapetavatthuvaṇṇanā niṭṭhitā.
                       -------------------



             The Pali Atthakatha in Roman Book 31 page 179-188. http://84000.org/tipitaka/atthapali/read_rm.php?B=31&A=3963              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=31&A=3963              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=111              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=3988              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=4151              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=4151              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]