ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 31 : PALI ROMAN Peta.A. (paramatthadī.)

                    113. 3. Rathakārapetivatthuvaṇṇanā
     veḷuriyathambhaṃ ruciraṃ pabhassaranti idaṃ satthari sāvatthiyaṃ viharante aññataraṃ
petiṃ ārabbha vuttaṃ.
     Atīte kira kassapassa bhagavato kāle aññatarā itthī sīlācārasampannā
kalyāṇamittasannissayena sāsane abhippasannā suvibhattavicitrabhittithambhasopānabhūmitalaṃ
ativiya dassanīyaṃ ekaṃ āvāsaṃ katvā tattha bhikkhū nisīdāpetvā paṇītena āhārena
parivisitvā bhikkhusaṃghassa niyyādesi. Sā aparena samayena kālaṃ katvā aññassa
pāpakammassa vasena himavati pabbatarāje rathakāradahaṃ nissāya vimānapetī hutvā
nibbatti, tassā saṃghassa āvāsadānapuññānubhāvena sabbaratanamayaṃ uḷāraṃ ativiya
samantato pāsādikaṃ manoharaṃ ramaṇīyaṃ pokkharaṇiyaṃ nandanavanasadisaṃ upasobhitaṃ 1- vimānaṃ
nibbatti, sayañca suvaṇṇavaṇṇā abhirūpā dassanīyā pāsādikā ahosi.
     Sā tattha purisehi vināva dibbasampattiṃ anubhavantī viharati. 2-  Tassā tattha
dīgharattaṃ nippurisāya vasantiyā anabhirati uppannā. Sā ukkaṇṭhitā hutvā
"attheso upāyo"ti cintetvā dibbāni ambapakkāni nadiyaṃ pakkhipati. Sabbaṃ
kaṇṇamuṇḍapetivatthusmiṃ āgatanayeneva veditabbaṃ. Idha pana bārāṇasivāsī eko māṇavo
gaṅgāyaṃ tesu 3- ekaṃ ambaphalaṃ disvā tassa pabhavaṃ gavesanto anukkamena taṃ ṭhānaṃ
gantvā nadiṃ disvā tadanusārena tassā vasanaṭṭhānaṃ gato. Sā taṃ disvā attano
vasanaṭṭhānaṃ netvā paṭisanthāraṃ karontī nisīdi. So tassā vasanaṭṭhānasampattiṃ disvā
pucchanto:-
         [439] "veḷuriyathambhaṃ ruciraṃ pabhassaraṃ
               vimānamāruyha anekacittaṃ
@Footnote: 1 Ma. rūpasobhitaṃ       2 Sī.,i. vasati        3 Ma. gatesu
               Tatthacchasi devi mahānubhāve
               pathaddhani paṇṇaraseva cando. 1-
         [440] Vaṇṇo ca te kanakassa sannibho
               uttattarūpo bhusa dassaneyyo
               pallaṅkaseṭṭhe atule nisinnā
               ekā tuvaṃ natthi ca tuyha sāmiko.
         [441] Imā ca te pokkharaṇī samantā
               pahūtamalyā bahupuṇḍarīkā
               suvaṇṇacuṇṇehi samantamotthatā
               na tattha paṅko paṇako ca vijjati.
         [442] Haṃsā cime dassanīyā manoramā
               udakasmimanupariyanti sabbadā
               samayya vaggūpanadanti sabbe
               bindussarā dundubhīnaṃva ghoso.
         [443] Daddallamānā yasasā yasassinī
               nāvāya ca tvaṃ avalamba tiṭṭhasi
               āḷārapamhe hasite piyaṃvade
               sabbaṅgakalyāṇi bhusaṃ virocasi.
         [444] Idaṃ vimānaṃ virajaṃ same ṭhitaṃ
               uyyānavantaṃ 2- ratinandivaḍḍhanaṃ
@Footnote: 1 Sī. candimā    2 Ma. uyyānavanaṃ
               Icchāmahaṃ nāri anomadassane
               tayā saha nandane idha moditun"ti
imā gāthā abhāsi.
    #[439] Tattha tatthāti tasmiṃ vimāne. Acchasīti icchiticchitakāle nisīdasi.
Devīti taṃ ālapati. Mahānubhāveti mahatā dibbānubhāvena samannāgate. Pathaddhanīti
attano pathabhūte addhani, gaganatalamaggeti 1- attho. Paṇṇaraseva candoti puṇṇamāsiyaṃ
paripuṇṇamaṇḍalo cando viya vijjotamānāti attho.
    #[440] Vaṇṇo ca te kanakassa sannibhoti tava vaṇṇo ca uttattasiṅgīsuvaṇṇena
sadiso ativiya manoharo. Tenāha "uttattarūpo bhusa dassaneyyo"ti.
Atuleti mahārahe. Atuleti vā devatāya ālapanaṃ, asadisarūpeti attho. Natthi
ca tuyha sāmikoti tuyhaṃ sāmiko ca natthi.
    #[441] Pahūtamalyāti kamalakuvalayādibahuvidhakusumavatiyo. Suvaṇṇacuṇṇehīti
suvaṇṇavālukāhi. Samantamotthatāti 2- samantato okiṇṇā. Tatthāti tāsu pokkharaṇīsu.
Paṅko paṇako cāti kaddamo vā udakapicchillo 3- vā na vijjati.
    #[442] Haṃsā cime dassanīyā manoramāti ime haṃsā ca dassanasukhā manoramā ca.
Anupariyantīti anuvicaranti. Sabbadāti sabbesu utūsu. Samayyāti saṅgamma. Vaggūti
madhuraṃ. Upanadantīti vikūjanti. Bindussarāti avisaṭassarā 4- sampiṇḍitassaRā.
Dundubhīnaṃva ghosoti vaggubindussarabhāvena dundubhīnaṃ viya tava pokkharaṇiyaṃ haṃsānaṃ
ghosoti attho.
    #[443] Daddallamānāti ativiya abhijalantī. Yasasāti deviddhiyā. Nāvāyāti
doṇiyaṃ. Pokkharaṇiyaṃ hi paduminiyaṃ suvaṇṇanāvāya mahārahe pallaṅke nisīditvā
@Footnote: 1 Sī. gaganatalamatthaketi   2 Sī. samantamotatāti  3 Sī. udakapicchilo
@4 Sī.,i. avissaṭṭhasarā
Udakakīḷaṃ kīḷantiṃ petiṃ disvā evamāha. Avalambāti avalambitvā apassenaṃ apassāya.
Tiṭṭhasīti idaṃ ṭhānasaddassa gatinivattiatthattā gatiyā paṭikkhepavacanaṃ, "nisajjasī"ti
vā pāṭho, nisīdasiccevassa attho daṭṭhabbo. Āḷārapamheti vellitadīghanīlapakhume.
Hasiteti hasitamahāhasitamukhe. 1- Piyaṃvadeti piyabhāṇinī. Sabbaṅgakalyāṇīti sabbehi
aṅgehi sundare, sobhanasabbaṅgapaccaṅgīti attho. Virocasīti virājesi.
    #[444] Virajanti vigatarajaṃ niddosaṃ. Same ṭhitanti same bhūmibhāge ṭhitaṃ,
caturassasobhitatāya vā samabhāge ṭhitaṃ, samantabhaddakanti attho. Uyyānavantanti
nandanavanasahitaṃ 2-. Ratinandivaḍḍhananti ratiñca nandiñca vaḍḍhetīti ratinandivaḍḍhanaṃ,
sukhassa ca pītiyā ca saṃvaḍḍhananti attho. Nārīti tassā ālapanaṃ. Anomadassaneti
paripuṇṇaaṅgapaccaṅgatāya aninditadassane. 3-  Nandaneti nandanakare. Idhāti nandanavane,
vimāne vā. Moditunti abhiramituṃ icchāmīti yojanā.
     Evaṃ tena māṇavena vutte sā vimānapetidevatā 4- tassa paṭivacanaṃ
dentī:-
         [445] "karohi kammaṃ idha vedanīyaṃ
                cittañca te idha nihitaṃ bhavatu 5-
                katvāna kammaṃ idha vedanīyaṃ
                evaṃ mama lacchasi kāmakāminin"ti
gāthamāha. Tattha karohi kammaṃ idha vedanīyanti idha imasmiṃ dibbaṭṭhāne vipaccanakaṃ
vipākadāyakaṃ kusalakammaṃ karohi pasaveyyāsi. Idha nihitanti idhūpanītaṃ, 6-  "idha
ninnan"ti vā pāṭho, imasmiṃ ṭhāne ninnaṃ poṇaṃ pabbhāraṃ tava cittaṃ bhavatu hotu.
Mamanti maṃ. Lacchasīti labhissasi.
@Footnote: 1 Sī. hasitavatī ca hasitamukhīpi  2 Ma. uyyānavananti nandanavanasadisaṃ  3 Ma. anūnadassane
     So māṇavo tassā vimānapetiyā vacanaṃ sutvā tato manussapathaṃ gato
tattha cittaṃ paṇidhāya tajjaṃ puññakammaṃ katvā nacirasseva kālaṃ katvā tattha
nibbatti tassā petiyā sahabyataṃ. Tamatthaṃ pakāsentā saṅgītikārā:-
         [446] "sādhūti so tassā paṭissuṇitvā
                akāsi kammaṃ tahiṃ vedanīyaṃ
                katvāna kammaṃ tahiṃ vedanīyaṃ
                upapajji so māṇavo tassā sahabyatan"ti
osānagāthamāhaṃsu. Tattha sādhūti sampaṭicchane nipāto. Tassāti tassā vimānapetiyā.
Paṭissuṇitvāti tassā vacanaṃ sampaṭicchitvā. Tahiṃ vedanīyanti tasmiṃ vimāne tāya
saddhiṃ veditabbasukhavipākaṃ kusalakammaṃ. Sahabyatanti sahabhāvaṃ. So māṇavo tassā
sahabyataṃ upapajjīti 1- yojanā. Sesaṃ uttānameva.
     Evaṃ tesu tattha cirakālaṃ dibbasampattiṃ anubhavantesu puriso kammassa parikkhayena
kālamakāsi, itthī pana attano puññakammassa khettaṅgatabhāvena ekaṃ buddhantaraṃ
tattha paripuṇṇaṃ katvā vasi. Atha amhākaṃ bhagavati loke uppajjitvā pavattitavaradhamma-
cakke anukkamena jetavane viharante āyasmā mahāmoggallāno ekadivasaṃ pabbatacārikaṃ
caramāno taṃ vimānañca vimānapetiñca disvā "veḷuriyathambhaṃ ruciraṃ pabhassaran"ti-
ādikāhi gāthāhi pucchi, sā cassa ādito paṭṭhāya sabbaṃ attano pavattiṃ
ārocesi. Taṃ sutvā thero sāvatthiṃ āgantvā bhagavato ārocesi. Bhagavā tamatthaṃ
aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desesi, taṃ sutvā mahājano
dānādipuññadhammanirato 2- ahosīti.
                     Rathakārapetivatthuvaṇṇanā niṭṭhitā.
@Footnote: 1 Sī.,i. uppajjīti        2 Sī.,i. dānādīni puññāni katvā dhammanirato



             The Pali Atthakatha in Roman Book 31 page 197-201. http://84000.org/tipitaka/atthapali/read_rm.php?B=31&A=4361              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=31&A=4361              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=113              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=4108              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=4283              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=4283              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]