ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 31 : PALI ROMAN Peta.A. (paramatthadī.)

page197.

113. 3. Rathakārapetivatthuvaṇṇanā veḷuriyathambhaṃ ruciraṃ pabhassaranti idaṃ satthari sāvatthiyaṃ viharante aññataraṃ petiṃ ārabbha vuttaṃ. Atīte kira kassapassa bhagavato kāle aññatarā itthī sīlācārasampannā kalyāṇamittasannissayena sāsane abhippasannā suvibhattavicitrabhittithambhasopānabhūmitalaṃ ativiya dassanīyaṃ ekaṃ āvāsaṃ katvā tattha bhikkhū nisīdāpetvā paṇītena āhārena parivisitvā bhikkhusaṃghassa niyyādesi. Sā aparena samayena kālaṃ katvā aññassa pāpakammassa vasena himavati pabbatarāje rathakāradahaṃ nissāya vimānapetī hutvā nibbatti, tassā saṃghassa āvāsadānapuññānubhāvena sabbaratanamayaṃ uḷāraṃ ativiya samantato pāsādikaṃ manoharaṃ ramaṇīyaṃ pokkharaṇiyaṃ nandanavanasadisaṃ upasobhitaṃ 1- vimānaṃ nibbatti, sayañca suvaṇṇavaṇṇā abhirūpā dassanīyā pāsādikā ahosi. Sā tattha purisehi vināva dibbasampattiṃ anubhavantī viharati. 2- Tassā tattha dīgharattaṃ nippurisāya vasantiyā anabhirati uppannā. Sā ukkaṇṭhitā hutvā "attheso upāyo"ti cintetvā dibbāni ambapakkāni nadiyaṃ pakkhipati. Sabbaṃ kaṇṇamuṇḍapetivatthusmiṃ āgatanayeneva veditabbaṃ. Idha pana bārāṇasivāsī eko māṇavo gaṅgāyaṃ tesu 3- ekaṃ ambaphalaṃ disvā tassa pabhavaṃ gavesanto anukkamena taṃ ṭhānaṃ gantvā nadiṃ disvā tadanusārena tassā vasanaṭṭhānaṃ gato. Sā taṃ disvā attano vasanaṭṭhānaṃ netvā paṭisanthāraṃ karontī nisīdi. So tassā vasanaṭṭhānasampattiṃ disvā pucchanto:- [439] "veḷuriyathambhaṃ ruciraṃ pabhassaraṃ vimānamāruyha anekacittaṃ @Footnote: 1 Ma. rūpasobhitaṃ 2 Sī.,i. vasati 3 Ma. gatesu

--------------------------------------------------------------------------------------------- page198.

Tatthacchasi devi mahānubhāve pathaddhani paṇṇaraseva cando. 1- [440] Vaṇṇo ca te kanakassa sannibho uttattarūpo bhusa dassaneyyo pallaṅkaseṭṭhe atule nisinnā ekā tuvaṃ natthi ca tuyha sāmiko. [441] Imā ca te pokkharaṇī samantā pahūtamalyā bahupuṇḍarīkā suvaṇṇacuṇṇehi samantamotthatā na tattha paṅko paṇako ca vijjati. [442] Haṃsā cime dassanīyā manoramā udakasmimanupariyanti sabbadā samayya vaggūpanadanti sabbe bindussarā dundubhīnaṃva ghoso. [443] Daddallamānā yasasā yasassinī nāvāya ca tvaṃ avalamba tiṭṭhasi āḷārapamhe hasite piyaṃvade sabbaṅgakalyāṇi bhusaṃ virocasi. [444] Idaṃ vimānaṃ virajaṃ same ṭhitaṃ uyyānavantaṃ 2- ratinandivaḍḍhanaṃ @Footnote: 1 Sī. candimā 2 Ma. uyyānavanaṃ

--------------------------------------------------------------------------------------------- page199.

Icchāmahaṃ nāri anomadassane tayā saha nandane idha moditun"ti imā gāthā abhāsi. #[439] Tattha tatthāti tasmiṃ vimāne. Acchasīti icchiticchitakāle nisīdasi. Devīti taṃ ālapati. Mahānubhāveti mahatā dibbānubhāvena samannāgate. Pathaddhanīti attano pathabhūte addhani, gaganatalamaggeti 1- attho. Paṇṇaraseva candoti puṇṇamāsiyaṃ paripuṇṇamaṇḍalo cando viya vijjotamānāti attho. #[440] Vaṇṇo ca te kanakassa sannibhoti tava vaṇṇo ca uttattasiṅgīsuvaṇṇena sadiso ativiya manoharo. Tenāha "uttattarūpo bhusa dassaneyyo"ti. Atuleti mahārahe. Atuleti vā devatāya ālapanaṃ, asadisarūpeti attho. Natthi ca tuyha sāmikoti tuyhaṃ sāmiko ca natthi. #[441] Pahūtamalyāti kamalakuvalayādibahuvidhakusumavatiyo. Suvaṇṇacuṇṇehīti suvaṇṇavālukāhi. Samantamotthatāti 2- samantato okiṇṇā. Tatthāti tāsu pokkharaṇīsu. Paṅko paṇako cāti kaddamo vā udakapicchillo 3- vā na vijjati. #[442] Haṃsā cime dassanīyā manoramāti ime haṃsā ca dassanasukhā manoramā ca. Anupariyantīti anuvicaranti. Sabbadāti sabbesu utūsu. Samayyāti saṅgamma. Vaggūti madhuraṃ. Upanadantīti vikūjanti. Bindussarāti avisaṭassarā 4- sampiṇḍitassaRā. Dundubhīnaṃva ghosoti vaggubindussarabhāvena dundubhīnaṃ viya tava pokkharaṇiyaṃ haṃsānaṃ ghosoti attho. #[443] Daddallamānāti ativiya abhijalantī. Yasasāti deviddhiyā. Nāvāyāti doṇiyaṃ. Pokkharaṇiyaṃ hi paduminiyaṃ suvaṇṇanāvāya mahārahe pallaṅke nisīditvā @Footnote: 1 Sī. gaganatalamatthaketi 2 Sī. samantamotatāti 3 Sī. udakapicchilo @4 Sī.,i. avissaṭṭhasarā

--------------------------------------------------------------------------------------------- page200.

Udakakīḷaṃ kīḷantiṃ petiṃ disvā evamāha. Avalambāti avalambitvā apassenaṃ apassāya. Tiṭṭhasīti idaṃ ṭhānasaddassa gatinivattiatthattā gatiyā paṭikkhepavacanaṃ, "nisajjasī"ti vā pāṭho, nisīdasiccevassa attho daṭṭhabbo. Āḷārapamheti vellitadīghanīlapakhume. Hasiteti hasitamahāhasitamukhe. 1- Piyaṃvadeti piyabhāṇinī. Sabbaṅgakalyāṇīti sabbehi aṅgehi sundare, sobhanasabbaṅgapaccaṅgīti attho. Virocasīti virājesi. #[444] Virajanti vigatarajaṃ niddosaṃ. Same ṭhitanti same bhūmibhāge ṭhitaṃ, caturassasobhitatāya vā samabhāge ṭhitaṃ, samantabhaddakanti attho. Uyyānavantanti nandanavanasahitaṃ 2-. Ratinandivaḍḍhananti ratiñca nandiñca vaḍḍhetīti ratinandivaḍḍhanaṃ, sukhassa ca pītiyā ca saṃvaḍḍhananti attho. Nārīti tassā ālapanaṃ. Anomadassaneti paripuṇṇaaṅgapaccaṅgatāya aninditadassane. 3- Nandaneti nandanakare. Idhāti nandanavane, vimāne vā. Moditunti abhiramituṃ icchāmīti yojanā. Evaṃ tena māṇavena vutte sā vimānapetidevatā 4- tassa paṭivacanaṃ dentī:- [445] "karohi kammaṃ idha vedanīyaṃ cittañca te idha nihitaṃ bhavatu 5- katvāna kammaṃ idha vedanīyaṃ evaṃ mama lacchasi kāmakāminin"ti gāthamāha. Tattha karohi kammaṃ idha vedanīyanti idha imasmiṃ dibbaṭṭhāne vipaccanakaṃ vipākadāyakaṃ kusalakammaṃ karohi pasaveyyāsi. Idha nihitanti idhūpanītaṃ, 6- "idha ninnan"ti vā pāṭho, imasmiṃ ṭhāne ninnaṃ poṇaṃ pabbhāraṃ tava cittaṃ bhavatu hotu. Mamanti maṃ. Lacchasīti labhissasi. @Footnote: 1 Sī. hasitavatī ca hasitamukhīpi 2 Ma. uyyānavananti nandanavanasadisaṃ 3 Ma. anūnadassane

--------------------------------------------------------------------------------------------- page201.

So māṇavo tassā vimānapetiyā vacanaṃ sutvā tato manussapathaṃ gato tattha cittaṃ paṇidhāya tajjaṃ puññakammaṃ katvā nacirasseva kālaṃ katvā tattha nibbatti tassā petiyā sahabyataṃ. Tamatthaṃ pakāsentā saṅgītikārā:- [446] "sādhūti so tassā paṭissuṇitvā akāsi kammaṃ tahiṃ vedanīyaṃ katvāna kammaṃ tahiṃ vedanīyaṃ upapajji so māṇavo tassā sahabyatan"ti osānagāthamāhaṃsu. Tattha sādhūti sampaṭicchane nipāto. Tassāti tassā vimānapetiyā. Paṭissuṇitvāti tassā vacanaṃ sampaṭicchitvā. Tahiṃ vedanīyanti tasmiṃ vimāne tāya saddhiṃ veditabbasukhavipākaṃ kusalakammaṃ. Sahabyatanti sahabhāvaṃ. So māṇavo tassā sahabyataṃ upapajjīti 1- yojanā. Sesaṃ uttānameva. Evaṃ tesu tattha cirakālaṃ dibbasampattiṃ anubhavantesu puriso kammassa parikkhayena kālamakāsi, itthī pana attano puññakammassa khettaṅgatabhāvena ekaṃ buddhantaraṃ tattha paripuṇṇaṃ katvā vasi. Atha amhākaṃ bhagavati loke uppajjitvā pavattitavaradhamma- cakke anukkamena jetavane viharante āyasmā mahāmoggallāno ekadivasaṃ pabbatacārikaṃ caramāno taṃ vimānañca vimānapetiñca disvā "veḷuriyathambhaṃ ruciraṃ pabhassaran"ti- ādikāhi gāthāhi pucchi, sā cassa ādito paṭṭhāya sabbaṃ attano pavattiṃ ārocesi. Taṃ sutvā thero sāvatthiṃ āgantvā bhagavato ārocesi. Bhagavā tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desesi, taṃ sutvā mahājano dānādipuññadhammanirato 2- ahosīti. Rathakārapetivatthuvaṇṇanā niṭṭhitā. @Footnote: 1 Sī.,i. uppajjīti 2 Sī.,i. dānādīni puññāni katvā dhammanirato


             The Pali Atthakatha in Roman Book 31 page 197-201. http://84000.org/tipitaka/atthapali/read_rm.php?B=31&A=4361&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=31&A=4361&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=113              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=4108              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=4283              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=4283              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]