ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 31 : PALI ROMAN Peta.A. (paramatthadī.)

page21.

90. 5. Tirokuḍḍapetavatthuvaṇṇanā 1- tirokuḍḍesu tiṭṭhantīti idaṃ satthā rājagahe viharanto sambahule pete ārabbha kathesi. Tatrāyaṃ vitthārakathā:- ito dvānavutikappe kāsi nāma nagaraṃ ahosi, tattha jayaseno nāma rājā rajjaṃ kāresi, tassa sirimā nāma devī, tassā kucchiyaṃ phusso nāma bodhisatto nibbattitvā anupubbena sammāsambodhiṃ abhisambujjhi. Jayaseno rājā "mama putto mahābhinikkhamanaṃ nikkhamitvā 2- buddho jāto, mayhameva buddho, mayhaṃ 3- dhammo, mayhaṃ saṃgho"ti mamattaṃ uppādetvā sabbakālaṃ sayameva upaṭṭhahati, na aññesaṃ okāsaṃ deti. Bhagavato kaniṭṭhabhātaro vemātikā tayo bhātaro cintesuṃ "buddhā nāma sabbalokahitatthāya uppajjanti, na ekasseva atthāya, amhākañca pitā aññesaṃ okāsaṃ na deti, kathaṃ nu kho mayaṃ labheyyāma bhagavantaṃ upaṭṭhātuṃ bhikkhusaṃghañcāti. Tesaṃ etadahosi "handa mayaṃ kiñci upāyaṃ karomā"ti. Te paccantaṃ kupitaṃ viya kārāpesuṃ. Tato rājā "paccanto kupito"ti sutvā tayopi putte paccantaṃ vūpasametuṃ pesesi. Te gantvā vūpasametvā āgatā, rājā tuṭṭho varaṃ adāsi "yaṃ icchatha, taṃ gaṇhathā"ti. Te "mayaṃ bhagavantaṃ upaṭṭhātuṃ icchāmā"ti āhaṃsu. Rājā "etaṃ ṭhapetvā aññaṃ gaṇhathā"ti āha. Te "mayaṃ aññena anatthikā"ti āhaṃsu. Tena hi paricchedaṃ katvā gaṇhathāti. Te sattavassāni yāciṃsu, rājā na adāsi. Evaṃ "../../bdpicture/cha, pañca, cattāri, tīṇi, dve, ekaṃ, sattamāse, cha, pañca, cattāro"ti vatvā yāva temāsaṃ yāciṃsu, tadā rājā "gaṇhathā"ti adāsi. Te bhagavantaṃ upasaṅkamitvā āhaṃsu "icchāma mayaṃ bhante bhagavantaṃ temāsaṃ upaṭṭhātuṃ, adhivāsetu no bhante bhagavā imaṃ temāsaṃ vassāvāsan"ti. Adhivāsesi @Footnote: 1 cha.Ma. tirokuṭṭa..., evamuparipi 2 Ma. agārasmā abhinikkhamitvā @3 Sī.,i. mayhameva

--------------------------------------------------------------------------------------------- page22.

Bhagavā tuṇhībhāvena. Te tayo attano janapade niyuttakapurisassa lekhaṃ 1- pesesuṃ "imaṃ temāsaṃ amhehi bhagavā upaṭṭhātabbo, vihāraṃ ādiṃ katvā sabbaṃ bhagavato upaṭṭhānasambhāraṃ sampādehī"ti. So sabbaṃ sampādetvā paṭipesesi. Te kāsāyavatthanivatthā hutvā purisasahassehi 2- veyyāvaccakarehi bhagavantaṃ bhikkhusaṃghañca sakkaccaṃ upaṭṭhahamānā janapadaṃ netvā vihāraṃ niyyātetvā vassaṃ vasāpesuṃ. Tesaṃ bhaṇḍāgāriko eko gahapatiputto sapajāpatiko saddho ahosi pasanno, so buddhappamukhassa bhikkhusaṃghassa dānavattaṃ sakkaccaṃ 3- adāsi. Janapade niyuttakapuriso taṃ gahetvā jānapadehi ekādasamattehi purisasahassehi saddhiṃ sakkaccameva dānaṃ pavattāpesi. 4- Tattha keci jānapadā paṭihatacittā ahesuṃ, te dānassa antarāyaṃ katvā deyyadhammaṃ attanā khādiṃsu, bhattasālañca agginā dahiṃsu. Pavāritā rājaputtā 5- bhagavato sakkāraṃ katvā bhagavantaṃ purakkhatvā pitu santikameva paccāgamiṃsu. Tattha gantvā bhagavā parinibbāyi. Rājaputtā ca janapade niyuttakapuriso ca bhaṇḍāgāriko ca anupubbena kālaṃ katvā saddhiṃ parisāya sagge uppajjiṃsu. Paṭihatacittā janā niraye uppajjiṃsu. Evaṃ tesaṃ ubhayesaṃ janānaṃ saggato saggaṃ nirayato nirayaṃ upapajjantānaṃ dvānavutikappā vītivattā. Atha imasmiṃ bhaddakappe kassapassa bhagavato kāle te paṭihatacittā janā petesu uppannā. Tadā manussā attano ñātakānaṃ petānaṃ atthāya dānaṃ datvā uddisanti "idaṃ no ñātīnaṃ hotū"ti, te sampattiṃ labhanti, atha imepi petā taṃ disvā kassapaṃ sammāsambuddhaṃ upasaṅkamitvā pucchiṃsu "kiṃ nu kho bhante mayampi evarūpaṃ sampattiṃ labheyyāmā"ti. Bhagavā āha "idāni na labhatha, anāgate pana gotamo nāma sammāsambuddho bhavissati, tassa bhagavato kāle bimbisāro nāma rājā bhavissati, so tumhākaṃ ito dvānavutikappe ñāti 6- ahosi, @Footnote: 1 Sī. likhitapaṇṇaṃ, i. likhāpaṇṇaṃ 2 Ma. aḍḍhateyyehi purisasahassehi, @khuddaka.A. 178 3 Sī.,i. sakkaccaṃ dānavatthuṃ 4 Sī.,i. dānavatthu pesesi @5 Sī.,i. saparivārā te hi rājaputtā 6 Sī.,i. ñātako

--------------------------------------------------------------------------------------------- page23.

So buddhassa dānaṃ datvā tumhākaṃ uddisissati, tadā labhissathā"ti. Evaṃ vutte kira tesaṃ petānaṃ taṃ vacanaṃ "sve labhissathā"ti vuttaṃ viya ahosi. Tato ekasmiṃ buddhantare vītivatte 1- amhākaṃ bhagavā uppajji. Tepi tayo rājaputtā purisasahassena saddhiṃ devalokato cavitvā magadharaṭṭhe brāhmaṇakule uppajjitvā anupubbena tāpasapabbajjaṃ pabbajitvā gayāsīse tayo jaṭilā ahesuṃ, janapade niyuttakapuriso rājā bimbisāro ahosi, bhaṇḍāgāriko gahapatiputto visākho nāma seṭṭhī ahosi, tassa pajāpati dhammadinnā nāma seṭṭhidhītā ahosi, avasesā pana parisā rañño eva parivārā hutvā nibbattiṃsu. Amhākampi bhagavā loke uppajjitvā sattasattāhaṃ atikkamitvā 2- anupubbena bārāṇasiṃ āgamma dhammacakkaṃ pavattetvā pañcavaggiye ādiṃ katvā yāva sahassaparivāre 3- tayo jaṭile vinetvā rājagahaṃ agamāsi, tattha ca tadahupasaṅkamantaṃyeva rājānaṃ bimbisāraṃ sotāpattiphale patiṭṭhāpesi saddhiṃ ekādasanahutehi aṅgamagadhavāsīhi brāhmaṇagahapatikehi. Atha raññā svātanāya bhattena nimantito adhivāsetvā dutiyadivase māṇavakavaṇṇena sakkena devānamindena purato gacchantena:- "danto dantehi saha purāṇajaṭilehi vippamutto vippamuttehi siṅgīnikkhasavaṇṇo rājagahaṃ pāvisi bhagavā"ti 4- evamādīhi gāthāhi abhitthaviyamāno rājagahaṃ pavisitvā rañño nivesane mahādānaṃ sampaṭicchi. Te pana petā "idāni rājā dānaṃ amhākaṃ uddisissati, idāni uddisissatī"ti āsāya samparivāretvā 5- aṭṭhaṃsu @Footnote: 1 Sī.,i. vītivatte loke 2 Sī.,i. vītināmetvā 3 Ma. aḍḍhateyyasahassaparivāre @4 vi.mahā. 4/58/49 5 Sī. dānaṃ datvā uddisissatīti gehaṃ samparivāretvā

--------------------------------------------------------------------------------------------- page24.

Rājā dānaṃ datvā "kattha nu kho bhagavā vihareyyā"ti bhagavato vihāraṭṭhānameva cintesi, na taṃ dānaṃ kassaci uddisi. Tathā taṃ dānaṃ alabhantā 1- petā chinnāsā hutvā rattiyaṃ rañño nivesane ativiya bhiṃsanakaṃ vissaramakaṃsu. rājā bhayasantāsasaṃvegaṃ āpajjitvā vibhātāya rattiyā bhagavato ārocesi "evarūpaṃ saddaṃ assosiṃ, kiṃ nu kho me bhante bhavissatī"ti. Bhagavā "mā bhāyi mahārāja, na te kiñci pāpakaṃ bhavissati, apica kho santi te purāṇañātakā petesu uppannā, te ekaṃ buddhantaraṃ tameva paccāsiṃsantā `buddhassa dānaṃ datvā amhākaṃ uddisissatī'ti vicarantā tayā hiyyo dānaṃ datvā na uddisitattā chinnāsā hutvā tathārūpaṃ vissaramakaṃsū"ti 2- āha. Kiṃ idānipi bhante dinne te labheyyunti. Āma mahārājāti. Tena hi bhante adhivāsetu me bhagavā ajjatanāya dānaṃ, tesaṃ uddisissāmīti. Adhivāsesi bhagavā tuṇhībhāvena. Rājā nivesanaṃ gantvā mahādānaṃ paṭiyādāpetvā bhagavato kālaṃ ārocāpesi, bhagavā rājantepuraṃ gantvā paññatte āsane nisīdi saddhiṃ bhikkhusaṃghena. Te petā "api nāma ajja labheyyāmā"ti gantvā tirokuḍḍādīsu aṭṭhaṃsu. Bhagavā tathā akāsi, yathā te sabbeva rañño āpāthaṃ gatā ahesuṃ. Rājā dakkhiṇodakaṃ dento "idaṃ me ñātīnaṃ hotū"ti uddisi, tāvadeva petānaṃ kamalakuvalayasañchannā pokkharaṇiyo nibbattiṃsu. Te tattha nhātvā ca pivitvā ca paṭippassaddhadarathakilamathapipāsā suvaṇṇavaṇṇā ahesuṃ. Rājā yāgukhajjabhojjāni datvā uddisi, tesaṃ taṃkhaṇaññeva dibbayāgukhajjabhojjāni nibbattiṃsu, te tāni paribhuñjitvā pīṇindriyā ahesuṃ. Atha vatthasenāsanāni datvā uddisi, tesaṃ dibbavatthapāsādapaccattharaṇaseyyādialaṅkāravidhayo nibbattiṃsu. Sā ca tesaṃ sampatti sabbāpi yathā rañño pākaṭā hoti, tathā bhagavā adhiṭṭhāsi. Rājā taṃ disvā ativiya attamano ahosi. @Footnote: 1 Ma. yathā taṃ tamatthaṃ ajānantā 2 Sī.,i. tathārūpaṃ bhiṃsanakaṃ bheravamakaṃsūti

--------------------------------------------------------------------------------------------- page25.

Tato bhagavā bhuttāvī pavārito rañño bimbisārassa anumodanatthaṃ tirokuḍḍapetavatthuṃ abhāsi:- [14] "tirokuḍḍesu tiṭṭhanti sandhisiṅghāṭakesu ca dvārabāhāsu tiṭṭhanti āgantvāna sakaṃ gharaṃ. [15] Pahūte annapānamhi khajjabhojje upaṭṭhite na tesaṃ koci sarati sattānaṃ kammapaccayā. [16] Evaṃ dadanti ñātīnaṃ ye honti anukampakā suciṃ paṇītaṃ kālena kappiyaṃ pānabhojanaṃ. [17] Idaṃ vo ñātīnaṃ hotu sukhitā hontu ñātayo te ca tattha samāgantvā ñātipetā samāgatā pahūte annapānamhi sakkaccaṃ anumodare. [18] Cīraṃ jīvantu no ñātī yesaṃ hetu labhāmase amhākañca katā pūjā dāyakā ca anipphalā. [19] Na hi tattha kasi atthi gorakkhettha na vijjati vaṇijjā tādisī natthi hiraññena kayākayaṃ ito dinnena yāpenti petā kālagatā 1- tahiṃ. [20] Unname udakaṃ vuṭṭhaṃ 2- yathā ninnaṃ pavattati evameva ito dinnaṃ petānaṃ upakappati. [21] Yathā vārivahā pūrā paripūrenti sāgaraṃ evameva ito dinnaṃ petānaṃ upakappati. @Footnote: 1 Sī. kālakatā, Ma. kālaṅkatā 2 Sī. vaṭṭhaṃ

--------------------------------------------------------------------------------------------- page26.

[22] Adāsi me akāsi me ñātimittā sakhā ca me petānaṃ dakkhiṇaṃ dajjā pubbe katamanussaraṃ. [23] Na hi ruṇṇaṃ vā soko vā yā caññā paridevanā na taṃ petānamatthāya evaṃ tiṭṭhanti ñātayo. [24] Ayañca kho dakkhiṇā dinnā saṃghamhi supatiṭṭhitā dīgharattaṃ hitāyassa ṭhānaso upakappati. [25] So ñātidhammo ca ayaṃ nidassito petāna pūjā ca katā uḷārā balañca bhikkhūnamanuppadinnaṃ tumhehi puññaṃ pasutaṃ anappakan"ti. #[14] Tattha tirokuḍḍesūti kuḍḍānaṃ parabhāgesu. Tiṭṭhantīti nisajjādipaṭikkhepato ṭhānakappanavacanametaṃ, gehapākārakuḍḍānaṃ dvārato 1- bahi eva tiṭṭhantīti attho. Sandhisiṅghāṭakesu cāti sandhīsu ca siṅghāṭakesu ca. Sandhīti catukkoṇaracchā, gharasandhibhittisandhiālokasandhiyopi vuccanti. Siṅghāṭakāti tiroṇaracchā. Dvārabāhāsu tiṭṭhantīti nagaradvāragharadvārānaṃ bāhā nissāya tiṭṭhanti. Āgantvāna sakaṃ gharanti sakagharaṃ nāma pubbañātigharampi attanā sāmibhāvena ajjhāvutthagharampi, tadubhayampi te yasmā sakagharasaññāya āgacchanti, tasmā "āgantvāna sakaṃ gharan"ti āha. #[15] Evaṃ bhagavā pubbe anajjhāvutthapubbampi pubbañātigharattā bimbisāranivesanaṃ sakagharasaññāya āgantvā tirokuḍḍādīsu ṭhite issāmacchariyaphalaṃ anubhavante ativiya duddasikavirūpabhayānakadassane bahū pete rañño dassento "tirokuḍḍesu tiṭṭhantī"ti gāthaṃ vatvā puna tehi katassa kammassa dāruṇabhāvaṃ dassento "pahūte annapānamhī"ti dutiyagāthamāha. @Footnote: 1 Ma. parato

--------------------------------------------------------------------------------------------- page27.

Tattha pahūteti anappake bahumhi, yāvadattheti attho. Bakārassa hi pakāro labbhati "pahu santo na bharatī"tiādīsu 1- viya. Keci pana "bahuke"ti paṭhanti, so pana pamādapāṭho. 2- Annapānamhīti anne ca pāne ca. Khajjabhojjeti khajje ca bhojje ca. Etena asitapītakhāyitasāyitavasena catubbidhampi āhāraṃ dasseti. Upaṭṭhiteti upagamma ṭhite sajjite, paṭiyatteti attho. Na tesaṃ koci sarati sattānanti tesaṃ pettivisaye uppannānaṃ sattānaṃ koci mātā vā pitā vā putto vā nattā vā na sarati. Kiṃkāraṇā? kammapaccayāti, attanā katassa adānadānapaṭisedhanādibhedassa kadariyakammassa kāraṇabhāvato. Taṃ hi kammaṃ tesaṃ ñātīnaṃ sarituṃ na deti. #[16] Evaṃ bhagavā anappakepi annapānādimhi vijjamāne ñātīnaṃ paccāsīsantānaṃ petānaṃ kammaphalena 3- ñātakānaṃ anussaraṇamattassāpi abhāvaṃ dassetvā idāni pettivisayūpapanne ñātake uddissa raññā dinnadānaṃ pasaṃsanto "evaṃ dadanti ñātīnan"ti tatiyagāthamāha. Tattha evanti upamāvacanaṃ, tassa dvidhā sambandho:- tesaṃ sattānaṃ kammapaccayā asarantesupi kesuci 4- keci dadanti ñātīnaṃ, ye evaṃ 5- anukampakā hontīti ca, mahārāja yathā tayā dinnaṃ, evaṃ suciṃ paṇītaṃ kālena kappiyaṃ pānabhojanaṃ dadanti ñātīnaṃ, ye honti anukampakāti ca. Tattha dadantīti denti uddisanti niyyātenti. Ñātīnanti mātito ca pitito ca sambandhānaṃ. Yeti ye keci puttādayo. Hontīti bhavanti. Anukampakāti atthakāmā hitesino. Sucinti suddhaṃ manoharaṃ dhammikañca. 6- Paṇītanti uḷāraṃ. Kālenāti dakkhiṇeyyānaṃ paribhogayoggakālena, ñātipetānaṃ vā tirokuḍḍādīsu āgantvā ṭhitakālena. Kappiyanti anucchavikaṃ patirūpaṃ ariyānaṃ paribhogārahaṃ. Pānabhojananti pānañca bhojanañca, tadupadesena cettha sabbaṃ deyyadhammaṃ vadati. @Footnote: 1 khu.su. 25/98/355 2 Ma. te pamādapāṭhā 3 Sī.,i. pāpakammavasena @4 Sī.,i. tesu 5 Ma. ñātīnaṃyeva, evaṃ 6 Sī.,i. manāpikaṃ

--------------------------------------------------------------------------------------------- page28.

#[17] Idāni yena pakārena tesaṃ petānaṃ dinnaṃ nāma hoti, taṃ dassento "idaṃ vo ñātīnaṃ hotu, sukhitā hontu ñātayo"ti catutthagāthāya pubbaḍḍhaṃ āha. Taṃ tatiyagāthāya pubbaḍḍhena sambandhitabbaṃ:- "evaṃ dadanti ñātīnaṃ ye honti anukampakā idaṃ vo ñātīnaṃ hotu sukhitā hontu ñātayo"ti. Tena "idaṃ vo ñātīnaṃ hotūti evaṃ pakārena dadanti, no aññathā"ti ākāratthena evaṃsaddena dātabbākāranidassanaṃ kataṃ hoti. Tattha idanti deyyadhammanidassanaṃ. Voti nipātamattaṃ "yehi vo ariyā"tiādīsu 1- viya. Ñātīnaṃ hotūti pettivisaye uppannānaṃ ñātakānaṃ hotu. "no ñātīnan"ti ca paṭhanti, amhākaṃ ñātīnanti attho. Sukhitā hontu ñātayoti te pettivisayūpapannā ñātayo idaṃ phalaṃ paccanubhavantā sukhitā sukhappattā hontu. Yasmā "idaṃ vo ñātīnaṃ hotū"ti vuttepi aññena katakammaṃ na aññassa phaladaṃ hoti, kevalaṃ pana tathā uddissa dīyamānaṃ taṃ vatthu ñātipetānaṃ kusalakammassa paccayo hoti, tasmā yathā tesaṃ tasmiṃ vatthusmiṃ tasmiṃyeva khaṇe phalanibbattakaṃ kusalakammaṃ hoti, taṃ dassento "te ca tatthā"tiādimāha. Tattha teti ñātipetā. Tatthāti yattha dānaṃ dīyati, tattha. Samāgantvāti "ime no ñātayo amhākaṃ atthāya dānaṃ uddisantī"ti anumodanatthaṃ tattha samāgatā hutvā. Pahūte annapānamhīti attano uddissa dīyamāne tasmiṃ vatthusmiṃ. Sakkaccaṃ anumodareti kammaphalaṃ abhisaddahantā cittīkāraṃ avijahantā avikkhittacittā hutvā "idaṃ no dānaṃ hitāya sukhāya hotū"ti modanti anumodanti pītisomanassajātā honti. @Footnote: 1 Ma.mū. 12/35/23

--------------------------------------------------------------------------------------------- page29.

#[18] Ciraṃ jīvantūti ciraṃ jīvino dīghāyukā hontu. No ñātīti amhākaṃ ñātakā. Yesaṃ hetūti yesaṃ kāraṇā ye nissāya. Labhāmaseti īdisaṃ sampattiṃ paṭilabhāma. Idañhi uddisanena laddhasampattiṃ anubhavantānaṃ petānaṃ attano ñātīnaṃ thomanākāradassanaṃ. Petānañhi attano anumodanena, dāyakānaṃ uddisanena, dakkhiṇeyyasampattiyā cāti tīhi aṅgehi dakkhiṇā taṃkhaṇaññeva phalanibbattikā hoti. Tattha dāyakā visesahetu. Tenāha "yesaṃ hetu labhāmase"ti. Amhākañca katā pūjāti "idaṃ vo ñātīnaṃ hotū"ti evaṃ uddisantehi dāyakehi amhākañca pūjā katā, te dāyakā ca anipphalā yasmiṃ santāne pariccāgamayaṃ kammaṃ nibbattaṃ tassa tattheva phaladānato. Etthāha:- "kiṃ pana pettivisayūpapannā eva ñātī hetusampattiyo labhanti, udāhu aññepī"ti? na cettha amhehi vattabbaṃ atthi bhagavatā eva byākatattā. Vuttaṃ hetaṃ:- "mayamassu bho gotama brāhmaṇā nāma dānāni dema, puññāni karoma `idaṃ dānaṃ petānaṃ ñātisālohitānaṃ upakappatu, idaṃ dānaṃ petā ñātisālohitā paribhuñjantū'ti. Kacci taṃ bho gotama dānaṃ petānaṃ ñātisālohitānaṃ upakappati, kacci te petā ñātisālohitā taṃ dānaṃ paribhuñjantīti. Ṭhāne kho brāhmaṇa upakappati no aṭṭhāneti. Katamaṃ pana bho gotama ṭhānaṃ, katamaṃ aṭṭhānanti. Idha brāhmaṇa ekacco pāṇātipātī hoti .pe. Micchādiṭṭhiko hoti, so kāyassa bhedā paraṃ maraṇā nirayaṃ upapajjati, yo nerayikānaṃ sattānaṃ āhāro, tena so tattha yāpeti, tena so tattha tiṭṭhati. Idaṃ kho brāhmaṇa aṭṭhānaṃ, yattha ṭhitassa taṃ dānaṃ na upakappati.

--------------------------------------------------------------------------------------------- page30.

Idha pana brāhmaṇa ekacco pāṇātipātī hoti .pe. Micchādiṭṭhiko hoti, so kāyassa bhedā paraṃ maraṇā tiracchānayoniṃ upapajjati, yo tiracchānayonikānaṃ sattānaṃ āhāro, tena so tattha yāpeti, tena so tattha tiṭṭhati. Idampi kho brāhmaṇa aṭṭhānaṃ, yattha ṭhitassa taṃ dānaṃ na upakappati. Idha pana brāhmaṇa ekacco pāṇātipātā paṭivirato hoti .pe. Sammādiṭṭhiko hoti, so kāyassa bhedā paraṃ maraṇā manussānaṃ sahabyataṃ upapajjati .pe. Devānaṃ sahabyataṃ upapajjati. Yo devānaṃ āhāro, tena so tattha yāpeti, tena so tattha tiṭṭhati. Idampi kho brāhmaṇa aṭṭhānaṃ, yattha ṭhitassa taṃ dānaṃ na upakappati. Idha pana brāhmaṇa ekacco pāṇātipātī hoti .pe. Micchādiṭṭhiko hoti, so kāyassa bhedā paraṃ maraṇā pettivisayaṃ upapajjati, yo pettivisayikānaṃ sattānaṃ āhāro, tena so tattha yāpeti, tena so tattha tiṭṭhati. Yaṃ vā panassa ito anupavecchenti mittāmaccā vā ñātisālohitā vā, tena so tattha yāpeti, tena so tattha tiṭṭhati. Idaṃ kho brāhmaṇa ṭhānaṃ, yattha ṭhitassa taṃ dānaṃ upakappatīti. Sace pana bho gotama so peto ñātisālohito taṃ ṭhānaṃ anupapanno hoti, ko taṃ dānaṃ paribhuñjatīti. Aññepissa brāhmaṇa petā ñātisālohitā taṃ ṭhānaṃ upapannā honti, te taṃ dānaṃ paribhuñjantīti. Sace pana bho gotamo so eva peto ñātisālohito taṃ ṭhānaṃ anupapanno hoti, aññepissa petā ñātisālohitā taṃ ṭhānaṃ anupapannā honti, ko taṃ dānaṃ paribhuñjatīti. Aṭṭhānaṃ kho etaṃ brāhmaṇa anavakāso,

--------------------------------------------------------------------------------------------- page31.

Yaṃ taṃ ṭhānaṃ vivittaṃ 1- assa iminā dīghena addhunā yadidaṃ petehi ñātisālohitehi, apica 2- brāhmaṇa dāyakopi 3- anipphalo"ti. 4- #[19] Idāni pettivisayūpapannānaṃ tattha aññassa kasigorakkhādino sampattipaṭilābhakāraṇassa abhāvaṃ ito dinnena yāpanañca dassetuṃ "na hī"tiādi vuttaṃ. Tattha na hi tattha kasi atthīti tasmiṃ pettivisaye kasi na hi atthi, yaṃ nissāya petā sukhena jīveyyuṃ. Gorakkhettha na vijjatīti ettha pettivisaye na kevalaṃ kasiyeva natthi, atha kho gorakkhāpi na vijjati, yaṃ nissāya te sukhena jīveyyuṃ, vaṇijjā tādisī natthīti vaṇijjāpi tādisī natthi, yā tesaṃ sampatti- paṭilābhahetu bhaveyya. Hiraññena kayākayanti hiraññena kayavikkayampi tattha tādisaṃ natthi, yaṃ tesaṃ sampattipaṭilābhahetu bhaveyya. Ito dinnena yāpenti, petā kālagatā tahinti kevalaṃ pana ito ñātīhi vā mittāmaccehi vā dinnena yāpenti, attabhāvaṃ pavattenti. Petāti 5- pettivisayūpapannā sattā. Kālagatāti attano maraṇakālena gatā. 6- "kālakatā"ti vā pāṭho, katakālā katamaraṇā maraṇaṃ sampattā. Tahinti tasmiṃ pettivisaye. #[20-21] Idāni yathāvuttamatthaṃ upamāhi pakāsetuṃ "unname udakaṃ vuṭṭhan"ti gāthādvayamāha. tassattho:- yathā unname thale unnatappadese meghehi abhivuṭṭhaṃ udakaṃ yathā ninnaṃ pavattati, yo bhūmibhāgo ninno oṇato, taṃ upagacchati, evameva ito dinnaṃ dānaṃ petānaṃ upakappati, phaluppattiyā viniyujjati. Ninnamiva hi udakappavattiyā ṭhānaṃ petaloko dānūpakappanāya. Yathāha "idaṃ kho brāhmaṇa ṭhānaṃ, yattha ṭhitassa taṃ dānaṃ upakappatī"ti. 7- Yathā ca kandarapadarasākhapasākhakusobbhamahāsobbhehi ogalitena 8- udakena vārivahā mahānajjo pūrā hutvā sāgaraṃ paripūrenti, evaṃ ito dinnadānaṃ pubbe vuttanayena petānaṃ upakappatīti. @Footnote: 1 Sī.,i. rittaṃ 2 Sī.,i. apica kho 3 cha.Ma. brāhmaṇadāyakopi @4 aṅ.dasaka. 24/177/223 5 Ma. petā 6 Ma. kālaṅkatāti attano @maraṇakālena katā 7 aṅ. dasaka. 24/177/222 8 Ma. ovuṭṭhitena

--------------------------------------------------------------------------------------------- page32.

#[22] Yasmā petā "ito kiñci labhāmā"ti āsābhibhūtā ñātigharaṃ āgantvāpi "idaṃ nāma no dethā"ti yācituṃ na sakkonti, tasmā tesaṃ imāni anussaraṇavatthūni anussaranto kulaputto dakkhiṇaṃ dajjāti dassento "adāsi me"ti gāthamāha. Tassattho:- idaṃ nāma me dhanaṃ vā dhaññaṃ vā adāsi, idaṃ nāma me kiccaṃ attanāyeva yogaṃ āpajjanto akāsi, "asuko me mātito vā pitito vā sambandhattā ñāti, sinehavasena tāṇasamatthatāya mitto, asuko me sahapaṃsukīḷakasahāyo sakhā"ti ca etaṃ sabbamanussaranto petānaṃ dakkhiṇaṃ dajjā dānaṃ niyyāteyya. "dakkhiṇā dajjā"ti vā pāṭho, petānaṃ dakkhiṇā dātabbā, tena "adāsi me"tiādinā nayena pubbe katamanussaraṃ anussaratāti vuttaṃ hoti. Karaṇatthe hi idaṃ paccattavacanaṃ. #[23-24] Ye pana sattā ñātimaraṇena ruṇṇasokādiparā eva hutvā tiṭṭhanti, na tesaṃ atthāya kiñci denti, tesaṃ taṃ ruṇṇasokādi kevalaṃ attaparitāpanamattameva hoti, taṃ na petānaṃ kañci atthaṃ sādhetīti dassento "na hi ruṇṇaṃ vā"ti gāthaṃ vatvā puna magadharājena dinnadakkhiṇāya sātthakabhāvaṃ dassetuṃ "ayañca kho"ti gāthamāha. Tesaṃ attho heṭṭhā vuttoyeva. #[25] Idāni yasmā imaṃ dakkhiṇaṃ dentena raññā ñātīnaṃ ñātīhi kattabbakiccakaraṇena ñātidhammo nidassito, bahujanassa pākaṭo kato, 1- nidassanaṃ pākaṭaṃ kataṃ "tumhehipi evameva ñātīsu ñātidhammo paripūretabbo"ti. Te ca pete dibbasampattiṃ adhigamentena petānaṃ pūjā katā uḷārā, buddhappamukhaṃ bhikkhusaṃghaṃ annapānādīhi santappentena bhikkhūnaṃ balaṃ anuppadinnaṃ, anukampādiguṇaparivārañca cāgacetanaṃ nibbattentena anappakaṃ puññaṃ pasutaṃ, tasmā bhagavā imehi yathābhuccaguṇehi rājānaṃ sampahaṃsento "so ñātidhammo"ti osānagāthamāha. @Footnote: 1 Sī. pākaṭe kate

--------------------------------------------------------------------------------------------- page33.

Tattha ñātidhammoti ñātīhi ñātīnaṃ kattabbakaraṇaṃ. Uḷārāti phītā samiddhā. Balanti kāyabalaṃ. Pasutanti upacitaṃ. Ettha ca "so ñātidhammo ca ayaṃ nidassito"ti etena bhagavā rājānaṃ dhammiyā kathāya sandassesi. Ñātidhammadassanaṃ hettha sandassanaṃ. 1- "petāna pūjā ca katā uḷārā"ti iminā samādapesi. "uḷārā"ti pasaṃsanaṃ hettha 2- punappunaṃ pūjākaraṇe samādapanaṃ. "balañca bhikkhūnamanuppadinnan"ti iminā samuttejesi. Bhikkhūnaṃ balānuppadānaṃ hettha evaṃ vidhānaṃ balānuppadāne ussāhavaḍḍhanena 3- samuttejanaṃ. "tumhehi puññaṃ pasutaṃ anappakan"ti iminā sampahaṃsesi. Puññapasavanakittanaṃ hettha tassa yathābhuccaguṇasaṃvaṇṇanabhāvena sampahaṃsananti 4- evamettha yojanā veditabbā. Desanāpariyosāne ca pettivisayūpapattiādīnavasaṃvaṇṇanena saṃviggahadayānaṃ yoniso padahataṃ caturāsītiyā pāṇasahassānaṃ dhammābhisamayo ahosi. Dutiyadivasepi devamanussānaṃ idameva tirokuḍḍadesanaṃ desesi. Evaṃ yāva satta divasā tādisova dhammābhisamayo ahosīti. Tirokuḍḍapetavatthuvaṇṇanā niṭṭhitā. -----------------


             The Pali Atthakatha in Roman Book 31 page 21-33. http://84000.org/tipitaka/atthapali/read_rm.php?B=31&A=437&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=31&A=437&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=90              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=3021              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=3206              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=3206              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]