ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 31 : PALI ROMAN Peta.A. (paramatthadī.)

page202.

114. 4. Bhusapetavatthuvaṇṇanā bhusāni eko sāliṃ punāparoti idaṃ satthari sāvatthiyaṃ viharante cattāro pete ārabbha vuttaṃ. Sāvatthiyā kira avidūre aññatarasmiṃ gāmake eko kūṭavāṇijo kūṭamānādīhi jīvikaṃ kappesi. So sālipalāpe gahetvā tambamattikāya paribhāvetvā garutare katvā rattasālīhi saddhiṃ missetvā vikkiṇi. Tassa putto "gharaṃ āgatānaṃ mama mittasuhajjānaṃ sammānaṃ na karotī"ti kupito yugacammaṃ 1- gahetvā mātusīse pahāraṃ adāsi. Tassa suṇisā sabbesaṃ atthāya ṭhapitamaṃsaṃ corikāya khāditvā puna tehi anuyuñjiyamānā "sace mayā taṃ maṃsaṃ khāditaṃ, bhave bhave attano piṭṭhimaṃsaṃ kantitvā khādeyyan"ti sapathamakāsi. Bhariyā panassa kiñcideva upakaraṇaṃ yācantānaṃ "natthī"ti vatvā tehi nippīḷiyamānā "sace santaṃ natthīti vadāmi, jātajātaṭṭhāne gūthabhakkhā bhaveyyan"ti musāvādena sapathamakāsi. Te cattāropi janā aparena samayena kālaṃ katvā viñjhāṭaviyaṃ petā hutvā nibbattiṃsu. Tattha kūṭavāṇijo kammaphalena pajjalantaṃ bhusaṃ ubhohi hatthehi gahetvā attano matthake ākiritvā mahādukkhaṃ anubhavati, tassa putto ayomayehi muggarehi sayameva attano sīsaṃ bhinditvā anappakaṃ dukkhaṃ paccanubhoti, tassa suṇisā kammaphalena sunisitehi ativiya vipulāyatehi nakhehi attano piṭṭhimaṃsāni kantitvā 2- khādantī aparimitaṃ dukkhaṃ anubhavati, tassa bhariyāya sugandhaṃ suvisuddhaṃ apagatakāḷakaṃ sālibhattaṃ upanītamattameva nānāvidhakimikulākulaṃ paramaduggandhajegucchaṃ gūthaṃ sampajjati, taṃ sā ubhohi hatthehi pariggahetvā bhuñjantī mahādukkhaṃ paṭisaṃvedeti. Evaṃ tesu catūsu janesu petesu nibbattitvā mahādukkhaṃ anubhavantesu āyasmā mahāmoggallāno pabbatacārikaṃ caranto ekadivasaṃ taṃ ṭhānaṃ gato te pete disvā:- @Footnote: 1 Sī. yoggacammaṃ 2 Sī.,i. okkantitvā okkantitvā

--------------------------------------------------------------------------------------------- page203.

[447] "bhusāni eko sāliṃ punāparo ayañca nārī sakamaṃsalohitaṃ tuvañca gūthaṃ asuciṃ akantaṃ 1- paribhuñjasi kissa ayaṃ vipāko"ti imāya gāthāya tehi katakammaṃ pucchi. Tattha bhusānīti palāpāni. Ekoti ekako. Sālinti sālino. Sāmiatthe hetaṃ upayogavacanaṃ, sālino palāpāni pajjalantāni attano sīse avakiratīti adhippāyo. Punāparoti puna aparo. Yo hi so mātusīsaṃ pahari, so ayomuggarehi attano sīsaṃ paharitvā sīsabhedaṃ pāpuṇāti, taṃ sandhāya vadati. 2- Sakamaṃsalohitanti attano piṭṭhimaṃsaṃ lohitañca paribhuñjatīti yojanā. Akantanti 3- amanāpaṃ jegucchaṃ. Kissa ayaṃ vipākoti katamassa pāpakammassa idaṃ phalaṃ, yaṃ idāni tumhehi paccanubhavīyatīti attho. Evaṃ therena tehi katakamme pucchite kūṭavāṇijassa bhariyā sabbehi tehi katakammaṃ ācikkhantī:- [448] "ayaṃ pure mātaraṃ hīsati ayaṃ pana kūṭavāṇijo ayaṃ maṃsāni khāditvā musāvādena vañceti. [449] Ahaṃ manussesu manussabhūtā agārinī sabbakulassa issarā santesu pariguhāmi mā ca kiñci ito adaṃ. [450] Musāvādena chādemi natthi etaṃ mama gehe sace santaṃ niguhāmi gūtho me hotu bhojanaṃ. @Footnote: 1 Sī.,i. akantikaṃ 2 Ma. sīsabhedapāpuṇaṭṭhānagato 3 Sī.,i. akantikanti na kantaṃ

--------------------------------------------------------------------------------------------- page204.

[451] Tassa kammassa vipākena musāvādassa cūbhayaṃ sugandhaṃ sālino bhattaṃ gūthaṃ me parivattati. [452] Avañjhāni ca kammāni na hi kammaṃ vinassati duggandhaṃ kiminaṃ mīḷhaṃ bhuñjāmi ca pivāmi cā"ti gāthā abhāsi. #[448] Tattha ayanti puttaṃ dassentī vadati. Hiṃsatīti thāmena paribādheti, 1- muggarena paharatīti attho. Kūṭavāṇijoti khalavāṇijo 2-, vañcanāya vaṇijjakārakoti attho. Maṃsāni khāditvāti parehi sādhāraṇamaṃsaṃ khāditvā 3- "na khādāmī"ti musāvādena te vañceti. #[449-450] Agārinīti gehasāminī. Santesūti vijjamānesveva parehi yācitaupakaraṇesu. Pariguhāmīti paṭicchādesiṃ. Kālavipallāsena hetaṃ vuttaṃ. Mā ca kiñci ito adanti ito mama santakato kiñcimattampi atthikassa parassa na adāsiṃ. Chādemīti "natthi etaṃ mama gehe"ti musāvādena chādesiṃ. #[451-452] Gūthaṃ me parivattatīti sugandhaṃ sālibhattaṃ mayhaṃ kammavasena gūthabhāvena parivattati pariṇamati. Avañjhānīti amoghāni anipphalāni. Na hi kammaṃ vinassatīti yathūpacitaṃ 4- kammaṃ phalaṃ adatvā na hi vinassati. Kiminanti 5- kimivantaṃ sañjātakimikulaṃ. Mīḷhanti gūthaṃ. Sesaṃ heṭṭhā vuttanayattā uttānameva. Evaṃ thero tassā petiyā vacanaṃ sutvā taṃ pavattiṃ bhagavato ārocesi. Bhagavā tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desesi, sā desanā mahājanassa sātthikā ahosīti. Bhusapetavatthuvaṇṇanā niṭṭhitā. @Footnote: 1 Ma. paripotheti 2 Ma. bālavāṇijo 3 Sī.,i. sayameva khāditvā @4 Sī.,i. hetupacitaṃ 5 Sī. kimijanti


             The Pali Atthakatha in Roman Book 31 page 202-204. http://84000.org/tipitaka/atthapali/read_rm.php?B=31&A=4471&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=31&A=4471&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=114              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=4134              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=4320              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=4320              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]