ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 31 : PALI ROMAN Peta.A. (paramatthadī.)

                     115. 5. Kumārapetavatthuvaṇṇanā
     accherarūpaṃ sugatassa ñāṇanti idaṃ kumārapetavatthu. Tassa kā uppatti?
     sāvatthiyaṃ kira bahū upāsakā dhammagaṇā hutvā nagare mahantaṃ maṇḍapaṃ
kāretvā taṃ nānāvaṇṇehi vatthehi alaṅkaritvā kālasseva satthāraṃ bhikkhusaṃghañca
nimantetvā mahārahavarapaccattharaṇatthatesu āsanesu buddhappamukhaṃ bhikkhusaṃghaṃ
nisīdāpetvā gandhapupphādīhi pūjetvā mahādānaṃ pavattenti. Taṃ disvā aññataro
maccheramalapariyuṭṭhitacitto puriso taṃ sakkāraṃ asahamāno evamāha "varametaṃ sabbaṃ
saṅkārakūṭe chaḍḍitaṃ, na tveva imesaṃ muṇḍakānaṃ dinnan"ti. Taṃ sutvā upāsakā
saṃviggamānasā "bhāriyaṃ vata iminā purisena pāpaṃ pasutaṃ, yena evaṃ buddhappamukhe
bhikkhusaṃghe aparaddhan"ti tamatthaṃ tassa mātuyā ārocetvā "gaccha tvaṃ sasāvakasaṃghaṃ
bhagavantaṃ khamāpehī"ti āhaṃsu. Sā "sādhū"ti paṭissuṇitvā puttaṃ santajjentī
saññāpetvā bhagavantaṃ bhikkhusaṃghañca upasaṅkamitvā puttena kataaccayaṃ dassentī
khamāpetvā bhagavato bhikkhusaṃghassa ca sattāhaṃ yāgudānena pūjaṃ akāsi. Tassā
putto nacirasseva kālaṃ katvā kiliṭṭhakammūpajīviniyā gaṇikāya kucchiyaṃ nibbatti,
sā ca naṃ jātamattaṃyeva "dārako"ti ñatvā susāne chaḍḍāpesi. So tattha
attano puññabaleneva gahitārakkho kenaci anupadduto mātu aṅke viya sukhaṃ supi.
Devatā tassa ārakkhaṃ gaṇhiṃsūti ca vadanti.
     Atha bhagavā paccūsasamaye mahākaruṇāsamāpattito vuṭṭhāya buddhacakkhunā lokaṃ
volokento taṃ dārakaṃ sivathikāya chaḍḍitaṃ disvā sūriyuggamanavelāya sivathikaṃ agamāsi.
"satthā idhāgato, kāraṇenettha bhavitabban"ti mahājano sannipati. Bhagavā sannipatita-
parisāya "nāyaṃ dārako oññātabbo, 1-  yadipi idāni susāne chaḍḍito anātho
ṭhito, āyatiṃ pana diṭṭheva dhamme abhisamparāyañca uḷārasampattiṃ paṭilabhissatī"ti
@Footnote: 1 Sī.,i. omako ñātabbo
Vatvā tehi manussehi "kiṃ nu kho bhante iminā purimajātiyaṃ kataṃ kamman"ti
puṭṭho:-
                "buddhappamukhassa bhikkhusaṃghassa
                 pūjaṃ akāsi janatā uḷāraṃ
                 tatrassa cittassahu aññathattaṃ
                 vācaṃ abhāsi pharusaṃ asabbhan"ti
ādinā nayena dārakena katakammaṃ āyatiṃ pattabbaṃ sampattiñca pakāsetvā
sannipatitāya parisāya ajjhāsayānurūpaṃ dhammaṃ kathetvā upari sāmukkaṃsikaṃ dhammadesanaṃ
akāsi. Saccapariyosāne caturāsītiyā pāṇasahassānaṃ dhammābhisamayo ahosi, tañca
dārakaṃ asītikoṭivibhavo eko kuṭumbiko bhagavato sammukhāva "mayhaṃ putto"ti aggahesi.
Bhagavā "ettakena ayaṃ dārako rakkhito, mahājanassa ca anuggaho kato"ti vihāraṃ
agamāsi.
     So aparena samayena tasmiṃ kuṭumbike kālaṅkate tena niyyāditaṃ dhanaṃ paṭipajjitvā
kuṭumbaṃ saṇṭhapento tasmiṃ nagareyeva mahāvibhavo gahapati hutvā dānādinirato
ahosi. Athekadivasaṃ bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ "aho nūna satthā sattesu
anukampako, sopi nāma dārako tadā anātho ṭhito etarahi mahatiṃ sampattiṃ
paccanubhavati, uḷārāni ca puññāni karotī"ti. Taṃ sutvā satthā "na bhikkhave
tassa ettakāva sampatti, atha kho āyupariyosāne tāvatiṃsabhavane sakkassa devarañño
putto hutvā nibbattissati, mahatiṃ dibbasampattiṃ ca paṭilabhissatī"ti byākāsi.
Taṃ sutvā bhikkhu ca mahājano ca "idaṃ kira kāraṇaṃ disvā dīghadassī bhagavā
jātamattassevassa āmakasusāne chaḍḍitassa tattha gantvā saṅgahaṃ akāsī"ti satthu
ñāṇavisesaṃ thometvā tasmiṃ attabhāve tassa pavattiṃ kathesuṃ. Tamatthaṃ dīpentā
saṅgītikārā:-
         [453] "accherarūpaṃ sugatassa ñāṇaṃ
               satthā yathā puggalaṃ byākāsi
               ussannapuññāpi bhavanti heke
               parittapuññāpi bhavanti heke.
         [454] Ayaṃ kumāro sīvathikāya chaḍḍito
               aṅguṭṭhasnehena yāpeti rattiṃ
               na yakkhabhūtā na sarīsapā vā
               viheṭhayeyyuṃ katapuññaṃ kumāraṃ.
         [455] Sunakhāpimassa palihiṃsu pāde
               dhaṅkā siṅgālā parivattayanti
               gabbhāsayaṃ pakkhigaṇā haranti
               kākā pana akkhimalaṃ haranti.
         [456] Nayimassa rakkhaṃ vidahiṃsu keci
               na osadhaṃ sāsapadhūpanaṃ vā
               nakkhattayogampi na aggahesuṃ
               na sabbadhaññānipi ākiriṃsu.
         [457] Etādisaṃ uttamakicchapattaṃ
               rattābhataṃ sīvathikāya chaḍḍitaṃ
               nonītapiṇḍaṃva pavedhamānaṃ
               sasaṃsayaṃ jīvitasāvasesaṃ.
         [458] Tamaddasā devamanussapūjito
               disvā ca taṃ byākari bhūripañño
              `ayaṃ Kumāro nagarassimassa
               aggakuliko bhavissati bhogato ca'.
         [459] Kissa vataṃ kiṃ pana brahmacariyaṃ
               kissa suciṇṇassa ayaṃ vipāko
               etādisaṃ byasanaṃ pāpuṇitvā
               taṃ tādisaṃ paccanubhossatiddhin"ti
cha gāthā avocuṃ.
    #[453] Tattha accherarūpanti acchariyasabhāvaṃ. Sugatassa ñāṇanti aññehi
asādhāraṇaṃ sammāsambuddhassa ñāṇaṃ, āsayānusayañāṇādisabbaññutaññāṇameva
sandhāya vuttaṃ. Tayidaṃ aññesaṃ avisayabhūtaṃ kathaṃ ñāṇanti āha "satthā yathā
puggalaṃ byākāsī"ti. Tena satthu desanāya eva ñāṇassa acchariyabhāvo viññāyatīti 1-
dasseti.
     Idāni byākaraṇaṃ dassento "ussannapuññāpi bhavanti heke, parittapuññāpi
bhavanti heke"ti āha. Tassattho:- ussannakusaladhammāpi idhekacce puggalā
laddhapaccayassa 2- apuññassa 3- vasena jātiādinā nihīnā bhavanti, parittapuññāpi
appatarapuññadhammāpi eke sattā khettasampattiādinā tassa puññassa mahājutikatāya
uḷārā bhavantīti.
    #[454] Sīvathikāyāti susāne. Aṅguṭṭhasnehenāti aṅguṭṭhato pavattasnehena,
devatāya aṅguṭṭhato paggharitakhīrenāti attho. Na yakkhabhūtā na sarīsapā vāti
pisācabhūtā vā yakkhabhūtā vā sarīsapā vā ye keci sarantā gacchantā vā
na viheṭhayeyyuṃ na bādheyyuṃ. 4-
@Footnote: 1 Ma. khahātīti         2 Ma. laddhapaccayatāya        3 Sī. puññassa
@4 Ma. na yakkhabhūtāti yakkhā vā bhūtā vā. na sarīsapā vāti ye keci sarantā
@gacchanti. na viheṭheyyunti na potheyyuṃ
    #[455] Palihiṃsu pādeti attano jivhāya pāde lihiṃsu. Dhaṅkāti kākā.
Parivattayantīti 1- "mā naṃ kumāraṃ keci viheṭheyyun"ti rakkhantā nirogabhāvajānanatthaṃ
aparāparaṃ parivattanti. Gabbhāsayanti gabbhamalaṃ. Pakkhigaṇāti gijjhakulalādayo
sakuṇagaṇā. Harantīti apanenti. Akkhimalanti akkhigūthaṃ.
    #[456] Kecīti keci manussā, amanussā pana rakkhaṃ saṃvidahiṃsu. Osadhanti
tadā āyatiñca ārogyāvahaṃ agadaṃ. Sāsapadhūpanaṃ vāti yaṃ jātassa dārakassa
rakkhaṇatthaṃ sāsapena dhūpanaṃ karonti, tampi tassa karontā nāhesunti dīpenti.
Nakkhattayogampi na aggahesunti nakkhattayuttampi na gaṇhiṃsu, "asukamhi nakkhatte
tithimhi muhutte ayaṃ jāto"ti evaṃ jātakammampissa na keci akaṃsūti attho. Na
sabbadhaññānipi ākiriṃsūti maṅgalaṃ karontā agadavasena yaṃ sāsapatelamissitaṃ
sāliādidhaññaṃ ākiranti, tampissa nākaṃsūti attho.
    #[457] Etādisanti evarūpaṃ. Uttamakicchapattanti paramakicchaṃ āpannaṃ ativiya
dukkhappattaṃ. Rattābhatanti rattiyaṃ ābhataṃ. Nonītapiṇḍaṃ viyāti navanītapiṇḍasadisaṃ,
maṃsapesimattattā evaṃ vuttaṃ. Pavedhamānanti dubbalabhāvena pakampamānaṃ. Sasaṃsayanti
"jīvati nu kho na nu kho jīvatī"ti saṃsayitatāya saṃsayavantaṃ. Jīvitasāvasesanti 2-
jīvitaṭṭhitiyā hetubhūtānaṃ sādhanānaṃ abhāvena kevalaṃ jīvitamattāvasesakaṃ.
    #[458] Aggakuliko bhavissati bhogato cāti bhoganimittaṃ bhogassa vasena 3-
aggakuliko seṭṭhakuliko bhavissatīti attho.
    #[459] "kissa vatan"ti ayaṃ gāthā satthu santike ṭhitehi upāsakehi tena
katakammassa pucchāvasena vuttā, sā ca kho sivathikāya sannipatitehīti veditabbā.
Tattha kissāti kiṃ assa. Vatanti vatasamādānaṃ. Puna kissāti kīdisassa suciṇṇassa
@Footnote: 1 Sī.,i. sigālā parivattayantīti  2 Ma. jīvitayāvasesanti
@3 Sī. bhoganimittabhogasampadāvasena
Vatassa brahmacariyassa cāti vibhattiṃ vipariṇāmetvā yojanā. Etādisanti gaṇikāya
kucchiyā nibbattanaṃ, susāne chaḍḍananti evarūpaṃ. Byasananti anatthaṃ. Tādisanti
tathārūpaṃ, "aṅguṭṭhasnehena yāpeti rattin"tiādinā, "ayaṃ kumāro nagarassimassa
aggakuliko bhavissatī"tiādinā ca vuttappakāranti attho. Iddhinti deviddhiṃ,
dibbasampattinti vuttaṃ hoti.
     Idāni tehi upāsakehi puṭṭho bhagavā yathā tadā byākāsi, taṃ dassentā
saṅgītikārā:-
         [460] "buddhappamukhassa bhikkhusaṃghassa
               pūjaṃ akāsi janatā uḷāraṃ
               tatrassa cittassahu aññathattaṃ
               vācaṃ abhāsi pharusaṃ asabbhaṃ.
         [461] So taṃ vitakkaṃ pavinodayitvā
               pītiṃ pasādaṃ paṭiladdhā pacchā
               tathāgataṃ jetavane vasantaṃ
               yāguyā upaṭṭhāsi sattarattaṃ.
         [462] Tassa vataṃ taṃ pana brahmacariyaṃ
               tassa suciṇṇassa ayaṃ vipāko
               etādisaṃ byasanaṃ pāpuṇitvā
               taṃ tādisaṃ paccanubhossatiddhiṃ.
         [463] Ṭhatvāna so vassasataṃ idheva
               sabbehi kāmehi samaṅgibhūto
               kāyassa bhedā abhisamparāyaṃ
               sahabyataṃ gacchati vāsavassā"ti
catasso gāthā avocuṃ.
    #[460] Tattha janatāti janasamūho, upāsakagaṇoti adhippāyo. Tatrāti tassaṃ
pūjāyaṃ. Assāti tassa dārakassa. Cittassahu aññathattanti purimabhavasmiṃ cittassa
aññathābhāvo anādaro agāravo apaccayo ahosi. Asabbhanti sādhusabhāya sāvetuṃ
ayuttaṃ pharusaṃ vācaṃ abhāsi.
    #[461] Soti so ayaṃ. Taṃ vitakkanti taṃ pāpakaṃ vitakkaṃ. Pavinodayitvāti
mātarā katāya saññattiyā 1- vūpasametvā. Pītiṃ pasādaṃ paṭiladdhāti pītiṃ pasādañca
paṭilabhitvā uppādetvā. Yāguyā upaṭṭhāsīti yāgudānena upaṭṭhahi. Sattarattanti
sattadivasaṃ 2-.
    #[462] Tassa vataṃ taṃ pana brahmacariyanti taṃ mayā heṭṭhā vuttappakāraṃ
attano cittassa pasādanaṃ dānañca imassa puggalassa vataṃ taṃ brahmacariyañca,
aññaṃ kiñci natthīti attho.
    #[463] Ṭhatvānāti yāva āyupariyosānā idheva manussaloke ṭhatvā.
Abhisamparāyanti punabbhave. Sahabyataṃ gacchati vāsavassāti sakkassa devānamindassa
puttabhāvena sahabhāvaṃ gamissati. Anāgatatthe hi idaṃ paccuppannakālavacanaṃ. Sesaṃ
sabbattha uttānamevāti.
                     Kumārapetavatthuvaṇṇanā niṭṭhitā.
                         ---------------



             The Pali Atthakatha in Roman Book 31 page 205-211. http://84000.org/tipitaka/atthapali/read_rm.php?B=31&A=4540              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=31&A=4540              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=115              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=4153              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=4339              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=4339              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]