ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 31 : PALI ROMAN Peta.A. (paramatthadī.)

page216.

117. 7. Migaluddakapetavatthuvaṇṇanā naranāripurakkhato yuvāti idaṃ bhagavati veḷuvane viharante migaluddakapetaṃ ārabbha vuttaṃ. Rājagahe kira aññataro luddako rattindivaṃ mige vadhitvā jīvikaṃ kappesi. Tasseko upāsako mitto ahosi, so taṃ sabbakālaṃ 1- pāpato nivattetuṃ asakkonto "ehi samma rattiyaṃ pāṇātipātā viramāhī"ti rattiyaṃ puññe samādapesi. So rattiyaṃ viramitvā divā eva pāṇātipātaṃ karoti. So aparena samayena kālaṃ katvā rājagahasamīpe vemānikapeto hutvā nibbatto divasabhāgaṃ mahādukkhaṃ anubhavitvā rattiyaṃ pañcahi kāmaguṇehi samappito samaṅgībhūto paricāresi. Taṃ disvā āyasmā nārado:- [478] "naranāripurakkhato yuvā rajanīyehi kāmaguṇehi 2- sobhasi divasaṃ anubhosi kāraṇaṃ kimakāsi purimāya jātiyā"ti imāya gāthāya paṭipucchi. Tattha naranāripurakkhatoti paricārakabhūtehi devaputtehi devadhītāhi ca purakkhato payirupāsito. Yuvāti taruṇo. Rajanīyehīti kamanīyehi 3- rāguppattihetubhūtehi. Kāmaguṇehīti kāmakoṭṭhāsehi 4-. Sobhasīti samaṅgibhāvena virocasi rattiyanti adhippāyo. Tenāha "divasaṃ anubhosi kāraṇan"ti, divasabhāge pana nānappakāraṃ kāraṇaṃ ghātanaṃ paccanubhavasi. Rajanīti vā rattīsu. Yehīti nipātamattaṃ. Kimakāsi purimāya jātiyāti evaṃ sukhadukkhasaṃvattaniyaṃ kiṃ nāma kammaṃ ito purimāya jātiyā tvaṃ akattha, taṃ kathehīti attho. Taṃ sutvā peto therassa attanā katakammaṃ ācikkhanto:- @Footnote: 1 Sī. sabbena sabbaṃ 2 Ma. kāmehi 3 Ma. ramaṇīyehi @4 Ma. kāmehīti kāmaguṇehi kāmakoṭṭhāsehi

--------------------------------------------------------------------------------------------- page217.

[479] "ahaṃ rājagahe ramme ramaṇīye giribbaje migaluddo pure āsiṃ lohitapāṇi dāruṇo. [480] Avirodhakaresu pāṇisu puthusattesu paduṭṭhamānaso vicariṃ atidāruṇo sadā 1- parahiṃsāya rato asaññato. [481] Tassa me sahāyo suhadayo saddo āsi upāsako sopi 2- maṃ anukampanto nivāresi punappunaṃ. [482] `mākāsi Pāpakaṃ kammaṃ mā tāta duggatiṃ agā sace icchasi pecca sukhaṃ virama pāṇavadhā asaṃyamā.' [483] Tassāhaṃ vacanaṃ sutvā sukhakāmassa hitānukampino nākāsiṃ sakalānusāsaniṃ cirapāpābhirato abuddhimā. [484] So maṃ puna bhūrisumedhaso anukampāya saṃyame nivesayi sace divā hanasi pāṇino atha te rattiṃ bhavatu saṃyamo. @Footnote: 1 Sī. tadā 2 Sī. so ca

--------------------------------------------------------------------------------------------- page218.

[485] Svāhaṃ divā hanitvā pāṇino virato rattimahosi saññato rattāhaṃ paricāremi divā khajjāmi duggato. [486] Tassa kammassa kusalassa anubhomi rattiṃ amānusiṃ divā paṭihatāva kukkurā upadhāvanti samantā khādituṃ. [487] Ye ca te satatānuyogino dhuvaṃ payuttā sugatassa sāsane maññāmi te amatameva kevalaṃ adhigacchanti padaṃ asaṅkhatan"ti imā gāthā abhāsi. #[479-80] Tattha luddoti dāruṇo. Lohitapāṇīti abhiṇhaṃ pāṇaghātena 1- lohitamakkhitapāṇī. Dāruṇoti kharo 2-, sattānaṃ hiṃsanakoti attho. Avirodhakaresūti kenaci virodhaṃ akarontesu migasakuṇādīsu. #[482-83] Asaṃyamāti asaṃvarā dussīlyā. Sakalānusāsaninti sabbaṃ anusāsaniṃ, sabbakālaṃ pāṇātipātato paṭiviratinti attho. Cirapāpābhiratoti cirakālaṃ pāpe abhirato. #[484] Saṃyameti sucarite. Nivesayīti nivesesi. Sace divā hanasi pāṇino, atha te rattiṃ bhavatu saṃyamoti nivesitākāradassanaṃ. So kira sallapāsasajjanādinā 3- rattiyampi pāṇavadhaṃ anuyutto ahosi. #[485] Divā khajjāmi duggatoti idāni duggatiṃ gato mahādukkhappatto 4- divasabhāge khādiyāmi. Tassa kira divā sunakhehi migānaṃ khādāpitattā kammasarikkhakaṃ @Footnote: 1 Sī.,i. pasughātanena 2 Sī.,i.ghoro 3 Sī.,i. sūlapāsasajjanādinā @4 Ma. ahaṃ dukkhappatto

--------------------------------------------------------------------------------------------- page219.

Phalaṃ hoti 1-, divasabhāge mahantā sunakhā upadhāvitvā aṭṭhisaṅghātamattāvasesaṃ sarīraṃ karonti. Rattiyā pana upagatāya taṃ pākatikameva hoti, dibbasampattiṃ anubhavati. Tena vuttaṃ. #[486] "tassa kammassa kusalassa anubhomi rattiṃ amānusiṃ divā paṭihatāva kukkurā upadhāvanti samantā khāditun"ti. Tattha paṭihatāti paṭihatacittā baddhāghātā viya hutvā. Samantā khāditunti mama sarīraṃ samantato khādituṃ upadhāvanti. Idañca nesaṃ ativiya attano bhayāvahaṃ upagamanakālaṃ gahetvā vuttaṃ, te pana upadhāvitvā aṭṭhimattāvasesaṃ sarīraṃ katvā gacchanti. #[487] Ye ca te satatānuyoginoti osānagāthāya ayaṃ saṅkhepattho:- ahampi nāma rattiyaṃ pāṇavadhamattato virato evarūpaṃ sampattiṃ anubhavāmi. Ye pana te purisā sugatassa buddhassa bhagavato sāsane adhisīlādike dhuvaṃ payuttā daḷhaṃ payuttā satataṃ sabbakālaṃ anuyogavantā, te puññavanto kevalaṃ lokiyasukhena asammissaṃ "asaṅkhataṃ padan"ti laddhanāmaṃ amatameva adhigacchanti maññe, natthi tesaṃ tadadhigame koci vibandhoti. Evaṃ tena petena vutte thero taṃ pavattiṃ satthu ārocesi. Satthā tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desesi, sabbampi vuttanayameva. Migaluddakapetavatthuvaṇṇanā niṭṭhitā. @Footnote: 1 Sī.,i. hotīti


             The Pali Atthakatha in Roman Book 31 page 216-219. http://84000.org/tipitaka/atthapali/read_rm.php?B=31&A=4786&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=31&A=4786&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=117              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=4224              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=4425              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=4425              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]