ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 31 : PALI ROMAN Peta.A. (paramatthadī.)

                  118. 8. Dutiyamigaluddakapetavatthuvaṇṇanā
     kūṭāgāre ca pāsādeti idaṃ bhagavati veḷuvane viharante aparaṃ migaluddakapetaṃ
ārabbha vuttaṃ.
     Rājagahe kira aññataro māgaviko māṇavo vibhavasampannopi samāno bhogasukhaṃ
pahāya rattindivaṃ mige hananto vicarati. Tassa sahāyabhūto eko upāsako anuddayaṃ
paṭicca "sādhu samma pāṇātipātato viramāhi, mā te ahosi dīgharattaṃ ahitāya
dukkhāyā"ti ovādaṃ adāsi. So taṃ anādiyi. Atha so upāsako aññataraṃ attano
manobhāvanīyaṃ khīṇāsavattheraṃ yāci "sādhu bhante amukapurisassa 1- tathā dhammaṃ desetha,
yathā so pāṇātipātato virameyyā"ti.
     Athekadivasaṃ so thero rājagahe piṇḍāya caranto tassa gehadvāre aṭṭhāsi,
taṃ disvā so māgaviko sañjātabahumāno paccuggantvā gehaṃ pavesetvā āsanaṃ
paññāpetvā adāsi. Nisīdi thero paññatte āsane, sopi theraṃ upasaṅkamitvā
nisīdi. Tassa thero pāṇātipāte ādīnavaṃ 2- tato viratiyā ānisaṃsañca pakāsesi.
So taṃ sutvāpi tato viramituṃ na icchi. Atha naṃ thero āha "sace tvaṃ āvuso
sabbena sabbaṃ viramituṃ na sakkosi, rattimpi tāva viramassū"ti, so "sādhu bhante
viramāmi rattin"ti tato virami, sesaṃ anantaravatthusadisaṃ. Gāthāsu pana:-
         [488] "kūṭāgāre ca pāsāde       pallaṅke gonakatthate 3-
               pañcaṅgikena turiyena          ramasi suppavādite.
         [489] Tato ratyā vivasāne 4-      sūriyuggamanaṃ pati
               apaviddho susānasmiṃ           bahudukkhaṃ nigacchasi.
@Footnote: 1 cha.Ma. asukapurisassa      2 Sī.,i. ādīnavaṃ kathetvā
@3 Ma. goṇasanthate        4 Sī. ratyābyavasāne
         [490] Kiṃ nu kāyena vācāya        manasā dukkaṭaṃ kataṃ
               kissakammavipākena           idaṃ dukkhaṃ nigacchasī"ti
tīhi gāthāhi nāradatthero naṃ paṭipucchi. Athassa peto:-
         [491] "ahaṃ rājagahe ramme        ramaṇīye giribbaje
               migaluddo pure āsiṃ         luddo cāsimasaññato.
         [492] Tassa me sahāyo suhadayo     saddho āsi upāsako
               tassa kulūpako bhikkhu          āsi gotamasāvako
               sopi maṃ anukampanto         nivāresi punappunaṃ.
         [493] `mākāsi Pāpakaṃ kammaṃ        mā tāta duggatiṃ agā
               sace icchasi pecca sukhaṃ       virama pāṇavadhā asaṃyamā.'
                 [494] Tassāhaṃ vacanaṃ sutvā
                       sukhakāmassa hitānukampino
                       nākāsiṃ sakalānusāsaniṃ
                       cirapāpābhirato abuddhimā.
                 [495] So maṃ puna bhūrisumedhaso
                       anukampāya saṃyame nivesayi
                      `sace divā hanasi pāṇino
                       atha te rattiṃ bhavatu saṃyamo.'
                 [496] Svāhaṃ divā hanitvā pāṇino
                       virato rattimahosi saññato
                       rattāhaṃ paricāremi
                       divā khajjāmi duggato.
                 [497] Tassa kammassa kusalassa
                       anubhomi rattiṃ amānusiṃ
                       divā paṭihatāva kukkurā
                       upadhāvanti samantā khādituṃ.
                 [498] Ye ca te satatānuyogino
                       dhuvaṃ payuttā 1- sugatassa sāsane
                       maññāmi te amatameva kevalaṃ
                       adhigacchanti padaṃ asaṅkhatan"ti
tamatthaṃ ācikkhi. Tāsaṃ attho heṭṭhā vuttanayova.
                   Dutiyamigaluddakapetavatthuvaṇṇanā niṭṭhitā.
                        ----------------



             The Pali Atthakatha in Roman Book 31 page 220-222. http://84000.org/tipitaka/atthapali/read_rm.php?B=31&A=4875              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=31&A=4875              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=118              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=4251              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=4452              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=4452              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]