ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 31 : PALI ROMAN Peta.A. (paramatthadī.)

                   120. 10. Dhātuvivaṇṇapetavatthuvaṇṇanā
     antalikkhasmiṃ tiṭṭhantoti idaṃ dhātuvivaṇṇapetavatthu.
     Bhagavati kusinārāyaṃ upavattane mallānaṃ sālavane yamakasālānamantare parinibbute
dhātuvibhāge ca kate rājā ajātasattu attanā laddhadhātubhāgaṃ gahetvā satta
vassāni satta ca māse satta ca divase budadhaguṇe anussaranto uḷārapūjaṃ
pavattesi. Tattha asaṅkhyeyyā appameyyā manussā cittāni pasādetvā saggūpagā
ahesuṃ, chaḷāsītimattāni pana purisasahassāni cirakālabhāvitena assaddhiyena micchā-
dassanena ca vipallatthacittā 1- pasādanīyepi ṭhāne attano cittāni padosetvā petesu
uppajjiṃsu. Tasmiṃyeva rājagahe aññatarassa vibhavasampannassa kuṭumbikassa bhariyā
dhītā suṇisā ca pasannacittā "dhātupūjaṃ karissāmā"ti gandhapupphādīni gahetvā
dhātuṭṭhānaṃ gantuṃ āraddhā. So kuṭumbiko "kiṃ aṭṭhikānaṃ pūjanenā"ti tā
paribhāsetvā dhātupūjaṃ vivaṇṇesi. Tāpi tassa vacanaṃ anādiyitvā tattha gantvā
dhātupūjaṃ 2- katvā gehaṃ āgatā tādisena rogena abhibhūtā nacirasseva kālaṃ katvā
devaloke nibbattiṃsu, so pana kodhena abhibhūto nacirasseva kālaṃ katvā tena
pāpakammena petesu nibbatti.
     Athekadivasaṃ āyasmā mahākassapo sattesu anukampāya tathārūpaṃ iddhābhisaṅkhāraṃ
abhisaṅkhāsi, yathā manussā te pete tā ca devatāyo passanti. Tathā pana
@Footnote: 1 Ma. vipallāsattā    2 Sī.,i. dhātūnaṃ pūjaṃ

--------------------------------------------------------------------------------------------- page226.

Katvā cetiyaṅgaṇe ṭhito taṃ dhātuvivaṇṇakaṃ petaṃ tīhi gāthāhi pucchi, tassa so peto byākāsi [507] "antalikkhasmiṃ tiṭṭhanto duggandho pūti vāyasi mukhañca te kimayo pūtigandhaṃ khādanti kiṃ kammamakāsi pubbe. [508] Tato satthaṃ gahetvāna okkantanti punappunaṃ khārena paripphositvā okkantanti punappunaṃ. [509] Kiṃ nu kāyena vācāya manasā dukkaṭaṃ kataṃ kissakammavipākena idaṃ dukkhaṃ nigacchasī"ti. [510] "ahaṃ rājagahe ramme ramaṇīye giribbaje issaro dhanadhaññassa supahūtassa mārisa. [511] Tassāyaṃ me bhariyā ca dhītā ca suṇisā ca me tā mālaṃ uppalañcāpi paccagghañca vilepanaṃ thūpaṃ harantiyo vāresiṃ taṃ pāpaṃ pakataṃ mayā. [512] Chaḷāsītisahassāni mayaṃ paccattavedanā thūpapūjaṃ vivaṇṇetvā paccāma niraye bhusaṃ. [513] Ye ca kho thūpapūjāya vattante arahato mahe ādīnavaṃ pakāsenti vivecayetha ne tato. [514] Imā ca passa āyantiyo māladhārī alaṅkatā mālāvipākaṃnubhontiyo 1- samiddhā ca tā yasassiniyo. 2- @Footnote: 1 Sī.,i. anubhonti 2 ka. tā yasassiyo

--------------------------------------------------------------------------------------------- page227.

[515] Tañca disvāna accheraṃ abbhutaṃ lomahaṃsanaṃ namo karonti sappaññā vandanti taṃ mahāmuniṃ. [516] Sohaṃ nūna ito gantvā yoniṃ laddhāna mānusiṃ thūpapūjaṃ karissāmi appamatto punappunan"ti. #[507-8] Tattha duggandhoti aniṭṭhagandho, kuṇapagandhagandhīti attho. Tenāha "pūti vāyasī"ti. Tatoti duggandhavāyanato kimīhi khāyitabbato ca upari. Satthaṃ gahetvāna, okkantanti punappunanti kammasañcoditā sattā nisitadhāraṃ satthaṃ gahetvā punappunaṃ taṃ vaṇamukhaṃ 1- avakantanti. Khārena paripphositvā, okkantanti punappunanti avakantitaṭṭhāne 2- khārodakena āsiñcitvā 3- punappunampi avakantanti. #[510] Issaro dhanadhaññassa, supahūtassāti ativiya pahūtassa dhanassa dhaññassa ca issaro sāmī, aḍḍho mahaddhanoti attho. #[511] Tassāyaṃ me bhariyā ca, dhītā ca suṇisā cāti tassa mayhaṃ ayaṃ purimattabhāve bhariyā, ayaṃ dhītā, ayaṃ suṇisā. Tā devabhūtā ākāse ṭhitāti dassento vadati. Paccagghanti abhinavaṃ. Thūpaṃ harantiyo vāresinti thūpaṃ pūjetuṃ upanentiyo dhātuṃ vivaṇṇento paṭikkhipiṃ. Taṃ pāpaṃ pakataṃ mayāti taṃ dhātuvivaṇṇanapāpaṃ kataṃ samācaritaṃ mayāti vippaṭisārappatto vadati. #[512] Chaḷāsītisahassānīti chasahassādhikā asītisahassamattā. Mayanti te pete attanā saddhiṃ saṅgahetvā vadati. Paccattavedanāti visuṃ visuṃ anubhuyyamānadukkhavedanā 4-. Nirayeti balavadukkhatāya pettivisayaṃ nirayasadisaṃ katvā āha. #[513] Ye ca kho thūpapūjāya, vattante arahato maheti arahato sammāsambuddhassa thūpaṃ uddissa pūjāmahe pavattamāne ahaṃ viya ye thūpapūjāya ādīnavaṃ @Footnote: 1 Sī. punappunaṃ tava mukhaṃ 2 Sī. avakantitaavakantitakkhaṇe @3 Sī. paripphositvā āsiñcitvā 4 Sī.,i. paccattaṃ visuṃ visuṃ attanā @anubhuyyamānamahādukkhavedanāti dasseti

--------------------------------------------------------------------------------------------- page228.

Dosaṃ pakāsenti, te puggale tato puññato vivecayetha vivecāpayetha, paribāhire janayethāti 1- aññāpadesena attano mahājāniyataṃ vibhāveti. #[514] Āyantiyoti ākāsena āgacchantiyo. Mālāvipākanti thūpe katamālāpūjāya vipākaṃ phalaṃ. Samiddhāti dibbasampattiyā samiddhā. Tā yasassiniyoti tā parivāravantiyo. #[515] Tañca disvānāti tassa atiparittassa pūjāpuññassa acchariyaṃ abbhutaṃ lomahaṃsanaṃ atiuḷāraṃ vipākavisesaṃ disvā. Namo karonti sappaññā, vandanti taṃ mahāmuninti bhante kassapa imā itthiyo taṃ uttamapuññakkhettabhūtaṃ vandanti abhivādenti, namo karonti namakkārañca karontīti attho. #[516] Atha so peto saṃviggamānaso saṃvegānurūpaṃ āyatiṃ attanā kātabbaṃ dassento "sohaṃ nūnā"ti gāthamāha. Taṃ uttānatthameva. Evaṃ petena vutto 2- mahākassapo taṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desesi. Dhātuvivaṇṇapetavatthuvaṇṇanā niṭṭhitā. Iti khuddakaṭṭhakathāya petavatthusmiṃ dasavatthupaṭimaṇḍitassa tatiyassa cūḷavaggassa atthasaṃvaṇṇanā niṭṭhitā. ------------------- @Footnote: 1 Sī. viveceyyātha paribāhire jāneyyāthāti 2 Sī.,i. vuttaṃ


             The Pali Atthakatha in Roman Book 31 page 225-228. http://84000.org/tipitaka/atthapali/read_rm.php?B=31&A=4991&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=31&A=4991&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=120              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=4290              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=4500              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=4500              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]