ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 31 : PALI ROMAN Peta.A. (paramatthadī.)

page229.

4. Mahāvagga 121. 1. Ambasakkharapetavatthuvaṇṇanā 1- vesālī nāma nagaratthi vajjīnanti idaṃ ambasakkharapetavatthu. Tassa kā uppatti? bhagavati jetavane viharante ambasakkharo nāma licchavirājā micchādiṭṭhiko natthikavādo vesāliyaṃ rajjaṃ kāresi. Tena ca samayena vesālinagare aññatarassa vāṇijassa āpaṇasamīpe cikkhallaṃ hoti, tattha bahū janā uppatitvā atikkamantā kilamanti, keci kaddamena limpanti. Taṃ disvā so vāṇijo "mā ime manussā kalalaṃ akkamiṃsū"ti apagataduggandhaṃ saṅkhavaṇṇapaṭibhāgaṃ 2- gosīsaṭṭhiṃ āharāpetvā nikkhipāpesi. Pakatiyā ca sīlavā ahosi akkodhano saṇhavāco, paresañca yathābhūtaṃ guṇaṃ kitteti. So ekasmiṃ divase attano sahāyassa nhāyantassa pamādena anolokentassa nivāsanavatthaṃ kīḷādhippāyena apanidhāya taṃ dukkhāpetvā adāsi. Bhāgineyyo panassa corikāya paragehato bhaṇḍaṃ āharitvā tasseva āpaṇe nikkhipi. Bhaṇḍasāmikā vīmaṃsantā bhaṇḍena saddhiṃ tassa bhāgineyyaṃ tañca rañño dassesuṃ. Rājā "imassa sīsaṃ chindatha, bhāgineyyaṃ panassa sūle āropethā"ti āṇāpesi. Rājapurisā tathā akaṃsu. So kālaṃ katvā bhummadevesu uppajji. So gosīsena setuno katattā setavaṇṇaṃ dibbaṃ manojavaṃ assājānīyaṃ paṭilabhi, guṇavantānaṃ vaṇṇakathanena tassa gattato dibbagandho vāyati, sāṭakassa pana apanihitattā naggo ahosi. So attanā pubbe katakammaṃ olokento tadanusārena attano bhāgineyyaṃ sūle āropitaṃ disvā karuṇāya codiyamāno manojavaṃ assaṃ abhiruhitvā aḍḍharattisamaye tassa sūlāropitaṭṭhānaṃ gantvā avidūre ṭhito "jīva bho, jīvitameva seyyo"ti divase divase vadati. @Footnote: 1 cha.Ma. ambasakkara..., evamuparipi 2 Sī.,i. saṅkhavaṇṇasannibhaṃ

--------------------------------------------------------------------------------------------- page230.

Tena ca samayena ambasakkharo rājā hatthikkhandhavaragato nagaraṃ padakkhiṇaṃ karonto aññatarasmiṃ gehe vātapānaṃ vivaritvā rājavibhūtiṃ passantiṃ ekaṃ itthiṃ disvā paṭibaddhacitto hutvā pacchāsane 1- nisinnassa purisassa "imaṃ gharaṃ imañca itthiṃ upadhārehī"ti saññaṃ datvā anukkamena attano rājagehaṃ paviṭṭho taṃ purisaṃ pesesi "gaccha bhaṇe tassā itthiyā sasāmikabhāvaṃ vā asāmikabhāvaṃ vā jānāhī"ti. So gantvā tassā sasāmikabhāvaṃ ñatvā rañño ārocesi. Rājā tassā itthiyā pariggahaṇūpāyaṃ 2- cintento tassā sāmikaṃ pakkosāpetvā "ehi bhaṇe maṃ upaṭṭhāhī"ti āha. So anicchantopi "rājā attano vacanaṃ akaronte mayi rājadaṇḍaṃ kareyyā"ti bhayena rājupaṭṭhānaṃ sampaṭicchitvā divase divase rājupaṭṭhānaṃ gacchati. Rājāpi tassa bhattavetanaṃ dāpetvā katipayadivasātikkamena pātova upaṭṭhānaṃ āgataṃ evamāha "gaccha bhaṇe amumhi ṭhāne ekā pokkharaṇī atthi, tato aruṇavaṇṇamattikaṃ rattuppalāni ca ānehi, sace ajjeva nāgaccheyyāsi, jīvitaṃ te natthī"ti. Tasmiṃ ca gate dvārapālaṃ āha "ajja anatthaṅgate eva sūriye sabbadvārāni thaketabbānī"ti. Sā ca pokkharaṇī vesāliyā tiyojanamatthake hoti, tathāpi so puriso maraṇabhayatajjito vātavegena pubbaṇheyeva taṃ pokkharaṇiṃ sampāpuṇi. "sā ca pokkharaṇī amanussapariggahitā"ti pageva sutattā bhayena so "atthi nu kho ettha koci parissayo"ti samantato anupariyāyati. Taṃ disvā pokkharaṇipālako amanusso karuṇāyamānarūpo manussarūpena upasaṅkamitvā 3- "kimatthaṃ bho purisa idhāgatosī"ti āha, so tassa taṃ pavattiṃ kathesi. So "yadi evaṃ yāvadatthaṃ gaṇhāhī"ti attano dibbarūpaṃ dassetvā antaradhāyi. So tattha aruṇavaṇṇamattikaṃ rattuppalāni ca gahetvā anatthaṅgateyeva sūriye nagaradvāraṃ sampāpuṇi, taṃ disvā dvārapālo tassa viravantasseva dvāraṃ thakesi. @Footnote: 1 Ma. paccāsanne 2 Sī.,i. pariggahakaraṇūpāyaṃ 3 Sī.,i. āgantvā

--------------------------------------------------------------------------------------------- page231.

So thakite dvāre pavesanaṃ alabhanto dvārasamīpe sūle āropitaṃ purisaṃ disvā "ete mayi anatthaṅgate eva sūriye āgate viravante eva dvāraṃ thakesuṃ, `ahaṃ kāleyeva 1- āgato, mama doso natthī'ti tayāpi ñātaṃ hotū"ti sakkhimakāsi. Taṃ sutvā so āha "ahaṃ sūle āvuto vajjho maraṇābhimukho kathaṃ tava sakkhi homi, eko panettha peto mahiddhiko mama samīpaṃ āgamissati, taṃ sakkhiṃ karohī"ti. Kathaṃ pana so mayā daṭṭhabboti. Idheva tvaṃ tiṭṭha, sayameva dakkhissasīti. So tattha ṭhito majjhimayāme 2- taṃ petaṃ āgataṃ disvā sakkhiṃ akāsi. Vibhātāya ca rattiyā raññā "mama āṇā tayā atikkantā, tasmā rājadaṇḍaṃ te karissāmī"ti vutte deva mayā tava āṇā nātikkantā, anatthaṅgate eva sūriye ahaṃ idhāgatoti. Tattha ko te sakkhīti. So tassa sūlāvutassa purisassa santike āgacchantaṃ naggapetaṃ "sakkhī"ti niddisitvā "kathametaṃ amhehi saddhātabban"ti raññā vutte "ajja rattiyaṃ tumhehi saddhātabbaṃ purisaṃ mayā saddhiṃ pesethā"ti āha. Taṃ sutvā rājā sayameva tena saddhiṃ tattha gantvā ṭhito petena ca tatthāgantvā "jīva bho, jīvitameva seyyo"ti vutte taṃ "seyyā nisajjā nayimassa atthī"tiādinā pañcahi gāthāhi paṭipucchi. Idāni ādito pana "vesālī nāma nagaratthi vajjīnan"ti gāthā tāsaṃ sambandhadassanatthaṃ saṅgītikārehi ṭhapitā:- [517] "vesālī nāma nagaratthi vajjīnaṃ tattha ahu licchavi ambasakkharo disvāna petaṃ nagarassa bāhiraṃ tattheva pucchittha taṃ kāraṇatthiko. [518] Seyyā nisajjā nayimassa atthi abhikkamo natthi paṭikkamo ca @Footnote: 1 Sī.,i. kālasseva 2 Ma. pacchimayāme

--------------------------------------------------------------------------------------------- page232.

Asitapītakhāyitavatthabhogā paricāraṇā 1- sāpi imassa natthi. [519] Ye ñātakā diṭṭhasutā suhajjā anukampakā yassa ahesuṃ pubbe daṭṭhumpi te dāni na taṃ labhanti virājitatto 2- hi janena tena. [520] Na oggatattassa bhavanti mittā jahanti mittā vikalaṃ viditvā atthañca disvā parivārayanti bahū mittā uggatattassa honti. [521] Nihīnatto sabbabhogehi kiccho sammakkhito samparibhinnagatto ussāvabindūva palimpamāno ajja suve jīvitassūparodho. [522] Etādisaṃ uttamakicchappattaṃ uttāsitaṃ pucimandassa sūle atha tvaṃ kena vaṇṇena vadesi yakkha `jīva bho jīvitameva seyyo'ti. " #[517] Tattha tatthāti tassaṃ vesāliyaṃ. Nagarassa bāhiranti nagarassa bahi bhavaṃ, 3- vesālinagarassa bahi eva jātaṃ pavattaṃ sambandhaṃ. Tatthevāti yattha taṃ passi, tattheva ṭhāne. Tanti taṃ petaṃ. Kāraṇatthikoti "jīva bho, jīvitameva seyyo"ti vuttaatthassa kāraṇena atthiko hutvā. @Footnote: 1 ka. paricārikā. evamuparipi 2 Sī.,i. virādhitatto 3 Ma. bāhirabhāgaṃ

--------------------------------------------------------------------------------------------- page233.

#[518] Seyyā nisajjā nayimassa atthīti piṭṭhipasāraṇalakkhaṇā 1- seyyā, pallaṅkābhujanalakkhaṇā nisajjā ca imassa sūle āropitapuggalassa natthi. Abhikkamo natthi paṭikkamo cāti abhikkamādilakkhaṇaṃ appamattakampi gamanaṃ imassa natthi. Paricāraṇā sāpīti yā asitapītakhāyitavatthaparibhogādilakkhaṇā indriyānaṃ paricāraṇā, sāpi imassa natthi. "pariharaṇā 2- sāpī"ti vā pāṭho, asitādiparibhogavasena indriyānaṃ pariharaṇā, sāpi imassa natthi vigatajīvitattāti 3- attho. "paricāraṇā sāpī"ti 4- keci paṭhanti. #[519] Diṭṭhasutā suhajjā, anukampakā yassa ahesuṃ pubbeti sandiṭṭhasahāyā ceva adiṭṭhasahāyā ca yassa mittā anuddayāvanto ye assa imassa pubbe ahesuṃ. Daṭṭhumpīti passitumpi na labhanti, kuto saha vasitunti attho. Virājitattoti pariccattasabhāvo 5-. Janena tenāti tena ñātiādijanena. #[520] Na oggatattassa bhavanti mittāti apagataviññāṇassa matassa mittā nāma na honti tassa mittehi kātabbakiccassa atikkantattā. Jahanti mittā vikalaṃ viditvāti mato tāva tiṭṭhatu, jīvantampi bhogavikalaṃ purisaṃ viditvā "na ito kiñci gayhūpagan"ti mittā pajahanti. Atthañca disvā parivārayantīti tassa pana santakaṃ atthaṃ dhanaṃ disvā piyavādino mukhullokikā hutvā taṃ parivārenti. Bahū mittā uggatattassa hontīti vibhavasampattiyā 6- uggatasabhāvassa samiddhassa bahū anekā mittā honti, ayaṃ lokiyasabhāvoti attho. #[521] Nihīnatto sabbabhogehīti sabbehi upabhogaparibhogavatthūhi parihīnatto. Kicchoti dukkhito. Sammakkhitoti ruhirehi sammakkhitasarīro. Samparibhinnagattoti sūlena abbhantare vidālitagatto. Ussāvabindūva palimpamānoti tiṇagge limpamānaussāvabindusadiso. Ajja suveti ajja vā suve vā imassa nāma purisassa jīvitassa uparodho nirodho, 7- tato uddhaṃ nappavattatīti attho. @Footnote: 1 Ma. piṭṭhipasāraṇalakkhaṇasaṅkhātā 2 Ma. paricārikā. evamuparipi @3 Ma. vighātajīvitattāti 4 Ma. parivāruṇā cāpīti 5 Sī. pariccattattabhāvo @6 Sī. bhavasampattiyā 7 Ma. uparodho jāto

--------------------------------------------------------------------------------------------- page234.

#[522] Uttāsitanti āvutaṃ āropitaṃ. Pucimandassa sūleti nimbarukkhassa daṇḍena katasūle. Kena vaṇṇenāti kena kāraṇena. Jīva bho jīvitameva seyyoti bho purisa jīva. Kasmā? sūlaṃ āropitassāpi hi te idha jīvitameva ito cutassa jīvitato satabhāgena sahassabhāgena seyyo sundarataroti. Evaṃ tena raññā pucchito so peto attano adhippāyaṃ pakāsento:- [523] "sālohito esa ahosi mayhaṃ ahaṃ sarāmi purimāya jātiyā disvā ca me kāruññamahosi rāja mā pāpadhammo nirayaṃ patāyaṃ. [524] Ito cuto licchavi esa poso sattussadaṃ nirayaṃ ghorarūpaṃ upapajjati dukkaṭakammakārī mahābhitāpaṃ kaṭukaṃ bhayānakaṃ. [525] Anekabhāgena guṇena seyyo ayameva sūlo nirayena tena ekantadukkhaṃ kaṭukaṃ bhayānakaṃ ekantatibbaṃ nirayaṃ patāyaṃ. [526] Idañca sutvā vacanaṃ mameso dukkhūpanīto vijaheyya pāṇaṃ 1- tasmā ahaṃ santike na bhaṇāmi mā mekato jīvitassūparodho"ti catasso gāthā abhāsi. @Footnote: 1 ka. pāpaṃ

--------------------------------------------------------------------------------------------- page235.

#[523] Tattha sālohitoti samānalohito yonisambandhena sambandho, ñātakoti attho. Purimāya jātiyāti purimattabhāve. Mā pāpadhammo nirayaṃ patāyanti ayaṃ pāpadhammo puriso nirayaṃ mā pati mā nirayaṃ upapajjīti imaṃ disvā me kāruññaṃ ahosīti yojanā. #[524] Sattussadanti pāpakārīhi sattehi ussannaṃ, atha vā pañcavidhabandhanaṃ, mukhe tattalohasecanaṃ, aṅgārapabbatāropanaṃ, lohakumbhipakkhepanaṃ, asipattavanappavesanaṃ, vettaraṇiyaṃ samotaraṇaṃ, mahāniraye pakkhepoti imehi sattahi pañcavidhabandhanādīhi dāruṇakāraṇehi ussannaṃ, uparūpari nicitanti 1- attho. Mahābhitāpanti mahādukkhaṃ, mahāaggisantāpaṃ vā. Kaṭukanti aniṭṭhaṃ. Bhayānakanti bhayajanakaṃ. #[525] Anekabhāgena guṇenāti anekakoṭṭhāsena ānisaṃsena. Ayameva sūlo nirayena tenāti tato imassa uppattiṭṭhānabhūtato nirayato 2- ayameva sūlo seyyoti. Nissakke hi idaṃ karaṇavacanaṃ. Ekantatibbanti ekanteneva tikhiṇadukkhaṃ, niyatamahādukkhanti attho. #[526] Idañca sutvā vacanaṃ mamesoti "ito cuto"tiādinā vuttaṃ idaṃ mama vacanaṃ sutvā eso puriso dukkhūpanīto mama vacanena nirayadukkhaṃ upanīto viya hutvā. Vijaheyya pāṇanti attano jīvitaṃ pariccajeyya. Tasmāti tena kāraṇena. Mā mekatoti "mayā ekato imassa purisassa jīvitassa 3- uparodho mā hotū"ti imassa santike idaṃ vacanaṃ ahaṃ na bhaṇāmi, atha kho "jīva bho, jīvitameva seyyo"ti idameva bhaṇāmīti adhippāyo. Evaṃ petena attano adhippāye pakāsite puna rājā petassa pavattiṃ pucchituṃ okāsaṃ karonto imaṃ gāthamāha:- @Footnote: 1 Sī. nivisitanti 2 Ma. narakato 3 Sī. imassa jīvitassa

--------------------------------------------------------------------------------------------- page236.

[527] "aññāto 1- eso purisassa attho aññampi icchāmase pucchituṃ tuvaṃ okāsakammaṃ sace no karosi pucchāma taṃ no na ca kujjhitabban"ti. [528] "addhā paṭiññā me tadā ahu 2- nācikkhaṇā appasannassa hoti akāmā saddheyyavacoti katvā pucchassu maṃ kāmaṃ yathā visayhan"ti 3- imā rañño petassa ca vacanapaṭivacanagāthā. #[527] Tattha aññātoti avagato 4-. Icchāmaseti icchāma. Noti amhākaṃ. Na ca kujjhitabbanti "ime manussā yaṅkiñci pucchantī"ti kodho na kātabbo. #[528] Addhāti ekaṃsena. Paṭiññā meti ñāṇavasena mayhaṃ "pucchassū"ti paṭiññā 5-, okāsadānanti attho. Tadā ahūti tasmiṃ kāle paṭhamadassane ahosi. Nācikkhaṇā appasannassa hotīti akathanā appasannassa hoti. Pasanno eva hi pasannassa kiñci katheti. Tvaṃ pana tadā mayi appasanno, ahañca tayi, tena paṭijānitvā kathetukāmo nāhosi. Idāni panāhaṃ tuyhaṃ akāmā saddheyyavaco akāmo eva saddhātabbavacano iti katvā iminā kāraṇena. Pucchassu maṃ kāmaṃ yathā visayhanti tvaṃ yathā icchasi, tamatthaṃ maṃ pucchassu. Ahaṃ pana yathā visayhaṃ yathā mayhaṃ sahituṃ sakkā, tathā attano ñāṇabalānurūpaṃ kathessāmīti adhippāyo. Evaṃ petena pucchanāya 6- okāse kate rājā:- @Footnote: 1 Ma. ajjhito 2 Ma. addhā paṭiññātametaṃ tadāhu @3 Ma. yathā visayanti. evamuparipi 4 Ma. ajjhitoti adhigato @5 Ma. paṭiññātavasena mayhaṃ pucchassūti 6 Sī.,i. pucchitāya

--------------------------------------------------------------------------------------------- page237.

[529] "yaṅkiñcahaṃ cakkhunā passissāmi sabbampi tāhaṃ abhisaddaheyyaṃ disvāva taṃ nopi ce saddaheyyaṃ kareyyāsi me yakkha niyassakamman"ti gāthamāha. Tassattho:- ahaṃ yaṅkiñcideva cakkhunā passissāmi, taṃ sabbampi tatheva ahaṃ abhisaddaheyyaṃ 1-, taṃ pana disvāva taṃ vacanaṃ nopi ce saddaheyyaṃ 2-, yakkha mayhaṃ niyassakammaṃ niggahakammaṃ kareyyāsīti. Atha vā yaṅkiñcahaṃ cakkhunā passissāmīti ahaṃ yaṅkiñcideva cakkhunā passissāmi acakkhugocarassa 3- adassanato. Sabbampi tāhaṃ abhisaddaheyyanti sabbampi te ahaṃ diṭṭhaṃ sutaṃ aññaṃ vā abhisaddaheyyaṃ. Tādiso hi mayhaṃ tayi abhippasādoti adhippāyo. Pacchimapadassa pana yathāvuttova attho. Taṃ sutvā peto:- [530] "saccappaṭiññā tava mesā hotu sutvāna dhammaṃ labha suppasādaṃ aññatthiko no ca paduṭṭhacitto yaṃ te sutaṃ asutañcāpi dhammaṃ sabbampi akkhissaṃ 4- yathā pajānan"ti gāthamāha. Ito paraṃ:- [531] "setena assena alaṅkatena upayāsi sūlāvutakassa santike yānaṃ idaṃ abbhutaṃ dassaneyyaṃ kissetaṃ kammassa ayaṃ vipākoti. @Footnote: 1 Sī.,i. abhisaddaheyyaṃ paṭiññeyyaṃ 2 Sī. disvā tava vacanaṃ nopi no saddaheyyaṃ @3 Sī.,i. acakkhuno parassa 4 Sī. sabbaṃ ācikkhissaṃ

--------------------------------------------------------------------------------------------- page238.

[532] Vesāliyā nagarassa 1- majjhe cikkhallamagge narakaṃ ahosi gosīsamekāhaṃ pasannacitto setaṃ 2- gahetvā narakasmiṃ nikkhipiṃ. [533] Etasmiṃ pādāni patiṭṭhapetvā mayañca aññe ca atikkamimhā yānaṃ idaṃ abbhutaṃ dassaneyyaṃ tasseva kammassa ayaṃ vipākoti. [534] Vaṇṇo ca te sabbadisā pabhāsati gandho ca te sabbadisā pavāyati yakkhiddhipattosi mahānubhāvo naggo cāsi kissa ayaṃ vipākoti. [535] Akkodhano niccapasannacitto saṇhāhi vācāhi janaṃ upemi tasseva kammassa ayaṃ vipāko dibbo me vaṇṇo satataṃ pabhāsati. [536] Yasañca kittiñca dhamme ṭhitānaṃ disvāna mantemi pasannacitto tasseva kammassa ayaṃ vipāko dibbo me gandho satataṃ pavāyati. [537] Sahāyānaṃ titthasmiṃ nhāyantānaṃ thale gahetvā nidahissa dussaṃ @Footnote: 1 Sī.,i. vesāliyā tassa nagarassa 2 ka. setuṃ

--------------------------------------------------------------------------------------------- page239.

Khiḍḍatthiko no ca paduṭṭhacitto tenamhi naggo kasirā ca vuttīti. [538] Yo kīḷamāno pakaroti pāpaṃ tassedisaṃ kammavipākamāhu akīḷamāno pana yo karoti kiṃ tassa kammassa vipākamāhūti. [539] Ye duṭṭhasaṅkappamanā manussā kāyena vācāya ca saṅkiliṭṭhā kāyassa bhedā abhisamparāyaṃ asaṃsayaṃ te nirayaṃ upenti. [540] Apare pana sugatimāsamānā 1- dāne ratā saṅgahitattabhāvā kāyassa bhedā abhisamparāyaṃ asaṃsayaṃ te sugatiṃ upentī"ti tesaṃ ubhinnaṃ vacanapaṭivacanagāthā honti. #[530] Tattha saccappaṭiññā tava mesā hotūti "sabbampi tāhaṃ abhisaddaheyyan"ti tava esā paṭiññā mayhaṃ saccaṃ hotu. Sutvāna dhammaṃ labha suppasādanti mayā vuccamānaṃ dhammaṃ sutvā sundaraṃ pasādaṃ labhassu. Aññatthikoti ājānanatthiko. Yathā pajānanti yathā aññopi pajānanto, "yathāpi ñātan"ti vā 2- mayā yathā ñātanti attho. @Footnote: 1 ka. āsisamānā 2 Ma. yathā pajānanti vā

--------------------------------------------------------------------------------------------- page240.

#[531] Kissetaṃ kammassa ayaṃ vipākoti kissetaṃ kissa nāma etaṃ, kissa kammassa ayaṃ vipāko 1-. Etanti vā nipātamattaṃ, kissa kammassāti yojanā. "kissa te"ti ca keci paṭhanti. #[532-33] Cikkhallamaggeti cikkhallavati pathamhi. Narakanti āvāṭaṃ. Ekāhanti ekaṃ ahaṃ. Narakasmiṃ nikkhipinti yathā kaddamo 2- na akkamīyati, evaṃ tasmiṃ cikkhallāvāṭe ṭhapesiṃ. Tassāti tassa gosīsena setukaraṇassa. #[536-7] Dhamme ṭhitānanti dhammacārīnaṃ samacārīnaṃ. Mantemīti kathemi kittayāmi. Khiḍḍatthikoti hasādhippāyo. No ca paduṭṭhacittoti dussasāmike na dūsitacitto, na avaharaṇādhippāyo nāpi vināsādhippāyoti attho. #[538] Akīḷamānoti akhiḍḍādhippāyo, lobhādīhi dūsitacitto. Kiṃ tassa kammassa vipākamāhūti tassa tathā katassa 3- pāpakammassa kīva kaṭukaṃ dukkhavipākaṃ 4- paṇḍitā āhu. #[539-40] Duṭṭhasaṅkappamanāti kāmasaṅkappādivasena dūsitamanovitakkā, etena manoduccaritamāha. Kāyena vācāya ca saṅkiliṭṭhāti pāṇātipātādivasena kāyavācāhi malinā. Āsamānāti āsiṃsamānā patthayamānā. Evaṃ petena saṅkhepeneva kammaphalesu vibhajitvā dassitesu taṃ asaddahanto rājā:- [541] "taṃ kinti jāneyyamahaṃ avecca kalyāṇapāpassa ayaṃ vipāko @Footnote: 1 Sī. kissetaṃ .pe. vipākoti etaṃ kissa nāma kammassa ayaṃ vipāko 2 i. kaddame @3 Ma. tassa yathā mayā katassa 4 Sī.,i. dukkhaṃ dukkhavipākaṃ

--------------------------------------------------------------------------------------------- page241.

Kiṃ vāhaṃ disvā abhisaddaheyyaṃ ko vāpi maṃ saddahāpeyya etan"ti gāthamāha. Tattha taṃ kinti jāneyyamahaṃ aveccāti yoyaṃ tayā "ye duṭṭhasaṅkappamanā manussā, kāyena vācāya ca saṅkiliṭṭhā"tiādinā, "apare pana sugatimāsamānā"ti- ādinā ca kalyāṇassa pāpassa ca kammassa vipāko vibhajitvā vutto, taṃ kinti kena kāraṇena ahaṃ avecca aparapaccayabhāvena saddaheyyaṃ. Kiṃ vāhaṃ disvā abhisaddaheyyanti kīdisaṃ vā panāhaṃ paccakkhabhūtaṃ nidassanaṃ disvā paṭisaddaheyyaṃ 1-. Ko vāpi maṃ saddahāpeyya etanti ko vā viññū puriso paṇḍito etamatthaṃ maṃ saddahāpeyya, taṃ kathehīti attho. Taṃ sutvā peto kāraṇena tamatthaṃ tassa pakāsento:- [542] "disvā ca sutvā abhisaddahassu kalyāṇapāpassa ayaṃ vipāko kalyāṇapāpe ubhaye asante siyā nu sattā sugatā duggatā vā. [543] No cettha kammāni kareyyuṃ maccā kalyāṇapāpāni manussaloke. Nāhesuṃ sattā sugatā duggatā vā hīnā paṇītā ca manussaloke. [544] Yasmā ca kammāni karonti maccā kalyāṇapāpāni manussaloke @Footnote: 1 Sī. paṭiññeyyaṃ

--------------------------------------------------------------------------------------------- page242.

Tasmā hi sattā sugatā duggatā vā hīnā paṇītā ca manussaloke. [545] Dvayajja 1- kammānaṃ vipākamāhu sukhassa dukkhassa ca vedanīyaṃ tā devatāyo paricārayanti paccenti bālā dvayataṃ apassino"ti gāthā abhāsi. #[542] Tattha disvā cāti paccakkhato disvāpi. Sutvāti dhammaṃ sutvā tadanusārena nayaṃ nento 2- anuminanto. Kalyāṇapāpassāti kusalassa akusalassa ca kammassa ayaṃ sukho ayaṃ dukkho ca vipākoti abhisaddahassu. Ubhaye asanteti kalyāṇe pāpe cāti duvidhe kamme avijjamāne. Siyā nu sattā sugatā duggatā vāti "ime sattā sugatiṃ gatā duggatiṃ gatā vā 3-, sugatiyaṃ vā aḍḍhā duggatiyaṃ daliddā vā"ti 4-, ayamattho kiṃ nu siyā kathaṃ sambhaveyyāti attho. #[543-4] Idāni yathāvuttamatthaṃ "no cettha kammānī"ti ca "yasmā ca kammānī"ti ca gāthādvayena byatirekato anvayato ca vibhāveti. Tattha hīnā paṇītāti kularūpārogyaparivārādīhi hīnā uḷārā ca. #[545] Dvayajja kammānaṃ vipākamāhūti dvayaṃ duvidhaṃ ajja idāni kammānaṃ sucaritaduccaritānaṃ vipākaṃ vadanti kathenti. Kiṃ tanti āha "sukhassa dukkhassa ca vedanīyan"ti, iṭṭhassa ca aniṭṭhassa ca anubhavanayoggaṃ. Tā devatāyo paricārayantīti ye ukkaṃsavasena sukhavedanīyaṃ vipākaṃ paṭilabhanti, te devaloke tā devatā hutvā dibbasukhasamappitā indriyāni paricārenti. Paccenti bālā dvayataṃ apassinoti @Footnote: 1 ka. dvayañca 2 Sī. nayanto 3 Ma. sugatiyā duggatiyā vā gatā @4 Sī. addhā sugatiṃ gatāpi vā addhā duggatiyaṃ daliddā vāti

--------------------------------------------------------------------------------------------- page243.

Ye bālā kammañca kammaphalañcāti dvayaṃ apassantā asaddahantā, te pāpappasutā dukkhavedanīyaṃ vipākaṃ anubhavantā nirayādīsu kammunā paccenti dukkhaṃ pāpuṇanti. Evaṃ kammaphalaṃ saddahanto pana tvaṃ kasmā evarūpaṃ dukkhaṃ paccanubhavasīti anuyogaṃ sandhāya:- [546] "na matthi kammāni sayaṃkatāni datvāpi me natthi yo 1- ādiseyya acchādanaṃ sayanamathannapānaṃ tenamhi naggo kasirā ca vuttī"ti gāthamāha. Tattha na matthi kammāni sayaṃkatānīti yasmā sayaṃ attanā pubbe katāni puññakammāni mama natthi na vijjanti, yehi idāni acchādanādīni labheyyaṃ. Datvāpi me natthi yo ādiseyyāti yo samaṇabrāhmaṇānaṃ dānaṃ datvā "asukassa petassa hotū"ti me ādiseyya uddiseyya, so natthi. Tenamhi naggo kasirā ca vuttīti tena duvidhenāpi kāraṇena 2- idāni naggo niccoḷo amhi, kasirā dukkhā ca vutti jīvikā hotīti. Taṃ sutvā rājā tassa acchādanādilābhaṃ ākaṅkhanto:- [547] "siyā nu kho kāraṇaṃ kiñci yakkha acchādanaṃ yena tuvaṃ labhetha ācikkha me tvaṃ yadatthi hetu saddhāyikaṃ 3- hetuvaco suṇomā"ti gāthamāha. @Footnote: 1 ka. so 2 Sī. kammena kāraṇena 3 Sī.,i. saddhāyitaṃ

--------------------------------------------------------------------------------------------- page244.

Tattha yenāti yena kāraṇena tvaṃ acchādanaṃ labhetha labheyyāsi, kiñci taṃ kāraṇaṃ siyā nu kho bhaveyya nu khoti attho. Yadatthīti yadi atthi. Athassa peto taṃ kāraṇaṃ ācikkhanto:- [548] "kappitako nāma idhatthi bhikkhu jhāyī susīlo arahā vimutto guttindriyo saṃvutapātimokkho sītibhūto uttamadiṭṭhipatto. [549] Sakhilo vadaññū suvaco sumukho svāgamo suppaṭimuttako ca puññassa khettaṃ araṇavihārī devamanussānañca dakkhiṇeyyo. [550] Santo vidhūmo anīgho nirāso mutto visallo amamo avaṅko nirūpadhī sabbapapañcakhīṇo tisso vijjā anuppatto jutimā. [551] Appaññāto disvāpi na ca sujāno munīti naṃ vajjisu voharanti jānanti taṃ yakkhabhūtā anejaṃ kalyāṇadhammaṃ vicarantaṃ 1- loke. [552] Tassa tuvaṃ ekayugaṃ duve vā mamuddisitvāna sace dadetha @Footnote: 1 Sī. vicaranti

--------------------------------------------------------------------------------------------- page245.

Paṭiggahītāni ca tāni assu mamañca passetha sannaddhadussan"ti gāthā abhāsi. #[548] Tattha kappitako nāmāti jaṭilasahassassa abbhantare āyasmato upālittherassa upajjhāyaṃ sandhāya vadati. Idhāti imissā vesāliyā samīpe. Jhāyīti aggaphalajhānena jhāyī. Sītibhūtoti sabbakilesadarathapariḷāhavūpasamena sītibhāvappatto. Uttamadiṭṭhipattoti uttamaṃ aggaphalaṃ sammādiṭṭhiṃ patto. #[549] Sakhiloti mudu. Suvacoti subbaco. Svāgamoti suṭṭhu āgatāgamo. Suppaṭimuttakoti suṭṭhu paṭimuttakavāco, muttabhāṇīti attho. Araṇavihārīti mettāvihārī. #[550] Santoti upasantakileso. Vidhūmoti vigatamicchāvitakkadhūmo. Anīghoti niddukkho. Nirāsoti nittaṇho. Muttoti sabbabhavehi vimutto. Visalloti vītarāgādisallo. Amamoti mamaṃkāravirahito. Avaṅkoti kāyavaṅkādivaṅkavirahito. Nirūpadhīti kilesābhisaṅkhārādiupadhippahāyī. Sabbapapañcakhīṇoti parikkhīṇataṇhādipapañco. Jutimāti anuttarāya ñāṇajutiyā jutimā. Appaññātoti paramappicchatāya paṭicchannaguṇatāya ca na pākaṭo 1-. #[551] Disvāpi na ca sujānoti gambhīrabhāvena disvāpi "evaṃsīlo, evaṃdhammo, evaṃpañño"ti na suviññeyyo. Jānanti taṃ yakkhabhūtā anejanti yakkhabhūtā ca anejaṃ nittaṇhaṃ "arahā"ti taṃ jānanti. Kalyāṇadhammanti sundarasīlādiguṇaṃ. #[552] Tassāti tassa kappitakamahātherassa. Ekayuganti ekaṃ vatthayugaṃ. Duve vāti dve vā vatthayugāni. Mamuddisitvānāti mamaṃ uddisitvā. Paṭiggahītāni ca tāni assūti tāni vatthayugāni tena paṭiggahitāni ca assu bhaveyyuṃ. Sannaddhadussanti dussena katasannāhaṃ, laddhavatthaṃ nivatthapārutadussanti attho. @Footnote: 1 Ma. paṭicchannaguṇattā pākaṭo

--------------------------------------------------------------------------------------------- page246.

Tato rājā:- [553] "kasmiṃ padese samaṇaṃ vasantaṃ gantvāna passemu mayaṃ idāni yo majja 1- kaṅkhaṃ vicikicchitañca diṭṭhīvisūkāni vinodayeyyā"ti 2- therassa vasanaṭṭhānaṃ pucchi. Tattha kasmiṃ padeseti katarasmiṃ padese. Yo majjāti yo ajja 3-, makāro padasandhikaro. Tato peto:- [554] "eso nisinno kapinaccanāyaṃ parivārito devatāhi bahūhi dhammiṃ kathaṃ bhāsati saccanāmo sakasmi accherake 4- appamatto"ti gāthamāha. Tattha kapinaccanāyanti kapīnaṃ vānarānaṃ naccanena "kapinaccanā"ti laddhavohāre padese. Saccanāmoti jhāyī susīlo arahā vimuttotiādīhi guṇanāmehi yāthāvanāmo aviparītanāmo. Evaṃ petena vutte rājā tāvadeva therassa santikaṃ gantukāmo:- [555] "tathāhaṃ 5- kassāmi gantvā idāni acchādayissaṃ samaṇaṃ yugena @Footnote: 1 Sī.,ka. samajja 2 Sī. diṭṭhivisukāni ca ko vinodayeti, ka. diṭṭhivisūkāni ko @vinodaye ceti 3 Sī. samajjāti so ajja 4 cha.Ma. sakasmimācerake 5 Ma. yathāhaṃ

--------------------------------------------------------------------------------------------- page247.

Paṭiggahītāni ca tāni assu tuvañca passemu sannaddhadussan"ti gāthamāha. Tattha kassāmīti karissāmi. Atha peto "devatānaṃ thero dhammaṃ deseti, tasmā nāyaṃ upasaṅkamanakālo"ti dassento:- [556] "mā akkhaṇe pabbajitaṃ upāgami sādhu vo licchavi nesa dhammo tato ca kāle upasaṅkamitvā tattheva passāhi 1- raho nisinnan"ti gāthamāha. Tattha sādhūti āyācane nipāto. Vo licchavi nesa dhammoti licchavirāja tumhākaṃ rājūnaṃ esa dhammo na hoti, yaṃ akāle upasaṅkamanaṃ. Tatthevāti tasmiṃyeva ṭhāne. Evaṃ petena vutte rājā "sādhū"ti sampaṭicchitvā attano nivesanameva gantvā puna yuttapattakāle 2- aṭṭha vatthayugāni gāhāpetvā theraṃ upasaṅkamitvā ekamantaṃ nisinno paṭisanthāraṃ katvā "imāni bhante aṭṭha vatthayugāni paṭiggaṇhā"ti 3- āha. Taṃ sutvā thero kathāsamuṭṭhāpanatthaṃ "mahārāja pubbe tvaṃ adānasīlo samaṇabrāhmaṇānaṃ viheṭhanajātikova kathaṃ paṇītāni vatthāni dātukāmo jāto"ti āha. Taṃ sutvā rājā tassa kāraṇaṃ ācikkhanto petena samāgamaṃ, tena ca attanā ca kathitaṃ sabbaṃ therassa ārocetvā vatthāni datvā petassa uddisi. @Footnote: 1 Sī. passāmi 2 Sī.,i. yuttapayuttakāle 3 Ma. paṭiggaṇhathāti

--------------------------------------------------------------------------------------------- page248.

Tena peto dibbavatthadharo alaṅkatapaṭiyatto assāruḷho therassa ca rañño ca purato pātubhavi. Taṃ disvā rājā attamano pamudito pītisomanassajāto "paccakkhato vata mayā kammaphalaṃ diṭṭhaṃ, na dānāhaṃ pāpaṃ karissāmi, puññameva karissāmī"ti vatvā tena petena sakkhiṃ akāsi. So ca peto "sace tvaṃ licchavirāja ito paṭṭhāya adhammaṃ pahāya dhammaṃ carasi, evāhaṃ tava sakkhiṃ karissāmi, santikañca te āgamissāmi, sūlāvutañca purisaṃ sīghaṃ sūlato mocehi, evaṃ so jīvitaṃ labhitvā dhammaṃ caranto dukkhato muccissati, therañca kālena kālaṃ upasaṅkamitvā dhammaṃ suṇanto puññāni karohī"ti vatvā gato. Atha rājā theraṃ vanditvā nagaraṃ pavisitvā sīghaṃ sīghaṃ licchaviparisaṃ sannipātetvā 1- te anujānāpetvā taṃ purisaṃ sūlato mocetvā "imaṃ arogaṃ karothā"ti tikicchake āṇāpesi. Therañca upasaṅkamitvā pucchi "siyā nu kho bhante nirayagāmikammaṃ 2- katvā ṭhitassa nirayato muttī"ti. Siyā mahārāja, sace uḷāraṃ puññaṃ karoti, muccatīti vatvā thero rājānaṃ saraṇesu ca sīlesu ca patiṭṭhāpesi. So tattha patiṭṭhito therassa ovāde ṭhatvā sotāpanno ahosi, sūlāvuto pana puriso arogo hutvā saṃvegajāto bhikkhūsu pabbajitvā nacirasseva arahattaṃ pāpuṇi. Tamatthaṃ dassentā saṅgītikārā:- [557] "tathāti vatvā agamāsi tattha parivārito dāsagaṇena licchavi so taṃ nagaraṃ upasaṅkamitvā vāsūpagacchittha sake nivesane. [558] Tato ca kāle gihikiccāni katvā nhātvā pivitvā ca khaṇaṃ labhitvā @Footnote: 1 Sī.,i. sannipātāpetvā 2 i. nirayagāminikammaṃ

--------------------------------------------------------------------------------------------- page249.

Viceyya peḷāto ca yugāni aṭṭha gāhāpayī dāsagaṇena licchavi. [559] So taṃ padesaṃ upasaṅkamitvā taṃ addasa samaṇaṃ santacittaṃ paṭikkantaṃ gocarato nivattaṃ sītibhūtaṃ rukkhamūle nisinnaṃ. [560] Tamenamavoca upasaṅkamitvā appābādhaṃ phāsuvihārañca pucchi vesāliyaṃ licchavihaṃ bhadante jānanti maṃ licchavi ambasakkharo. [561] Imāni me aṭṭha yugā subhāni paṭiggaṇha bhante padadāmi tuyhaṃ teneva atthena idhāgatosmi yathā ahaṃ attamano bhaveyyanti. [562] Dūratova samaṇā brāhmaṇā ca nivesanaṃ te parivajjayanti pattāni bhijjanti ca te 1- nivesane saṅghāṭiyo cāpi vidālayanti. 2- [563] Athāpare pādakuṭhārikāhi avaṃsirā samaṇā pātayanti 3- etādisaṃ pabbajitā vihesaṃ tayā kataṃ samaṇā pāpuṇanti. @Footnote: 1 Ma. bhijjanti tava 2 Sī.,i. vināsayanti, Ma. vipātayanti 3 ka. pāṭiyanti

--------------------------------------------------------------------------------------------- page250.

[564] Tiṇena telampi na tvaṃ adāsi mūḷhassa maggampi na pāvadāsi andhassa daṇḍaṃ sayamādiyāsi etādiso kadariyo asaṃvuto tuvaṃ atha tvaṃ kena vaṇṇena kimeva disvā amhehi saha saṃvibhāgaṃ karosīti. [565] Paccemi bhante yaṃ tvaṃ vadesi vihesayiṃ samaṇe brāhmaṇe ca khiḍḍatthiko no ca paduṭṭhacitto etampi me dukkaṭameva bhante. [566] Khiḍḍāya yakkho 1- pasavitvā pāpaṃ vedeti dukkhaṃ asamattabhogī 2- daharo yuvā nagganiyassa bhāgī kiṃ su tato dukkhatarassa hoti. [567] Taṃ disvā saṃvegamalatthaṃ bhante tappaccayā vāpi 3- dadāmi dānaṃ paṭiggaṇha bhante vatthayugāni aṭṭha yakkhassimā gacchantu dakkhiṇāyoti. [568] Addhā hi dānaṃ bahudhā pasatthaṃ dadato ca te akkhayadhammamatthu paṭiggaṇhāmi te vatthayugāni aṭṭha yakkhassimā gacchantu dakkhiṇāyoti. @Footnote: 1 ka. kho 2 ka. appamattabhogī 3 Sī. tāhaṃ, i. cāhaṃ

--------------------------------------------------------------------------------------------- page251.

[569] Tato hi so ācamayitvā licchavi therassa datvāna yugāni aṭṭha paṭiggahītāni ca tāni assu yakkhañca passetha sannaddhadussaṃ. [570] Tamaddasā candanasāralittaṃ ājaññamārūḷhamuḷāravaṇṇaṃ alaṅkataṃ sādhunivatthadussaṃ parivāritaṃ yakkhamahiddhipattaṃ. [571] So taṃ disvā attamano udaggo pahaṭṭhacitto ca subhaggarūpo kammañca disvāna mahāvipākaṃ sandiṭṭhikaṃ cakkhunā sacchikatvā. [572] Tamenamavoca upasaṅkamitvā dassāmi dānaṃ samaṇabrāhmaṇānaṃ na cāpi me kiñci adeyyamatthi tuvañca me yakkha bahūpakāroti. [573] Tuvañca me licchavi ekadesaṃ adāsi dānāni amoghametaṃ svāhaṃ karissāmi tayāva sakkhiṃ amānuso mānusakena saddhinti. [574] Gatī ca bandhū ca parāyanañca mitto mamāsi atha devatā me 1- @Footnote: 1 Sī. devatāsi

--------------------------------------------------------------------------------------------- page252.

Yācāmi taṃ 1- pañjaliko bhavitvā icchāmi taṃ yakkha punapi daṭṭhunti. [575] Sace tuvaṃ assaddho bhavissasi kadariyarūpo vippaṭipannacitto tvaṃ neva maṃ lacchasi 2- dassanāya disvā ca taṃ nopi ca ālapissaṃ. [576] Sace pana tvaṃ 3- bhavissasi dhammagāravo dāne rato saṅgahitattabhāvo opānabhūto samaṇabrāhmaṇānaṃ evaṃ mamaṃ lacchasi 4- dassanāya. [577] Disvā ca taṃ ālapissaṃ bhadante imañca sūlato lahuṃ pamuñca yato nidānaṃ akarimha sakkhiṃ maññāmi sūlāvutakassa kāraṇā. [578] Te aññamaññaṃ akarimha sakkhiṃ ayañca sūlato 5- lahuṃ pamutto sakkacca dhammāni 6- samācaranto mucceyya so nirayā ca tamhā kammaṃ siyā aññatra vedanīyaṃ. 7- [579] Kappitakañca upasaṅkamitvā teneva saha saṃvibhajitvā kāle @Footnote: 1 Sī. yācāmahaṃ 2 Sī. teneva na lacchasi 3 Sī. sace tuvaṃ 4 ka. licchavi @5 Sī.,ka. sūlāvuto 6 Ma. kammāni 7 ka. savedanīyaṃ

--------------------------------------------------------------------------------------------- page253.

Sayaṃ mukhenūpanisajja puccha so te akkhissati etamatthaṃ. [580] Tameva bhikkhuṃ upasaṅkamitvā pucchassu aññatthiko 1- no ca paduṭṭhacitto so te sutaṃ asutañcāpi dhammaṃ sabbampi akkhissati yathā pajānanti. () 2- [581] So tattha rahassaṃ samullapitvā sakkhiṃ karitvāna amānusena pakkāmi so licchavīnaṃ sakāsaṃ atha bravi parisaṃ sannisinnaṃ. [582] `suṇantu Bhonto mama ekavākyaṃ varaṃ varissaṃ labhissāmi atthaṃ sūlāvuto puriso luddakammo paṇihitadaṇḍo 3- anusattarūPo. [583] Ettāvatā vīsatirattimattā yato āvuto neva jīvati na mato tāhaṃ mocayissāmi dāni yathāmatiṃ anujānātu saṃgho'ti. [584] Etañca aññañca lahuṃ pamuñca ko taṃ vadetha tathā karontaṃ yathā pajānāsi tathā karohi yathāmatiṃ anujānāti saṃghoti. @Footnote: 1 ka. puññatthiko 2 Sī.,i.,ka. (suto ca dhammaṃ sugatiṃ akkhissa) @3 Ma.,ka. paṇītadaṇḍo

--------------------------------------------------------------------------------------------- page254.

[585] So taṃ padesaṃ upasaṅkamitvā sūlāvutaṃ mocayi khippameva mā bhāyi sammāti ca taṃ avoca tikicchakānañca upaṭṭhapesi. [586] Kappitakañca upasaṅkamitvā teneva saha 1- saṃvibhajitvā kāle sayaṃ mukhenūpanisajja licchavi tatheva pucchittha 2- naṃ kāraṇatthiko. [587] Sūlāvuto puriso luddakammo paṇītadaṇḍo anusattarūpo ettāvatā vīsatirattimattā yato āvuto neva jīvati na mato. [588] So mocito gantvā mayā idāni etassa yakkhassa vaco hi 3- bhante siyā nu kho kāraṇaṃ kiñcideva yena so nirayaṃ no vajeyya. [589] Ācikkha bhante yadi atthi hetu saddhāyikaṃ 4- hetuvaco 5- suṇoma na tesaṃ kammānaṃ vināsamatthi avedayitvā idha byantibhāvoti. [590] Sace sa dhammāni 6- samācareyya sakkacca rattindivamappamatto @Footnote: 1 Sī. samaṃ 2 Sī.,i. pucchi 3 ka. vacoti 4 Sī.,i. saddhāyitaṃ @5 ka. hetu vacoti 6 Sī. sace so kammāni

--------------------------------------------------------------------------------------------- page255.

Mucceyya so nirayā ca tamhā kammaṃ siyā aññatra vedanīyanti. [591] Aññāto eso purisassa attho mamampi dāni anukampa bhante anusāsa maṃ ovada bhūripañña yathā ahaṃ no nirayaṃ vajeyyanti. [592] Ajjeva buddhaṃ saraṇaṃ upehi dhammañca saṃghañca pasannacitto tatheva sikkhāya padāni pañca akhaṇḍaphullāni samādiyassu. [593] Pāṇātipātā viramassu khippaṃ loke adinnaṃ parivajjayassu amajjapo mā ca musā abhāṇī sakena dārena ca hohi tuṭṭho imañca ariyaṃ aṭṭhaṅgavarenupetaṃ 1- samādiyāhi kusalaṃ sukhudrayaṃ. [594] Cīvaraṃ piṇḍapātañca paccayaṃ sayanāsanaṃ annaṃ pānaṃ khādanīyaṃ vatthasenāsanāni ca dadāhi ujubhūtesu vippasannena cetasā. 2- [595] Bhikkhūpi sīlasampanne vītarāge bahussute tappehi annapānena sadā puññaṃ pavaḍḍhati. @Footnote: 1 i. aṭṭhaṅgavaraṃ upetaṃ, ka. imañca aṭṭhaṅgavaraṃ upetaṃ @2 Ma.,ka. sadā puññaṃ pavaḍḍhati

--------------------------------------------------------------------------------------------- page256.

[596] Evañca dhammāni 1- samācaranto sakkacca rattindivamappamatto muñca tuvaṃ 2- nirayā ca tamhā kammaṃ siyā aññatra vedanīyanti. [597] Ajjeva buddhaṃ saraṇaṃ upemi dhammañca saṃghañca pasannacitto tatheva sikkhāya padāni pañca akhaṇḍaphullāni samādiyāmi. [598] Pāṇātipātā viramāmi khippaṃ loke adinnaṃ parivajjayāmi amajjapo no ca musā bhaṇāmi sakena dārena ca homi tuṭṭho imañca ariyaṃ aṭṭhaṅgavarenupetaṃ samādiyāmi kusalaṃ sukhudrayaṃ. [599] Cīvaraṃ piṇḍapātañca paccayaṃ sayanāsanaṃ annaṃ pānaṃ khādanīyaṃ vatthasenāsanāni ca. [600] Bhikkhū ca sīlasampanne vītarāge bahussute dadāmi na vikampāmi 3- buddhānaṃ sāsane ratoti. [601] Etādiso licchavi ambasakkharo vesāliyaṃ aññataro upāsako saddho mudū kārakaro ca bhikkhu saṃghañca sakkacca tadā upaṭṭhahi. @Footnote: 1 Sī. kammāni 2 Ma. muñceyya so tvaṃ 3 Sī.,ka. na vikappāmi

--------------------------------------------------------------------------------------------- page257.

[602] Sūlāvuto ca arogo hutvā serī sukhī pabbajjaṃ upāgami bhikkhuñca āgamma kappitakuttamaṃ ubhopi sāmaññaphalāni ajjhaguṃ. [603] Etādisā sappurisāna sevanā mahapphalā hoti sataṃ vijānataṃ sūlāvuto aggaphalaṃ aphassayi 1- phalaṃ kaniṭṭhaṃ pana ambasakkharo"ti gāthāyo avocuṃ. #[557-560] Tattha vāsūpagacchitthāti vāsaṃ upagacchi. Gihikiccānīti gehaṃ āvasantena kātabbakuṭumbakiccāni. Viceyyāti sundaravatthagahaṇatthaṃ vicinitvā. Paṭikkantanti piṇḍapātato paṭikkantaṃ. Tenāha "gocarato nivattan"ti. Avocāti "vesāliyaṃ licchavihaṃ bhadante"tiādikaṃ avoca. #[562-3] Vidālayantīti viphālayanti. Pādakuṭhārikāhīti pādasaṅkhātāhi kuṭhārīhi. Pātayantīti paripātayanti. #[564] Tiṇenāti tiṇaggenāpi. Mūḷhassa maggampi na pāvadāsīti maggamūḷhassa maggampi tvaṃ na kathayasi "evāyaṃ puriso ito cito ca paribbhamatū"ti. Keḷīsīlo hi ayaṃ rājā. Sayamādiyāsīti andhassa hatthato yaṭṭhiṃ sayameva acchinditvā gaṇhasi. Saṃvibhāgaṃ karosīti attanā paribhuñjitabbavatthuto ekaccāni datvā saṃvibhajasi. @Footnote: 1 ka. phussayi

--------------------------------------------------------------------------------------------- page258.

#[565] Paccemi bhante yaṃ tvaṃ vadesīti "bhante tvaṃ pattāni bhijjantī"ti- ādinā yaṃ vadesi, taṃ paṭijānāmi, sabbamevetaṃ mayā kataṃ kārāpitañcāti dasseti. Etampīti etaṃ khiḍḍādhippāyena katampi. #[566-7] Khiḍḍāti khiḍḍāya. Pasavitvāti upacinitvā. Vedetīti anubhavati. Asamattabhogīti aparipuṇṇabhogo. Tameva aparipuṇṇabhogataṃ dassetuṃ "daharo yuvā"tiādi vuttaṃ. Nagganiyassāti naggabhāvassa. Kiṃ su tato dukkhatarassa hotīti kiṃ su nāma tato naggabhāvato dukkhataraṃ assa petassa hoti. Yakkhassimā gacchantu dakkhiṇāyoti imā mayā diyyamānavatthadakkhiṇāyo petassa upakappantu. #[568-72] Bahudhā pasatthanti bahūhi pakārehi buddhādīhi vaṇṇitaṃ. Akkhayadhammatthūti aparikkhayadhammaṃ hotu. Ācamayitvāti hatthapādadhovanapubbakaṃ mukhaṃ vikkhāletvā. Candanasāralittanti sārabhūtacandanalittaṃ. Uḷāravaṇṇanti seṭṭharūpaṃ. Parivāritanti anukulavuttinā parijanena parivāritaṃ. Yakkhamahiddhipattanti mahatiṃ yakkhiddhiṃ deviddhiṃ patvā ṭhitaṃ. Tamenamavocāti tamenaṃ avoca. #[573] Ekadesaṃ adāsīti catūsu paccayesu ekadesabhūtaṃ vatthadānaṃ sandhāya vadati. Sakkhinti sakkhibhāvaṃ. #[574] Mamāsīti me āsi. Devatā meti 1- mayhaṃ devatā āsīti yojanā. #[575-7] Vippaṭipannacittoti micchādiṭṭhiṃ paṭipannamānaso, dhammiyaṃ paṭipadaṃ pahāya adhammiyaṃ paṭipadaṃ paṭipannoti attho. Yatonidānanti yannimittaṃ yassa santikaṃ āgamanahetu. #[579] Saṃvibhajitvāti dānasaṃvibhāgaṃ katvā. Sayaṃ mukhenūpanisajja pucchāti aññe purise apesetvā upanisīditvā sammukheneva puccha. 2- @Footnote: 1 Sī. devatāsīti 2 Sī. pucchi

--------------------------------------------------------------------------------------------- page259.

#[581-3] Sannisinnanti sannipatitavasena nisinnaṃ. Labhissāmi atthanti mayā icchitampi atthaṃ labhissāmi. Paṇihitadaṇḍoti 1- ṭhapitasarīradaṇḍo. Anusattarūpoti rājini anusattasabhāvo 2-. Vīsatirattimattāti vīsatimattā rattiyo ativattāti attho. Tāhanti taṃ ahaṃ. Yathāmatinti mayhaṃ yathāruci. #[584] Etañca aññañcāti etaṃ sūle āvutaṃ purisaṃ aññañca yassa rājāṇā paṇihitā, tañca 3-. Lahuṃ pamuñcāti sīghaṃ mocehi. Ko taṃ vadetha tathā karontanti tathā dhammiyakammaṃ karontaṃ taṃ imasmiṃ vajjiraṭṭhe ko nāma "na pamocehī"ti vadeyya, evaṃ vattuṃ kocipi na labhatīti attho. #[585] Tikicchakānañcāti tikicchake ca. #[588] Yakkhassa vacoti petassa vacanaṃ. Tassa bhante petassa vacanena evamakāsinti dasseti. #[590] Dhammānīti pubbe kataṃ pāpakammaṃ abhibhavituṃ samatthe puññadhamme 4-. Kammaṃ siyā aññatra vedanīyanti yaṃ tasmiṃ pāpakamme upapajjavedanīyaṃ, taṃ ahosikammaṃ nāma hoti. Yaṃ pana aparapariyāyavedanīyaṃ, taṃ aññatra aparapariyāye vedayitabbaphalaṃ hoti sati saṃsārappavattiyanti attho. #[593] Imañcāti attanā vuccamānaṃ tāya āsannaṃ paccakkhaṃ vāti katvā vuttaṃ. Ariyaṃ aṭṭhaṅgavarenupetanti parisuddhaṭṭhena ariyaṃ, pāṇātipātāveramaṇiādīhi aṭṭhahi aṅgehi upetaṃ yuttaṃ uttamaṃ uposathasīlaṃ. Kusalanti anavajjaṃ. Sukhudrayanti sukhavipākaṃ. #[595] Sadā puññaṃ pavaḍḍhatīti sakideva puññaṃ katvā "alamettāvatā"ti aparituṭṭho hutvā aparāparaṃ sucaritaṃ pūrentassa sabbakālaṃ puññaṃ abhivaḍḍhati, @Footnote: 1 Ma. paṇītadaṇḍoti 2 Ma. anupattarūpoti rājānaṃ anumattapakatiko @3 Ma. rājā pahiṇi tañca 4 Ma. aññadhamme

--------------------------------------------------------------------------------------------- page260.

Aparāparaṃ vā sucaritaṃ pūrentassa puññasaṅkhātaṃ puññaphalaṃ uparūpari vaḍḍhati paripūretīti attho. #[597] Evaṃ therena vutte rājā apāyadukkhato utrastacitto ratanattaye puññadhamme ca abhivaḍḍhamānapasādo tato paṭṭhāya 1- saraṇāni sīlāni ca samādiyanto "ajjeva buddhaṃ saraṇaṃ upemī"tiādimāha. #[601] Tattha etādisoti ediso yathāvuttarūPo. Vesāliyaṃ aññataro upāsakoti vesāliyaṃ anekasahassesu upāsakesu aññataro upāsako hutvā. Saddhotiādi kalyāṇamittasannissayena tassa purimabhāvato aññādisataṃ 2- dassetuṃ vuttaṃ. Pubbe hi so assaddho kakkhaḷo bhikkhūnaṃ akkosakārako saṃghassa ca anupaṭṭhāko ahosi, idāni pana saddho muduko 3- hutvā bhikkhusaṃghañca sakkaccaṃ tadā upaṭṭhahīti. Tattha kārakaroti upakārakārī. #[602] Ubhopīti dvepi sūlāvuto rājā ca. Sāmaññaphalāni ajjhagunti yathārahaṃ sāmaññaphalāni adhigacchiṃsu. Tayidaṃ yathārahaṃ dassetuṃ "sūlāvuto aggaphalaṃ aphassayi, phalaṃ kaniṭṭhaṃ pana ambasakkharo"ti vuttaṃ. Tattha phalaṃ kaniṭṭhanti sotāpattiphalaṃ sandhāyāha. Yaṃ panettha atthato avibhattaṃ, taṃ suviññeyyameva. Evaṃ raññā petena attanā ca vuttamatthaṃ āyasmā kappitako satthāraṃ vandituṃ sāvatthiṃ gato bhagavato ārocesi. Satthā tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desesi, sā desanā mahājanassa sātthikā ahosīti. Ambasakkharapetavatthuvaṇṇanā niṭṭhitā. @Footnote: 1 Ma. uṭṭhāya 2 Ma. purimasabhāvato asadisataṃ 3 Sī. mudukārako


             The Pali Atthakatha in Roman Book 31 page 229-260. http://84000.org/tipitaka/atthapali/read_rm.php?B=31&A=5073&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=31&A=5073&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=121              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=4323              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=4532              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=4532              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]