ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 31 : PALI ROMAN Peta.A. (paramatthadī.)

                    126.  6. Kumārapetavatthuvaṇṇanā
     sāvatthi nāma nagaranti idaṃ satthā jetavane viharanto dve pete ārabbha
kathesi.
     Sāvatthiyaṃ kira kosalarañño dve puttā pāsādikā paṭhamavaye ṭhitā yobbanamadamattā
paradārakammaṃ katvā kālaṃ katvā parikhāpiṭṭhe petā hutvā nibbattiṃsu.
Te rattiyaṃ bheravena saddena parideviṃsu. Manussā taṃ sutvā bhītatasitā "evaṃ
kate idaṃ avamaṅgalaṃ vūpasammatī"ti buddhappamukhassa bhikkhusaṃghassa mahādānaṃ datvā
taṃ pavattiṃ bhagavato ārocesuṃ. Bhagavā "upāsakā tassa saddassa savanena tumhākaṃ
na koci antarāyo"ti vatvā tassa kāraṇaṃ ācikkhitvā tesaṃ dhammaṃ
desetuṃ:-
         [746] "sāvatthi nāma nagaraṃ        himavantassa passato
               tattha āsuṃ dve kumārā     rājaputtāti me sutaṃ.
         [747] Sammattā 1- rajanīyesu      kāmassādābhinandino
               paccuppannasukhe giddhā       na te passiṃsunāgataṃ.
@Footnote: 1 ka. pamattā
         [748] Te cutā ca manussattā     paralokaṃ ito gatā
               tedha ghosentudissantā 1-  pubbe dukkaṭamattano.
         [749] Bahūsu vata santesu         deyyadhamme upaṭṭhite
               nāsakkhimhā ca attānaṃ     parittaṃ kātuṃ 2- sukhāvahaṃ.
         [750] Kiṃ tato pāpakaṃ assa       yaṃ no 3- rājakulā cutā
               upapannā pettivisayaṃ       khuppipāsasamappitā 4-.
         [751] Sāmino idha hutvāna       honti asāmino tahiṃ
               bhamanti 5- khuppipāsāya     manussā unnatonatā.
         [752] Etamādīnavaṃ ñatvā        issaramadasambhavaṃ
               pahāya issaramadaṃ          bhave saggagato naro.
               Kāyassa bhedā sappañño    saggaṃ so upapajjatī"ti
gāthā abhāsi.
    #[746] Tattha iti me sutanti na kevalaṃ attano ñāṇena diṭṭhameva,
atha kho loke pākaṭabhāvena evaṃ mayā sutanti attho.
    #[747] Kāmassādābhinandinoti kāmaguṇesu assādavasena abhinandanasīlā.
Paccuppannasukhe giddhāti vattamānasukhamatte giddhā gathitā hutvā. Na te
passiṃsunāgatanti duccaritaṃ pahāya sucaritaṃ caritvā anāgataṃ āyatiṃ devamanussesu
laddhabbaṃ sukhaṃ te na cintesuṃ. 6-
    #[748] Tedha ghosentudissantāti te pubbe rājaputtabhūtā petā idha
sāvatthiyā samīpe adissamānarūpā ghosenti kandanti. Kiṃ kandantīti āha "pubbe
dukkaṭamattano"ti.
@Footnote: 1 Ma. te ca ghosenti dissanti    2 ka. parittasotthiṃ kātuṃ    3 ka. santo
@4 sa.,i. khippipāsāsamappitā     5 Sī.,i. caranti      6 Ma. na vindesuṃ
     #[749] Idāni tesaṃ kandanassa kāraṇaṃ hetuto ca phalato ca vibhajitvā
dassetuṃ "bahūsu vata santesū"tiādi vuttaṃ.
     Tattha bahūsu vata santesūti anekesu dakkhiṇeyyesu vijjamānesu. Deyyadhamme
upaṭṭhiteti attano santake dātabbadeyyadhammepi samīpe ṭhite, labbhamāneti attho.
Parittaṃ sukhāvahanti appamattakampi āyatiṃ sukhāvahaṃ puññaṃ katvā attānaṃ sotthiṃ
nirupaddavaṃ kātuṃ nāsakkhimhā vatāti yojanā.
      #[750] Kiṃ tato pāpakaṃ assāti tato pāpakaṃ lāmakaṃ nāma kiṃ aññaṃ
assa siyā. Yaṃ no rājakulā cutāti yena pāpakammena mayaṃ rājakulato cutā
idha pettivisayaṃ upapannā petesu nibbattā khuppipāsasamappitā vicarāmāti attho.
    #[751] Sāmino idha hutvānāti idha imasmiṃ loke yasmiṃyeva ṭhāne pubbe
sāmino hutvā vicaranti, tahiṃ tasmiṃyeva ṭhāne honti assāmino. Manussā
unnatonatāti manussakāle sāmino hutvā kālakatā kammavasena 1- onatā bhamanti 2-
khuppipāsāya, passa saṃsārapakatinti dasseti.
    #[752] Etamādīnavaṃ 3- ñatvā, issaramadasambhavanti etaṃ 4- issariyamadavasena
sambhūtaṃ apāyūpapattisaṅkhātaṃ ādīnavaṃ dosaṃ ñatvā pahāya issariyamadaṃ puññappasuto
hutvā. Bhave saggagato naroti saggaṃ devalokaṃ gatoyeva bhaveyya.
     Iti satthā tesaṃ petānaṃ pavattiṃ kathetvā tehi manussehi kataṃ dānaṃ
tesaṃ petānaṃ uddisāpetvā sampattaparisāya ajjhāsayānurūpaṃ dhammaṃ desesi, sā
desanā mahājanassa sātthikā ahosīti.
                     Kumārapetavatthuvaṇṇanā niṭṭhitā.
@Footnote: 1 Ma. kammaphalena     2 Sī. caranti    3 Sī. evamādīnavaṃ     4 Sī. evaṃ



             The Pali Atthakatha in Roman Book 31 page 279-281. http://84000.org/tipitaka/atthapali/read_rm.php?B=31&A=6201              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=31&A=6201              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=126              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=4741              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5092              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5092              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]