ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 31 : PALI ROMAN Peta.A. (paramatthadī.)

                     130. 10. Gaṇapetavatthuvaṇṇanā
     naggā dubbaṇṇarūpātthāti idaṃ satthari jetavane viharante sambahule pete
ārabbha vuttaṃ.
     Sāvatthiyaṃ kira sambahulā manussā gaṇabhūtā assaddhā appasannā
maccheramalapariyuṭṭhitacittā dānādisucaritavimukhā hutvā ciraṃ jīvitvā kāyassa bhedā
nagarassa samīpe petayoniyaṃ nibbattiṃsu. Athekadivasaṃ āyasmā mahāmoggallāno
sāvatthiyaṃ piṇḍāya gacchanto antarāmagge pete disvā:-
         [782] "naggā dubbaṇṇarūpāttha       kisā dhamanisanthatā
               upphāsulikā kisikā          ke nu tumhettha mārisā"ti
gāthāya pucchi.
     Tattha dubbaṇṇarūpātthāti dubbaṇṇasarīrā hotha. Ke nu  tumhetthāti tumhe
ke nu nāma bhavatha. Mārisāti te attano sāruppavasena ālapati.
     Taṃ sutvā petā:-
         [783] "mayaṃ bhadante petamhā       duggatā yamalokikā
               pāpakammaṃ karitvāna          petalokaṃ ito gatā"ti
gāthāya attano petabhāvaṃ pakāsetvā puna therena:-
         [784] "kiṃ nu kāyena vācāya       manasā dukkaṭaṃ kataṃ
               kissakammavipākena           petalokaṃ ito gatā"ti
gāthāya katakammaṃ pucchitā:-

--------------------------------------------------------------------------------------------- page290.

[785] "anāvaṭesu 1- titthesu vicinimhaddhamāsakaṃ santesu deyyadhammesu dīpaṃ nākamha attano. [786] Nadiṃ upema tasitā rittakā parivattati chāyaṃ upema uṇhesu ātapo parivattati. [787] Aggivaṇṇo ca no vāto ḍahanto upavāyati etañca bhante arahāma aññañca pāpakaṃ tato. [788] Api yojanāni 2- gacchāma chātā āhāragedhino 3- aladdhāva nivattāma aho no appapuññatā. [789] Chātā pamucchitā bhantā bhūmiyaṃ paṭisumbhitā uttānā paṭikirāma avakujjā patāmase. [790] Te ca tattheva patitā 4- bhūmiyaṃ paṭisumbhitā uraṃ sīsañca ghaṭṭema aho no appapuññatā. [791] Etañca bhante arahāma aññañca pāpakaṃ tato santesu deyyadhammesu dīpaṃ nākamha attano. [792] Te hi nūna ito gantvā yoniṃ laddhāna mānusiṃ vadaññū sīlasampannā kāhāma kusalaṃ bahun"ti attanā katakammaṃ kathesuṃ. #[788] Tattha api yojanāni gacchāmāti anekānipi yojanāni gacchāma. Kathaṃ? chātā āhāragedhinoti, cirakālaṃ jighacchāya jighacchitā āhāre giddhā @Footnote: 1 ka. anavajjesu 2 Sī.,Ma. adhiyojanāni. evamuparipi @3 ka. āhāragiddhino 4 Ma. tattha papatitā

--------------------------------------------------------------------------------------------- page291.

Abhigijjhantā hutvā, evaṃ gantvāpi kiñci āhāraṃ aladdhāyeva nivattāma. Appapuññatāti apuññatā 1- akatakalyāṇatā. #[789] Uttānā paṭikirāmāti kadāci uttānā hutvā vikiriyamānaṅgapaccaṅgā viya vattāma. Avakujjā patāmaseti kadāci avakujjā hutvā patāma. #[790] Te cāti te mayaṃ. Uraṃ sīsañca ghaṭṭemāti avakujjā hutvā patitā uṭṭhātuṃ asakkontā vedhantā vedanāppattā attano attano uraṃ sīsañca paṭighaṃsāma 2-. Sesaṃ heṭṭhā vuttanayameva. Thero taṃ pavattiṃ bhagavato ārocesi. Bhagavā tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desesi, taṃ sutvā mahājano maccheramalaṃ pahāya dānādisucaritanirato 3- ahosīti. Gaṇapetavatthuvaṇṇanā niṭṭhitā. ---------------


             The Pali Atthakatha in Roman Book 31 page 289-291. http://84000.org/tipitaka/atthapali/read_rm.php?B=31&A=6409&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=31&A=6409&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=130              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=4822              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5175              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5175              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]