ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 31 : PALI ROMAN Peta.A. (paramatthadī.)

                   131. 11. Pāṭaliputtapetavatthuvaṇṇanā
     diṭṭhā tayā nirayā tiracchānayonīti idaṃ satthari jetavane viharante aññataraṃ
vimānapetaṃ ārabbha vuttaṃ.
     Sāvatthivāsino kira pāṭaliputtavāsino ca bahū vāṇijā nāvāya suvaṇṇabhūmiṃ
agamiṃsu. Tattheko upāsako ābādhiko mātugāme paṭibaddhacitto kālamakāsi. So
katakusalopi devalokaṃ anupapajjitvā itthiyā paṭibaddhacittatāya samuddamajjhe vimānapeto
hutvā nibbatti. Yassaṃ pana so paṭibaddhacitto, sā itthī suvaṇṇabhūmigāminiṃ
@Footnote: 1 Ma. nivattāma appapuññatāya akatakalyāṇatāya    2 Ma. paṭivisāma
@3 Sī. dānādīni puññāni karonto sucaritanirato
Nāvaṃ 1- abhiruyha gacchati. Atha kho so peto taṃ itthiṃ gahetukāmo nāvāya gamanaṃ
uparundhi. Atha vāṇijā "kena nu kho kāraṇena ayaṃ nāvā na gacchatī"ti vīmaṃsantā
kāḷakaṇṇisalākaṃ vicāresuṃ, amanussiddhiyā yāvatatiyaṃ tassā eva itthiyā pāpuṇi,
yassaṃ so paṭibaddhacitto, taṃ disvā vāṇijā veḷukalāpaṃ samudde otāretvā
tassa upari taṃ itthiṃ otāresuṃ, itthiyā otāritamattāya nāvā vegena suvaṇṇabhūmiṃ
abhimukhā 2- pāyāsi. Amanusso taṃ itthiṃ attano vimānaṃ āropetvā tāya saddhiṃ
abhirami.
     Sā ekaṃ saṃvaccharaṃ atikkamitvā nibbinnarūpā taṃ petaṃ yācantī āha "ahaṃ
idha vasantī mayhaṃ samparāyikaṃ atthaṃ kātuṃ na labhāmi, sādhu mārisa maṃ pāṭaliputtameva
nehī"ti. So tāya yācito:-
          [793] "diṭṭhā tayā nirayā tiracchānayoni
                 petā asurā athavāpi mānusā devā
                 sayamaddasa kammavipākamattano
                 nessāmi taṃ pāṭaliputtamakkhataṃ
                 tattha gantvā kusalaṃ karohi kamman"ti
gāthamāha.
     Tattha diṭṭhā tayā nirayāti ekacce paccekanirayāpi tayā diṭṭhā. Tiracchānayonīti
mahānubhāvā nāgasupaṇṇāditiracchānāpi diṭṭhā tayāti yojanā. Petāti
khuppipāsādibhedā petā. Asurāti kālakañcikādibhedā asuRā. Devāti ekacce
cātumahārājikā devā. So kira attano ānubhāvena antarantarā taṃ gahetvā
paccekanirayādike dassento vicarati, tena evamāha. Sayamaddasa kammavipākamattanoti
@Footnote: 1 Sī.,i. taṃ nāvaṃ             2 Sī.,i. suvaṇṇabhūmiyābhimukhā
Nirayādike visesato gantvā passantī sayameva attanā katakammānaṃ vipākaṃ paccakkhato
addasa adakkhi. Nessāmi taṃ pāṭaliputtamakkhatanti idānāhaṃ taṃ akkhataṃ kenaci
aparikkhataṃ manussarūpeneva pāṭaliputtaṃ nayissāmi. Tvaṃ pana tattha gantvā kusalaṃ
karohi kammaṃ 1-, kammavipākassa paccakkhato diṭṭhattā yuttapayuttā puññaniratā
hohīti attho.
     Atha sā itthī tassa vacanaṃ sutvā attamanā:-
         [794] "atthakāmosi me yakkha     hitakāmosi devate
               karomi tuyhaṃ vacanaṃ         tvaṃsi ācariyo mama.
                 [795] Diṭṭhā mayā nirayā tiracchānayoni
                       petā asurā athavāpi mānusā devā 2-
                       sayamaddasaṃ kammavipākamattano
                       kāhāmi puññāni anappakānī"ti
gāthamāha.
     Atha so peto taṃ itthiṃ gahetvā ākāsena gantvā pāṭaliputtanagarassa
majjhe ṭhapetvā pakkāmi. Athassā ñātimittādayo taṃ disvā "mayaṃ pubbe samudde
pakkhittā matāti assumha, sā ayaṃ diṭṭhā vata bho sotthinā āgatā"ti
abhinandamānā samāgantvā tassā pavattiṃ pucchiṃsu. Sā tesaṃ ādito paṭṭhāya
attanā diṭṭhaṃ anubhūtañca sabbaṃ kathesi. Sāvatthivāsinopi kho te vāṇijā anukkamena
sāvatthiṃ upagatakāle satthu santikaṃ upasaṅkamitvā vanditvā ekamantaṃ nisinnā
taṃ pavattiṃ bhagavato ārocesuṃ. Bhagavā tamatthaṃ aṭṭhuppattiṃ katvā catunnaṃ parisānaṃ
dhammaṃ desesi, taṃ sutvā mahājano saṃvegajāto dānādikusaladhammanirato ahosīti.
                    Pāṭaliputtapetavatthuvaṇṇanā niṭṭhitā.
@Footnote: 1 Sī. kammanti       2 ka. vāpi manussadevā



             The Pali Atthakatha in Roman Book 31 page 291-293. http://84000.org/tipitaka/atthapali/read_rm.php?B=31&A=6461              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=31&A=6461              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=131              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=4853              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5199              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5199              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]