ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 31 : PALI ROMAN Peta.A. (paramatthadī.)

                   135. 15. Seṭṭhiputtapetavatthuvaṇṇanā
     saṭṭhivassasahassānīti idaṃ seṭṭhiputtapetavatthu. Tassa kā uppatti?
     bhagavā sāvatthiyaṃ viharati jetavane. Tena kho pana samayena rājā pasenadikosalo
alaṅkatappaṭiyatto hatthikkhandhavaragato mahatiyā rājiddhiyā mahantena rājānubhāvena
@Footnote: 1 Sī. saddena vilapantiyo     2 Ma. ñāyena ca ñāyapaṭirūpakena vā
Nagaraṃ anusañcaranto aññatarasmiṃ gehe uparipāsāde vātapānaṃ vivaritvā taṃ
rājavibhūtiṃ olokentiṃ rūpasampattiyā devaccharāpaṭibhāgaṃ ekaṃ itthiṃ disvā
adiṭṭhapubbe ārammaṇe sahasā samuppannena kilesasamudācārena pariyuṭṭhitacitto satipi
kularūpācārādiguṇavisesasampanne 1- antepurajane sabhāvalahukassa pana duddamassa cittassa
vasena tassaṃ itthiyaṃ paṭibaddhamānaso hutvā pacchāsane nisinnassa purisassa "imaṃ
vasena tassaṃ itthiyaṃ paṭibaddhamānaso hutvā pacchāsane nisinnassa purisassa "imaṃ
pāsādaṃ imañca itthiṃ upadhārehī"ti saññaṃ datvā rājagehaṃ paviṭṭho, aññaṃ
sabbaṃ ambasakkharapetavatthumhi āgatanayeneva veditabbaṃ.
     Ayaṃ pana viseso:- idha puriso sūriye anatthaṅgateyeva āgantvā nagaradvāre
thakite attanā ānītaṃ aruṇavaṇṇamattikaṃ uppalāni ca nagaradvārakavāṭe laggetvā
nipajjituṃ jetavanaṃ agamāsi. Rājā pana sirisayane vāsūpagato majjhimayāme saiti
naiti duiti soiti ca imāni cattāri akkharāni mahatā kaṇṭhena uccāritāni
viya vissaravasena assosi. Tāni kira atīte kāle sāvatthivāsīhi catūhi seṭṭhiputtehi
bhogamadamattehi yobbanakāle pāradārikakammavasena bahuṃ apuññaṃ pasavetvā aparabhāge
kālaṃ katvā tasseva nagarassa samīpe lohakumbhiyaṃ nibbattitvā paccamānehi
lohakumbhiyā mukhavaṭṭiṃ patvā ekekaṃ gāthaṃ vattukāmehi uccāritānaṃ tāsaṃ gāthānaṃ
ādiakkharāni, te paṭhamakkharameva vatvā vedanāppattā hutvā lohakumbhiṃ otariṃsu.
     Rājā pana taṃ saddaṃ sutvā bhītatasito saṃviggo lomahaṭṭhajāto taṃ rattāvasesaṃ
dukkhena vītināmetvā vibhātāya rattiyā purohitaṃ pakkosāpetvā taṃ pavattiṃ kathesi.
Purohito rājānaṃ bhītatasitaṃ ñatvā lābhagiddho "uppanno kho ayaṃ mayhaṃ
brāhmaṇānañca lābhuppādanupāyo"ti cintetvā "mahārāja mahā vatāyaṃ upaddavo
uppanno, sabbacatukkaṃ yaññaṃ yajāhī"ti āha. Rājā tassa vacanaṃ 2- sutvā amacce
āṇāpesi "sabbacatukkayaññassa upakaraṇāni sajjethā"ti. Taṃ sutvā mallikā devī
@Footnote: 1 Ma. kulasīlarūpajātiyādiguṇavisesasampanne    2 Sī.,i. paṭivacanaṃ
Rājānaṃ evamāha "kasmā mahārāja brāhmaṇassa vacanaṃ sutvā anekapāṇavadhahiṃsanakakiccaṃ 1-
kātukāmosi, nanu sabbattha appaṭihatañāṇacāro bhagavā pucchitabbo. Yathā
ca te bhagavā byākarissati, tathā paṭipajjitabban"ti. Rājā tassā vacanaṃ sutvā
satthu santikaṃ gantvā taṃ pavattiṃ bhagavato ārocesi. Bhagavā "na mahārāja
tato nidānaṃ tuyhaṃ koci antarāyo"ti vatvā ādito paṭṭhāya tesaṃ lohakumbhiniraye
nibbattasattānaṃ pavattiṃ kathetvā tehi paccekaṃ uccāretuṃ āraddhagāthāyo:-
         [802] "saṭṭhivassasahassāni      paripuṇṇāni sabbaso
               niraye paccamānānaṃ      kadā anto bhavissati.
         [803] Natthi anto kuto anto  na anto paṭidissati
               tathā hi pakataṃ pāpaṃ      tuyhaṃ mayhañca mārisā 2-.
         [804] Dujjīvitamajīvimha         ye sante na dadamhase
               santesu deyyadhammesu    dīpaṃ nākamha attano.
         [805] Sohaṃ nūna ito gantvā   yoniṃ laddhāna mānusiṃ
               vadaññū sīlasampanno      kāhāmi kusalaṃ bahun"ti
paripuṇṇaṃ katvā kathesi.
    #[802] Tattha saṭṭhivassasahassānīti vassānaṃ saṭṭhisahassāni. Tasmiṃ kira
lohakumbhiniraye nibbattasatto adho ogacchanto 3- tiṃsāya vassasahassehi heṭṭhimatalaṃ
pāpuṇāti, tato uddhaṃ uggacchantopi tiṃsāya eva vassasahassehi mukhavaṭṭipadesaṃ
pāpuṇāti, tāya saññāya so "saṭṭhivassasahassāni, paripuṇṇāni sabbaso"ti gāthaṃ
vattukāmo saiti vatvā adhimattavedanāppatto hutvā adhomukho pati. Bhagavā
pana taṃ rañño paripuṇṇaṃ katvā kathesi. Esa nayo sesagāthāsupi. Tattha kadā
@Footnote: 1 Ma. anekapāṇavadhaṃ bhiṃsanakaṃ atekicchaṃ  2 Sī.,i. mama tuyhañca mārisa
@3 Sī.,i. adho gacchanto
Anto bhavissatīti lohakumbhiniraye paccamānānaṃ amhākaṃ kadā nu kho imassa
dukkhassa anto pariyosānaṃ bhavissati.
    #[803] Tathā hīti yathā tuyhaṃ mayañca imassa dukkhassa natthi anto,
na anto paṭidissati, tathā tena pakārena pāpakaṃ kammaṃ pakataṃ tayā mayā
cāti vibhattiṃ vipariṇāmetvā vattabbaṃ.
    #[804] Dujjīvitanti viññūhi garahitabbaṃ jīvitaṃ. Ye santeti ye mayaṃ sante
vijjamāne deyyadhamme. Na dadamhaseti na adamha. Vuttamevatthaṃ pākaṭataraṃ kātuṃ
"santesu deyyadhammesu, dīpaṃ nākamha attano"ti vuttaṃ.
    #[805] Sohanti so ahaṃ. Nūnāti parivitakke 1- nipāto. Itoti imasmā
lohakumbhinirayā. Gantvāti apagantvā. Yoniṃ laddhāna mānusinti manussayoniṃ
manussattabhāvaṃ labhitvā. Vadaññūti pariccāgasīlo, 2-  yācakānaṃ vā vacanaññū.
Sīlasampannoti sīlācārasampanno. Kāhāmi kusalaṃ bahunti pubbe viya pamādaṃ
anāpajjitvā bahuṃ pahūtaṃ kusalaṃ puññakammaṃ karissāmi, upacinissāmīti attho.
     Satthā imā gāthāyo vatvā vitthārena dhammaṃ desesi, desanāpariyosāne
mattikārattuppalahārako puriso sotāpattiphale patiṭṭhahi, rājā sañjātasaṃvego
parapariggahe abhijjhaṃ pahāya sadārasantuṭṭho ahosīti.
                    Seṭṭhiputtapetavatthuvaṇṇanā niṭṭhitā.
                       ------------------
@Footnote: 1 Sī.,i. vuttaparivitakke         2 Sī. pariccāgasīlo vā



             The Pali Atthakatha in Roman Book 31 page 300-303. http://84000.org/tipitaka/atthapali/read_rm.php?B=31&A=6665              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=31&A=6665              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=135              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=4911              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5238              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5238              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]