ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 31 : PALI ROMAN Peta.A. (paramatthadī.)

                  92. 7. Sattaputtakhādakapetivatthuvaṇṇanā
     naggā dubbaṇṇarūpāsīti idaṃ satthari sāvatthiyaṃ viharante sattaputtakhādakapetiṃ
ārabbha vuttaṃ.
     Sāvatthiyā kira avidūre aññatarasmiṃ gāmake aññatarassa upāsakassa dve
puttā ahesuṃ paṭhamavaye ṭhitā rūpasampannā sīlācārena samannāgatā 2-. Tesaṃ mātā
"puttavatī ahan"ti puttabalena bhattāraṃ atimaññati. So bhariyāya avamānito
nibbinnamānaso aññaṃ kaññaṃ ānesi, sā nacirasseva gabbhinī ahosi. Athassa
jeṭṭhabhariyā issāpakatā aññataraṃ vejjaṃ  3- āmisena upalāpetvā tena tassā
temāsikaṃ gabbhaṃ pātesi. Atha sā ñātīhi ca bhattārā ca "tayā imissā gabbho pātito"ti
@Footnote: 1 Ma. ādiseyyātha   2 Sī.,i. sīlācāraguṇasamannāgatā   3 Ma. vijjāvādinaṃ
Puṭṭhā "nāhaṃ pātemī"ti musā vatvā tehi asaddahantehi "sapathaṃ karohī"ti
vuttā "sāyaṃ pātaṃ satta satta putte vijāyitvā puttamaṃsāni khādāmi, niccaṃ
duggandhā makkhikāparikiṇṇā ca bhaveyyan"ti sapathaṃ akāsi.
     Sā aparena samayena kālaṃ katvā tassa gabbhapātanassa musāvādassa ca
phaleneva petayoniyaṃ nibbattitvā vuttanayena puttamaṃsāni khādantī tasseva gāmassa
avidūre vicarati. Tena ca samayena sambahulā therā gāmakāvāse vuṭṭhavassā bhagavantaṃ
dassanāya sāvatthiṃ āgacchantā tassa gāmassa avidūre ekasmiṃ padese rattiyaṃ
vāsaṃ kappesuṃ. Atha sā petī tesaṃ therānaṃ attānaṃ dassesi. Taṃ mahāthero
gāthāya pucchi:-
          [35] "naggā dubbaṇṇarūpāsi       duggandhā pūti vāyasi
               makkhikāhi parikiṇṇā         kā nu tvaṃ idha tiṭṭhasī"ti.
     Sā therena puṭṭhā tīhi gāthāhi paṭivacanaṃ adāsi:-
          [36] "ahaṃ bhadante petimhi      duggatā yamalokikā
               pāpakammaṃ karitvāna        petalokaṃ ito gatā.
          [37] Kālena satta puttāni      sāyaṃ satta punāpare
               vijāyitvāna khādāmi       tepi nā honti me alaṃ.
          [38] Pariḍayhati dhūmāyati         khudāya hadayaṃ mama
               nibbutiṃ nādhigacchāmi        aggidaḍḍhāva ātape"ti.
    #[38] Tattha nibbutinti khuppipāsādukkhassa vūpasamaṃ. Nādhigacchāmīti  na labhāmi.
Aggidaḍḍhāva ātapeti atiuṇhaātape agginā ḍayhamānā viya nibbutiṃ
nādhigacchāmīti yojanā.
     Taṃ sutvā mahāthero tāya katakammaṃ pucchanto:-
         [39] "kiṃ nu kāyena vācāya      manasā dukkaṭaṃ kataṃ
              kissakammavipākena          puttamaṃsāni khādasī"ti
gāthamāha.
     Atha sā petī attano petalokūpapattiñca   puttamaṃsakhādanakāraṇañca kathentī:-
         [40] "ahū mayhaṃ duve puttā      ubho sampattayobbanā
              sāhaṃ puttabalūpetā         sāmikaṃ atimaññisaṃ.
         [41] Tato me sāmiko kuddho     sapatiṃ mayhamānayi 1-
              sā ca gabbhaṃ alabhittha        tassā pāpaṃ acetayiṃ.
         [42] Sāhaṃ paduṭṭhamānasā         akariṃ gabbhapātanaṃ
              tassā temāsiko gabbho     pūti lohitako  2- pati.
         [43] Tadassā mātā kupitā       mayhaṃ ñātī samānayi
              sapathañca maṃ kāresi         paribhāsāpayī ca maṃ.
         [44] Sāhaṃ ghorañca sapathaṃ         musāvādaṃ abhāsisaṃ
              `puttamaṃsāni khādāmi        sace taṃ pakataṃ mayā'.
         [45] Tassa kammassa vipākena      musāvādassa cūbhayaṃ
              puttamaṃsāni khādāmi         pubbalohitamakkhitā"ti
imā gāthā abhāsi.
    #[40-45] Tattha puttabalūpetāti puttabalena upetā, puttānaṃ vasena laddhabalā.
Atimaññisanti atikkamitvā maññiṃ avamaññiṃ. Pūti lohitako patīti kuṇapalohitaṃ
@Footnote: 1 Sī.,i. sapattiṃ aññamānayi       2 Ma. pubbalohitako
Hutvā gabbho paripati. Sesaṃ sabbaṃ anantarasadisameva, tattha aṭṭha therā, idha
sambahulā. Tattha pañca puttā, idha sattāti ayameva visesoti.
                   Sattaputtakhādakapetivatthuvaṇṇanā niṭṭhitā.
                     -------------------------



             The Pali Atthakatha in Roman Book 31 page 38-41. http://84000.org/tipitaka/atthapali/read_rm.php?B=31&A=842              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=31&A=842              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=92              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=3077              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=3257              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=3257              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]