ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 31 : PALI ROMAN Peta.A. (paramatthadī.)

                      93. 8. Goṇapetavatthuvaṇṇanā
     kiṃ nu ummattarūpovāti idaṃ satthā jetavane viharanto aññataraṃ matapitikaṃ
kuṭumbikaṃ ārabbha kathesi.
     Sāvatthiyaṃ kira aññatarassa kuṭumbikassa pitā kālamakāsi, so pitu maraṇena
sokasantattahadayo  1- rodamāno ummattako viya vicaranto yaṃ yaṃ passati, taṃ taṃ
pucchati "api me pitaraṃ passitthā"ti. Na koci tassa sokaṃ vinodetuṃ asakkhi.
Tassa pana hadaye ghaṭe padīpo viya sotāpattiphalassa  2- upanissayo pajjalati.
     Satthā paccūsasamaye lokaṃ olokento tassa sotāpattiphalassa upanissayaṃ disvā
"imassa atītakāraṇaṃ āharitvā sokaṃ vūpasametvā sotāpattiphalaṃ dātuṃ vaṭṭatī"ti
cintetvā punadivase pacchābhattaṃ piṇḍapātapaṭikkanto pacchāsamaṇaṃ anādāya  3- tassa
gharadvāraṃ agamāsi. So "satthā āgato"ti sutvā paccuggantvā satthāraṃ gehaṃ
pavesetvā satthari paññatte āsane nisinne sayaṃ  4- bhagavantaṃ vanditvā ekamantaṃ
nisinno "kiṃ bhante mayhaṃ pitu gataṭṭhānaṃ jānāthā"ti āha. Atha naṃ satthā
"upāsaka kiṃ imasmiṃ attabhāve pitaraṃ pucchasi, udāhu atīte"ti āha. So taṃ
vacanaṃ sutvā "bahū kira mayhaṃ pitaro"ti tanubhūtasoko thokaṃ majjhattataṃ paṭilabhi.
Athassa satthā sokavinodanaṃ  5- dhammakathaṃ katvā apagatasokaṃ kallacittaṃ viditvā
sāmukkaṃsikāya dhammadesanāya sotāpattiphale patiṭṭhāpetvā vihāraṃ agamāsi.
@Footnote: 1  Sī. sokasantappamānahadayo, i. sokasantattamānaso  2 Ma. sotāpattimaggassa
@3 Sī.,i. ādāya   4 Ma. sīghaṃ   5 Sī.,i. sokavinodanatthaṃ
     Atha bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ "passatha āvuso buddhānubhāvaṃ,
tathā sokaparidevasamāpanno  1- upāsako khaṇeneva bhagavatā sotāpattiphale vinīto"ti.
Satthā tattha gantvā paññattavarabuddhāsane nisinno "kāya nuttha bhikkhave etarahi
kathāya sannisinnā"ti pucchi, bhikkhū tamatthaṃ bhagavato ārocesuṃ. Satthā "na bhikkhave
idāneva mayā imassa soko apanīto, pubbepi apanītoyevā"ti vatvā tehi
yācito atītaṃ āhari.
     Atīte bārāṇasiyaṃ aññatarassa gahapatikassa pitā kālamakāsi. So pitu
maraṇena sokaparidevasamāpanno assumukho rattakkho kandanto  2- citakaṃ padakkhiṇaṃ karoti.
Tassa putto sujāto nāma kumāro paṇḍito byatto buddhisampanno pitu
sokavinayanūpāyaṃ cintento ekadivasaṃ bahinagare ekaṃ matagoṇaṃ disvā tiṇañca pānīyañca
āharitvā tassa purato ṭhapetvā "khāda khāda, piva pivā"ti vadanto aṭṭhāsi,
āgatāgatā taṃ disvā "samma sujāta kiṃ ummattakosi, 3- yo tvaṃ matassa goṇassa
tiṇodakaṃ upanesī"ti vadanti, so na kiñci paṭivadati. Manussā tassa pitu santikaṃ
gantvā "putto te ummattako jāto, matagoṇassa tiṇodakaṃ detī"ti āhaṃsu.
Taṃ sutvā ca kuṭumbikassa pitaraṃ ārabbha ṭhito soko apagato. So "mayhaṃ kira
putto ummattako jāto"ti saṃvegappatto vegena gantvā "nanu tvaṃ tāta
sujātapaṇḍito byatto buddhisampanno, kasmā matagoṇassa tiṇodakaṃ desī"ti
codento:-
         [46] "kiṃ nu ummattarūpova       lāyitvā haritaṃ tiṇaṃ
              khāda khādāti lapasi        gatasattaṃ jaraggavaṃ.
         [47] Na hi annena pānena      mato goṇo samuṭṭhahe
              tvaṃsi bālo ca dummedho    yathā taññova dummatī"ti
gāthādvayamāha.
@Footnote: 1 Sī. sokapareto paramasoko   2 Sī.,i. assumukho urattāḷiṃ kandanto tassa
@3 Sī. kiṃ tvaṃ ummattako jātosi
     Tattha kiṃ nūti pucchāvacanaṃ. Ummattarūpovāti ummattakasabhāvo viya cittakkhepaṃ
patto viya. Lāyitvāti lavitvā. Haritaṃ tiṇanti allatiṇaṃ. Lapasīti 1- vilapasi.
Gatasattanti vigatajīvitaṃ. Jaraggavanti balibaddaṃ jiṇṇagoṇaṃ. Annena pānenāti tayā
dinnena haritatiṇena vā pānīyena vā. Mato goṇo samuṭṭhaheti kālakato goṇo
laddhajīvito hutvā na hi samuṭṭhaheyya. Tvaṃsi bālo ca dummedhoti tvaṃ bālyayogato
bālo, medhāsaṅkhātāya paññāya abhāvato dummedho asi. Yathā taññova dummatīti
yathā taṃ aññopi nippañño  2- vippalapeyya, evaṃ tvaṃ niratthakaṃ vippalapasīti
attho, yathā tanti nipātamattaṃ.  3- dummatīti vā tvaṃ paññavāpi samāno añño
ummattapuggalo viya ummukho hutvā vippalapasīti attho. 3-
     Taṃ sutvā sujāto pitaraṃ saññāpetuṃ attano adhippāyaṃ pakāsento:-
         [48] "ime pādā idaṃ sīsaṃ      ayaṃ kāyo savāladhi
              nettā tatheva tiṭṭhanti     ayaṃ goṇo samuṭṭhahe.
         [49] Nāyyakassa hatthapādā      kāyo sīsañca dissati
              rudaṃ mattikathūpasmiṃ          nanu tvaññeva dummatī"ti
gāthādvayaṃ akāsi.
     Tassattho:- imassa goṇassa ime cattāro pādā, idaṃ sīsaṃ, saha vāladhinā
vattatīti savāladhi ayaṃ kāyo, imāni ca nettā nayanāni yathā maraṇato pubbe,
tatheva abhinnasaṇṭhānāni tiṭṭhanti. Ayaṃ goṇo samuṭṭhaheti imasmā kāraṇā
ayaṃ goṇo samuṭṭhaheyya samuttiṭṭheyyāti mama cittaṃ bhaveyya. "maññe goṇo
samuṭṭhahe"ti keci paṭhanti, tena kāraṇena ayaṃ goṇo sahasāpi kāyaṃ samuṭṭhaheyyāti
ahaṃ maññeyyaṃ, evaṃ me maññanā sambhaveyyāti adhippāyo. Ayyakassa pana mayhaṃ
@Footnote: 1 cha.Ma. lapasi  2 Sī. añño nippañño iva  3-3 cha.Ma. ime pāṭhā na dissanti
Pitāmahassa na hatthapādā kāyo sīsaṃ dissati, kevalaṃ pana tassa aṭṭhikāni
pakkhipitvā kate mattikāmaye thūpe  rudanto sataguṇena sahassaguṇena tāta tvaññeva
dummati nippañño, bhijjanadhammā saṅkhārā bhijjanti, tattha vijānataṃ kā paridevanāti
pitu dhammaṃ kathesi.
     Taṃ sutvā bodhisattassa pitā "mama putto paṇḍito maṃ saññāpetuṃ imaṃ
kammaṃ akāsī"ti cintetvā "tāta sujāta `sabbepi sattā maraṇadhammā'ti aññātametaṃ,
ito paṭṭhāya na socissāmi, sokaharaṇasamatthena nāma medhāvinā tādiseneva
bhavitabban"ti puttaṃ pasaṃsanto:-
         [50] "ādittaṃ vata maṃ santaṃ       ghatasittaṃva pāvakaṃ
              vārinā viya osiñcaṃ        sabbaṃ nibbāpaye daraṃ.
         [51] Abbahī vata me sallaṃ        sokaṃ hadayanissitaṃ
              yo me sokaparetassa       pitusokaṃ apānudi.
         [52] Svāhaṃ abbūḷhasallosmi      sītibhūtosmi nibbuto
              na socāmi na rodāmi       tava sutvāna māṇava.
         [53] Evaṃ karonti sappaññā      ye honti anukampakā
              vinivattayanti sokamhā       sujāto pitaraṃ yathā"ti  1-
catasso gāthā abhāsi.
     Tattha ādittanti sokagginā ādittaṃ jalitaṃ. Santanti samānaṃ. Pāvakanti
aggi. Vārinā viya osiñcanti udakena avasiñcanto viya. Sabbaṃ nibbāpaye daranti
sabbaṃ me cittadarathaṃ nibbāpesi. Abbahī vatāti nīhari vata. 2-  Sallanti sokasallaṃ.
Hadayanissitanti cittasannissitasallabhūtaṃ. Sokaparetassāti sokena abhibhūtassa.
@Footnote: 1 khu.jā. 27/707-714/165-6 (syā)  2 Sī. abbūḷhaṃ vatāti nīharitaṃ
Pitusokanti pitaraṃ ārabbha uppannaṃ sokaṃ. Apānudīti apanesi. Tava sutvāna māṇavāti
kumāra tava vacanaṃ sutvā idāni pana na socāmi na rodāmi. Sujāto pitaraṃ
yathāti yathā ayaṃ sujāto attano pitaraṃ sokato vinivattesi, evaṃ aññepi ye
anukampakā anugaṇhasīlā honti, te sappaññā evaṃ karonti pitūnaṃ aññesañca
upakāraṃ karontīti  1- attho.
     Māṇavassa vacanaṃ sutvā pitā apagatasoko hutvā sīsaṃ nhāyitvā bhuñjitvā
kammante pavattetvā kālaṃ katvā saggaparāyano ahosi. Satthā imaṃ dhammadesanaṃ
āharitvā tesaṃ bhikkhūnaṃ saccāni pakāsesi, saccapariyosāne bahū sotāpattiphalādīsu
patiṭṭhahiṃsu. Tadā sujāto etarahi  2- lokanātho ahosīti.
                      Goṇapetavatthuvaṇṇanā niṭṭhitā.
                       ------------------



             The Pali Atthakatha in Roman Book 31 page 41-45. http://84000.org/tipitaka/atthapali/read_rm.php?B=31&A=898              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=31&A=898              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=93              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=3104              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=3284              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=3284              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]