ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 31 : PALI ROMAN Peta.A. (paramatthadī.)

                      93. 8. Goṇapetavatthuvaṇṇanā
     kiṃ nu ummattarūpovāti idaṃ satthā jetavane viharanto aññataraṃ matapitikaṃ
kuṭumbikaṃ ārabbha kathesi.
     Sāvatthiyaṃ kira aññatarassa kuṭumbikassa pitā kālamakāsi, so pitu maraṇena
sokasantattahadayo  1- rodamāno ummattako viya vicaranto yaṃ yaṃ passati, taṃ taṃ
pucchati "api me pitaraṃ passitthā"ti. Na koci tassa sokaṃ vinodetuṃ asakkhi.
Tassa pana hadaye ghaṭe padīpo viya sotāpattiphalassa  2- upanissayo pajjalati.
     Satthā paccūsasamaye lokaṃ olokento tassa sotāpattiphalassa upanissayaṃ disvā
"imassa atītakāraṇaṃ āharitvā sokaṃ vūpasametvā sotāpattiphalaṃ dātuṃ vaṭṭatī"ti
cintetvā punadivase pacchābhattaṃ piṇḍapātapaṭikkanto pacchāsamaṇaṃ anādāya  3- tassa
gharadvāraṃ agamāsi. So "satthā āgato"ti sutvā paccuggantvā satthāraṃ gehaṃ
pavesetvā satthari paññatte āsane nisinne sayaṃ  4- bhagavantaṃ vanditvā ekamantaṃ
nisinno "kiṃ bhante mayhaṃ pitu gataṭṭhānaṃ jānāthā"ti āha. Atha naṃ satthā
"upāsaka kiṃ imasmiṃ attabhāve pitaraṃ pucchasi, udāhu atīte"ti āha. So taṃ
vacanaṃ sutvā "bahū kira mayhaṃ pitaro"ti tanubhūtasoko thokaṃ majjhattataṃ paṭilabhi.
Athassa satthā sokavinodanaṃ  5- dhammakathaṃ katvā apagatasokaṃ kallacittaṃ viditvā
sāmukkaṃsikāya dhammadesanāya sotāpattiphale patiṭṭhāpetvā vihāraṃ agamāsi.
@Footnote: 1  Sī. sokasantappamānahadayo, i. sokasantattamānaso  2 Ma. sotāpattimaggassa
@3 Sī.,i. ādāya   4 Ma. sīghaṃ   5 Sī.,i. sokavinodanatthaṃ

--------------------------------------------------------------------------------------------- page42.

Atha bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ "passatha āvuso buddhānubhāvaṃ, tathā sokaparidevasamāpanno 1- upāsako khaṇeneva bhagavatā sotāpattiphale vinīto"ti. Satthā tattha gantvā paññattavarabuddhāsane nisinno "kāya nuttha bhikkhave etarahi kathāya sannisinnā"ti pucchi, bhikkhū tamatthaṃ bhagavato ārocesuṃ. Satthā "na bhikkhave idāneva mayā imassa soko apanīto, pubbepi apanītoyevā"ti vatvā tehi yācito atītaṃ āhari. Atīte bārāṇasiyaṃ aññatarassa gahapatikassa pitā kālamakāsi. So pitu maraṇena sokaparidevasamāpanno assumukho rattakkho kandanto 2- citakaṃ padakkhiṇaṃ karoti. Tassa putto sujāto nāma kumāro paṇḍito byatto buddhisampanno pitu sokavinayanūpāyaṃ cintento ekadivasaṃ bahinagare ekaṃ matagoṇaṃ disvā tiṇañca pānīyañca āharitvā tassa purato ṭhapetvā "khāda khāda, piva pivā"ti vadanto aṭṭhāsi, āgatāgatā taṃ disvā "samma sujāta kiṃ ummattakosi, 3- yo tvaṃ matassa goṇassa tiṇodakaṃ upanesī"ti vadanti, so na kiñci paṭivadati. Manussā tassa pitu santikaṃ gantvā "putto te ummattako jāto, matagoṇassa tiṇodakaṃ detī"ti āhaṃsu. Taṃ sutvā ca kuṭumbikassa pitaraṃ ārabbha ṭhito soko apagato. So "mayhaṃ kira putto ummattako jāto"ti saṃvegappatto vegena gantvā "nanu tvaṃ tāta sujātapaṇḍito byatto buddhisampanno, kasmā matagoṇassa tiṇodakaṃ desī"ti codento:- [46] "kiṃ nu ummattarūpova lāyitvā haritaṃ tiṇaṃ khāda khādāti lapasi gatasattaṃ jaraggavaṃ. [47] Na hi annena pānena mato goṇo samuṭṭhahe tvaṃsi bālo ca dummedho yathā taññova dummatī"ti gāthādvayamāha. @Footnote: 1 Sī. sokapareto paramasoko 2 Sī.,i. assumukho urattāḷiṃ kandanto tassa @3 Sī. kiṃ tvaṃ ummattako jātosi

--------------------------------------------------------------------------------------------- page43.

Tattha kiṃ nūti pucchāvacanaṃ. Ummattarūpovāti ummattakasabhāvo viya cittakkhepaṃ patto viya. Lāyitvāti lavitvā. Haritaṃ tiṇanti allatiṇaṃ. Lapasīti 1- vilapasi. Gatasattanti vigatajīvitaṃ. Jaraggavanti balibaddaṃ jiṇṇagoṇaṃ. Annena pānenāti tayā dinnena haritatiṇena vā pānīyena vā. Mato goṇo samuṭṭhaheti kālakato goṇo laddhajīvito hutvā na hi samuṭṭhaheyya. Tvaṃsi bālo ca dummedhoti tvaṃ bālyayogato bālo, medhāsaṅkhātāya paññāya abhāvato dummedho asi. Yathā taññova dummatīti yathā taṃ aññopi nippañño 2- vippalapeyya, evaṃ tvaṃ niratthakaṃ vippalapasīti attho, yathā tanti nipātamattaṃ. 3- dummatīti vā tvaṃ paññavāpi samāno añño ummattapuggalo viya ummukho hutvā vippalapasīti attho. 3- Taṃ sutvā sujāto pitaraṃ saññāpetuṃ attano adhippāyaṃ pakāsento:- [48] "ime pādā idaṃ sīsaṃ ayaṃ kāyo savāladhi nettā tatheva tiṭṭhanti ayaṃ goṇo samuṭṭhahe. [49] Nāyyakassa hatthapādā kāyo sīsañca dissati rudaṃ mattikathūpasmiṃ nanu tvaññeva dummatī"ti gāthādvayaṃ akāsi. Tassattho:- imassa goṇassa ime cattāro pādā, idaṃ sīsaṃ, saha vāladhinā vattatīti savāladhi ayaṃ kāyo, imāni ca nettā nayanāni yathā maraṇato pubbe, tatheva abhinnasaṇṭhānāni tiṭṭhanti. Ayaṃ goṇo samuṭṭhaheti imasmā kāraṇā ayaṃ goṇo samuṭṭhaheyya samuttiṭṭheyyāti mama cittaṃ bhaveyya. "maññe goṇo samuṭṭhahe"ti keci paṭhanti, tena kāraṇena ayaṃ goṇo sahasāpi kāyaṃ samuṭṭhaheyyāti ahaṃ maññeyyaṃ, evaṃ me maññanā sambhaveyyāti adhippāyo. Ayyakassa pana mayhaṃ @Footnote: 1 cha.Ma. lapasi 2 Sī. añño nippañño iva 3-3 cha.Ma. ime pāṭhā na dissanti

--------------------------------------------------------------------------------------------- page44.

Pitāmahassa na hatthapādā kāyo sīsaṃ dissati, kevalaṃ pana tassa aṭṭhikāni pakkhipitvā kate mattikāmaye thūpe rudanto sataguṇena sahassaguṇena tāta tvaññeva dummati nippañño, bhijjanadhammā saṅkhārā bhijjanti, tattha vijānataṃ kā paridevanāti pitu dhammaṃ kathesi. Taṃ sutvā bodhisattassa pitā "mama putto paṇḍito maṃ saññāpetuṃ imaṃ kammaṃ akāsī"ti cintetvā "tāta sujāta `sabbepi sattā maraṇadhammā'ti aññātametaṃ, ito paṭṭhāya na socissāmi, sokaharaṇasamatthena nāma medhāvinā tādiseneva bhavitabban"ti puttaṃ pasaṃsanto:- [50] "ādittaṃ vata maṃ santaṃ ghatasittaṃva pāvakaṃ vārinā viya osiñcaṃ sabbaṃ nibbāpaye daraṃ. [51] Abbahī vata me sallaṃ sokaṃ hadayanissitaṃ yo me sokaparetassa pitusokaṃ apānudi. [52] Svāhaṃ abbūḷhasallosmi sītibhūtosmi nibbuto na socāmi na rodāmi tava sutvāna māṇava. [53] Evaṃ karonti sappaññā ye honti anukampakā vinivattayanti sokamhā sujāto pitaraṃ yathā"ti 1- catasso gāthā abhāsi. Tattha ādittanti sokagginā ādittaṃ jalitaṃ. Santanti samānaṃ. Pāvakanti aggi. Vārinā viya osiñcanti udakena avasiñcanto viya. Sabbaṃ nibbāpaye daranti sabbaṃ me cittadarathaṃ nibbāpesi. Abbahī vatāti nīhari vata. 2- Sallanti sokasallaṃ. Hadayanissitanti cittasannissitasallabhūtaṃ. Sokaparetassāti sokena abhibhūtassa. @Footnote: 1 khu.jā. 27/707-714/165-6 (syā) 2 Sī. abbūḷhaṃ vatāti nīharitaṃ

--------------------------------------------------------------------------------------------- page45.

Pitusokanti pitaraṃ ārabbha uppannaṃ sokaṃ. Apānudīti apanesi. Tava sutvāna māṇavāti kumāra tava vacanaṃ sutvā idāni pana na socāmi na rodāmi. Sujāto pitaraṃ yathāti yathā ayaṃ sujāto attano pitaraṃ sokato vinivattesi, evaṃ aññepi ye anukampakā anugaṇhasīlā honti, te sappaññā evaṃ karonti pitūnaṃ aññesañca upakāraṃ karontīti 1- attho. Māṇavassa vacanaṃ sutvā pitā apagatasoko hutvā sīsaṃ nhāyitvā bhuñjitvā kammante pavattetvā kālaṃ katvā saggaparāyano ahosi. Satthā imaṃ dhammadesanaṃ āharitvā tesaṃ bhikkhūnaṃ saccāni pakāsesi, saccapariyosāne bahū sotāpattiphalādīsu patiṭṭhahiṃsu. Tadā sujāto etarahi 2- lokanātho ahosīti. Goṇapetavatthuvaṇṇanā niṭṭhitā. ------------------


             The Pali Atthakatha in Roman Book 31 page 41-45. http://84000.org/tipitaka/atthapali/read_rm.php?B=31&A=898&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=31&A=898&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=93              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=3104              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=3284              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=3284              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]