ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 31 : PALI ROMAN Peta.A. (paramatthadī.)

                   94. 9. Mahāpesakārapetivatthuvaṇṇanā
     gūthañca muttaṃ rudhirañca 3- pubbanti idaṃ satthari sāvatthiyaṃ viharante aññataraṃ
pesakārapetiṃ ārabbha vuttaṃ.
     Dvādasamattā kira bhikkhū satthu santake kammaṭṭhānaṃ gahetvā vasanayoggaṭṭhānaṃ
vīmaṃsantā upakaṭṭhāya vassūpanāyikāya aññataraṃ chāyūdakasampannaṃ ramaṇīyaṃ araññāyatanaṃ
tassa ca nātidūre nāccāsanne gocaragāmaṃ disvā tattha ekarattiṃ vasitvā dutiyadivase
gāmaṃ piṇḍāya pavisiṃsu. Tattha ekādasa pesakārā paṭivasanti, te te bhikkhū
disvā sañjātasomanassā hutvā attano attano gehaṃ netvā paṇītena āhārena
parivisitvā āhaṃsu "kuhiṃ bhante gacchathā"ti. "yattha amhākaṃ phāsukaṃ, tattha
@Footnote: 1 Ma. upakārā hontīti  2 cha.Ma. ayaṃ pāṭho na dissati  3 cha.Ma. ruhirañca. evamuparipi
Gamissāmā"ti. "yadi evaṃ bhante idheva vasitabban"ti vassūpagamanaṃ yāciṃsu, bhikkhū
sampaṭicchiṃsu. Upāsakā tesaṃ tattha araññakuṭikāyo kāretvā adaṃsu, bhikkhū tattha
vassaṃ upagacchiṃsu.
     Tattha jeṭṭhakapesakāro dve bhikkhū catūhi paccayehi sakkaccaṃ upaṭṭhahi, itare
ekekaṃ bhikkhuṃ upaṭṭhahiṃsu. Jeṭṭhakapesakārassa bhariyā assaddhā appasannā
micchādiṭṭhikā maccharinī bhikkhū na sakkaccaṃ upaṭṭhāti. So taṃ disvā tassāyeva
kaniṭṭhabhaginiṃ ānetvā attano gehe issariyaṃ niyyādesi, sā saddhā pasannā hutvā
sakkaccaṃ bhikkhū paṭijaggi. Te sabbe pesakārā vassaṃ vuṭṭhānaṃ bhikkhūnaṃ ekekassa
ekekaṃ sāṭakamadaṃsu. Tattha maccharinī jeṭṭhakapesakārassa bhariyā paduṭṭhacittā attano
sāmikaṃ paribhāsi "yaṃ tayā samaṇānaṃ sakyaputtiyānaṃ dānaṃ dinnaṃ annapānaṃ, taṃ te
paraloke gūthamuttaṃ pubbalohitañca hutvā nibbattatu, sāṭakā ca jalitā ayomayapaṭṭā
hontū"ti.
     Tattha jeṭṭhakapesakāro aparena samayena kālaṃ katvā viñjhāṭaviyaṃ ānubhāvasampannā
rukkhadevatā hutvā nibbatti, tassa pana kadariyā bhariyā kālaṃ katvā
tasseva vasanaṭṭhānassa avidūre petī hutvā nibbatti. Sā naggā dubbaṇṇarūpā
jighacchāpipāsābhibhūtā tassa bhūmadevassa santikaṃ gantvā āha "ahaṃ sāmi niccoḷā
ativiya jighacchāpipāsābhibhūtā vicarāmi, dehi me vatthaṃ annapānañcā"ti. So tassā
dibbaṃ uḷāraṃ annapānaṃ upanesi. Taṃ tāya gahitamattameva gūthamuttaṃ pubbalohitañca
sampajjati, sāṭakañca dinnaṃ tāya paridahitaṃ pajjalitaṃ ayomayapaṭṭaṃ hoti. Sā
mahādukkhaṃ anubhavantī taṃ chaḍḍetvā kandantī vicarati.
     Tena ca samayena aññataro bhikkhu vuṭṭhavasso satthāraṃ vandituṃ gacchanto
mahatā satthena saddhiṃ viñjhāṭaviṃ paṭipajji. Satthikā rattiṃ maggaṃ gantvā divā
vane sandacchāyūdakasampannaṃ padesaṃ disvā yānāni muñcitvā muhuttaṃ vissamiṃsu.
Bhikkhu pana vivekakāmatāya thokaṃ apakkamitvā aññatarassa sandacchāyassa
vanagahanapaṭicchannassa rukkhassa mūle saṅghāṭiṃ paññapetvā nipanno rattiyaṃ
maggagamanaparissamena kilantakāyo niddaṃ upagañchi, satthikā vassamitvā maggaṃ
paṭipajjiṃsu, so bhikkhu na paṭibujjhi. Atha sāyaṇhasamaye uṭṭhahitvā te apassanto
aññataraṃ kummaggaṃ paṭipajjitvā  1- anukkamena tassā devatāya vasanaṭṭhānaṃ sampāpuṇi.
Atha naṃ so devaputto disvā manussarūpena upagantvā paṭisanthāraṃ katvā attano
vimānaṃ pavesetvā pādabbhañjanādīni datvā payirupāsanto nisīdi. Tasmiṃ ca samaye
sā petī āgantvā "dehi me sāmi annapānaṃ sāṭakañcā"ti āha, so tassā
tāni adāsi, tāni ca tāya gahitamattāni gūthamuttapubbalohitapajjalitaayopaṭṭāyeva
ahesuṃ. So bhikkhu taṃ disvā sañjātasaṃvego taṃ devaputtaṃ:-
            [54] "gūthañca muttaṃ rudhirañca pubbaṃ
                 paribhuñjati kissa ayaṃ vipāko
                 ayaṃ nu kiṃ kammamakāsi nārī
                 yā sabbadā lohitapubbabhakkhā.
            [55] Navāni vatthāni subhāni ceva
                 mudūni suddhāni ca lomasāni
                 dinnānimissā kitakā bhavanti
                 ayaṃ nu kiṃ kammamakāsi nārī"ti
dvīhi gāthāhi paṭipucchi.
     Tattha kissa ayaṃ vipākoti kīdisassa kammassa ayaṃ vipāko, yaṃ esā idāni
paccanubhavatīti. Ayaṃ nu kiṃ kammamakāsi nārīti ayaṃ itthī kiṃ nu kho kammaṃ pubbe
akāsi. Yā sabbadā lohitapubbabhakkhāti yā sabbakālaṃ rudhirapubbameva bhakkhati
@Footnote: 1 Ma. ummaggaṃ gahetvā gacchanto
Paribhuñjati. Navānīti paccagghāni tāvadeva pātubhūtāni. Subhānīti sundarāni
dassanīyāni. Mudūnīti sukhasamphassāni. Suddhānīti parisuddhavaṇṇāni. Lomasānīti
salomakāni sukhasamphassāni, sundarānīti 1- attho. Dinnānimissā kitakā bhavantīti
kitakakaṇḍakasadisāni 2- lohapaṭṭasadisāni bhavanti. "kiṭakā 3- bhavantī"ti vā pāṭho,
khādakapāṇakavaṇṇāni bhavantīti attho.
     Evaṃ so devaputto tena bhikkhunā puṭṭho tāya purimajātiyā katakammaṃ
pakāsento:-
            [56] "bhariyā mamesā ahu bhadante
                 adāyikā maccharinī kadariyā
                 sā maṃ dadantaṃ samaṇabrāhmaṇānaṃ
                 akkosati ca paribhāsati ca.
            [57] Gūthañca muttaṃ rudhirañca pubbaṃ
                 paribhuñja tvaṃ asuciṃ sabbakālaṃ
                 etaṃ te paralokasmiṃ hotu
                 vatthā ca te kiṭakasamā bhavantu
                 etādisaṃ duccaritaṃ caritvā
                 idhāgatā cirarattāya khādatī"ti
dve gāthā abhāsi.
     Tattha adāyikāti kassaci kiñcipi adānasīlā. Maccharinī kadariyāti paṭhamaṃ
maccheramalassa sabhāvena  4- maccharinī, tāya ca  5- punappunaṃ āsevanatāya thaddhamaccharinī,
tāya kadariyā ahūti yojanā. Idāni tassā tameva kadariyataṃ dassento "sā
maṃ dadantan"tiādimāha. Tattha etādisanti evarūpaṃ yathāvuttavacīduccaritādiṃ caritvā.
@Footnote: 1 Ma. sukkānīti  2 Ma. kiṭakasadisāni  3 Ma. kiṭapā
@4 Ma. maccharimattassa sabbhāvena  5 Ma. taṃyeva
Idhāgatāti imaṃ petalokaṃ āgatā, petattabhāvaṃ upagatā. Cirarattāya khādatīti cirakālaṃ
gūthādimeva khādati. Tassā hi yenākārena akkuṭṭhaṃ, tenevākārena pavattamānampi phalaṃ.
Yaṃ uddissa akkuṭṭhaṃ, 1-  tato aññattha paṭhaviyaṃ kamantakasaṅkhāte matthake asanipāto
viya attano upari patati.
     Evaṃ so devaputto tāya pubbe katakammaṃ kathetvā puna taṃ bhikkhuṃ āha
"atthi pana bhante koci upāyo imaṃ petalokato mocetun"ti. "atthī"ti ca vutte
"kathetha bhante"ti. Yadi bhagavato ariyasaṃghassa ca ekasseva vā bhikkhuno dānaṃ
datvā imissā uddisiyati, ayañca taṃ anumodati, evametissā ito dkkhato mutti
bhavissatīti. Taṃ sutvā devaputto tassa bhikkhuno paṇītaṃ annapānaṃ datvā taṃ
dakkhiṇaṃ tassā petiyā ādisi, 2-  tāvadeva sā petī suhitā pīṇindriyā
dibbāhārassa tittā ahosi. Puna tasseva bhikkhuno hatthe dibbasāṭakayugaṃ bhagavantaṃ
uddissa datvā tañca dakkhiṇaṃ petiyā ādisi, tāvadeva ca sā dibbavatthanivatthā
dibbālaṅkāravibhūsitā sabbakāmasamiddhā devaccharāpaṭibhāgā ahosi. So ca bhikkhu
tassa devaputtassa iddhiyā tadaheva sāvatthiṃ patvā jetavanaṃ pavisitvā bhagavato
santikaṃ upagantvā vanditvā taṃ sāṭakayugaṃ datvā taṃ pavattiṃ ārocesi. Bhagavāpi
tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desesi, sā desanā mahājanassa
sātthikā ahosīti.
                   Mahāpesakārapetivatthuvaṇṇanā niṭṭhitā.
                       ------------------
@Footnote: 1 Sī. akantaṃ       2 Sī.,i. adāsi



             The Pali Atthakatha in Roman Book 31 page 45-49. http://84000.org/tipitaka/atthapali/read_rm.php?B=31&A=997              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=31&A=997              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=94              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=3125              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=3303              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=3303              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]