ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
previous bookdispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                    Paramatthadīpanī nāma khuddakanikāyaṭṭhakathā
                          theragāthāvaṇṇanā
                            --------
                namo tassa bhagavato arahato sammāsambuddhassa.
                           Ganthārambhakathā
           mahākāruṇikaṃ nāthaṃ         ñeyyasāgarapāraguṃ
           vande nipuṇagambhīraṃ         vicittanayadesanaṃ. 1-
           Vijjācaraṇasampannā        yena nīyanti 2- lokato
           vande tamuttamaṃ dhammaṃ       sammāsambuddhapūjitaṃ.
           Sīlādiguṇasampanno         ṭhito maggaphalesu yo
           vande ariyasaṃghaṃ taṃ         puññakkhettaṃ anuttaraṃ.
           Vandanājanitaṃ puññaṃ         iti yaṃ ratanattaye
           hatantarāyo sabbattha       hutvāhaṃ tassa tejasā.
           Yā tā subhūtiādīhi        katakiccehi tādihi
           therehi bhāsitā gāthā     therīhi ca nirāmisā.
           Udānādinā vidhinā 3-     gambhīrā nipuṇā sutā 4-
           suññatāpaṭisaṃyuttā         ariyadhammappakāsikā
           theragāthāti nāmena       therīgāthāti tādino
           yā khuddakanikāyamhi        saṅgāyiṃsu mahesayo.
@Footnote: 1 cha.Ma. vande nipuṇagambhīra-   vicitranayadesanaṃ       2 cha.Ma. niyyanti
@3 cha.Ma. udānanādavidhinā, Ma. udānādividhanā, Sī. udānādividhinā ceva  4 cha.Ma. subhā
           Tāsaṃ gambhīrañāṇehi        ogāhetabbabhāvato
           kiñcāpi dukkarā 1- kātuṃ   atthasaṃvaṇṇanā mayā.
           Sahasaṃvaṇṇanaṃ yasmā         dharate satthu sāsanaṃ
           pubbācariyasīhānaṃ          tiṭṭhateva vinicchayo.
           Tasmā taṃ avalambitvā      ogāhetvāna pañcapi
           nikāye upanissāya        porāṇaṭṭhakathānayaṃ.
           Suvisuddhaṃ asaṅkiṇṇaṃ         nipuṇatthavinicchayaṃ
           mahāvihāravāsīnaṃ          samayaṃ avilomayaṃ
           yāsaṃ attho duviññeyyo    anupubbikathaṃ 2- vinā
           tāsaṃ tañca vibhāvento     dīpayanto vinicchayaṃ.
           Yathābalaṃ karissāmi         atthasaṃvaṇṇanaṃ sutaṃ 3-
           sakkaccaṃ theragāthānaṃ       therīgāthānameva ca.
           Iti ākaṅkhamānassa        saddhammassa ciraṭṭhitiṃ
           tadatthaṃ vibhajantassa         nisāmayatha sādhavoti.
      Kā panekā 4- theragāthā therīgāthā ca?  kathañca pavattāti? kāmañcāyamattho
Gāthāsu vuttoyeva, pākaṭakaraṇatthaṃ 5- pana punapi vuccate:- tattha theragāthā
tāva subhūtittherādīhi bhāsitā. Yā hi te attanā yathādhigataṃ maggaphalasukhaṃ
paccavekkhitvā kāci udānavasena, kāci attano samāpattivihārapaccavekkhaṇavasena,
kāci pucchāvasena, kāci parinibbānasamaye sāsanassa niyyānikabhāvavibhāvanavasena
abhāsiṃsu, tā sabbā saṅgītikāle ekajjhaṃ katvā "theragāthā"icceva dhammasaṅgāhakehi
saṅgītā. Therīgāthā pana theriyo uddissa desitā.
@Footnote: 1 Sī. dukkaraṃ        2 Sī. ānupubbīkathaṃ         3 cha.Ma. subhaṃ
@4 cha.Ma. panetā     5 Sī.,Ma. pākaṭabhāvakaraṇatthaṃ
         Tā pana vinayapiṭakaṃ suttantapiṭakaṃ abhidhammapiṭakanti tīsu piṭakesu
suttantapiṭakapariyāpannā. Dīghanikāyo majjhimanikāyo saṃyuttanikāyo aṅguttaranikāyo
khuddakanikāyoti pañcasu nikāyesu khuddakanikāyapariyāpannā, suttaṃ geyyaṃ veyyākaraṇaṃ
gāthā udānaṃ itivuttakaṃ jātakaṃ abbhūtadhammaṃ vedallanti navasu sāsanaṅgesu
gāthaṅgasaṅgahaṃ gatā.
        Dvāsīti 1- buddhato gaṇhiṃ     dvesahassāni bhikkhuto
        caturāsītisahassāni           ye me dhammā pavattinoti
evaṃ dhammabhaṇḍāgārikena paṭiññātesu caturāsītiyā dhammakkhandhasahassesu
katipayadhammakkhandhasaṅgahaṃ gatā.
         Tattha theragāthā tāva nipātato ekakanipāto ekuttaravasena yāva
cuddasakanipātāti cuddasakanipāto soḷasakanipāto vīsatinipāto tiṃsanipāto 2-
cattāḷīsanipāto paññāsanipāto saṭṭhinipāto sattatinipātoti 3- ime sattanipātā 3-
ekavīsatinipātasaṅgahā nipatanaṃ 4- nikkhipananti nipāto. Eko ekeko gāthānaṃ
nipāto nikkhepo etthāti ekanipāto. Iminā nayena sesesupi attho
veditabbo.
         Tattha ekakanipāte dvādasa vaggā. Ekekasmiṃ vagge dasa dasa katvā
vīsuttarasataṃ therā, tattikāeva gāthā. Vuttaṃ hi:-
        vīsuttarasataṃ therā           katakiccā anāsavā
        ekakamhi 5- nipātamhi       susaṅgītā mahesibhīti.
@Footnote: 1 Sī. dvāsītiṃ     2 Sī. tiṃsatinipāto   3-3 cha.Ma. ime pāṭhā na dissanti
@4 cha.Ma. nipātanaṃ    5 Ma. ekekamhi
     Dukanipāte      ekūnapaññāsa therā, aṭṭhanavuti gāthā.
Tikanipāte          soḷasa therā, aṭṭhacattāḷīsa gāthā.
Catukkanipāte        terasa therā, dvepaññāsa gāthā.
Pañcakanipāte        dvādasa therā, saṭṭhi gāthā.
Chakkanipāte         cuddasa therā, caturāsīti gāthā.
Sattakanipāte        pañca therā, pañcatiṃsa gāthā.
Aṭṭhakanipāte        tayo therā, catuvīsati gāthā.
Navakanipāte         eko thero, nava gāthā.
Dasakanipāte         satta therā, sattati gāthā.
Ekādasakanipāte     eko thero, ekādasa  gāthā.
Dvādasakanipāte      dve therā  catuvīsati gāthā.
Terasakanipāte       eko thero, terasa gāthā.
Cuddasakanipāte       dve therā, aṭṭhavīsati gāthā.
Paṇṇarasakanipāto 1-   natthi.
Soḷasakanipāte       dve therā, dvattiṃsa gāthā.
Vīsatinipāte         dasa therā, pañcacattāḷīsādhikāni dve gāthāsatāni.
Tiṃsanipāte          tayo therā, sataṃ pañca ca gāthā.
Cattāḷīsanipāte      eko thero, dvecattāḷīsa gāthā.
Paññāsanipāte       eko thero, pañcapaññāsa gāthā.
Saṭṭhinipāte         eko thero, aṭṭhasaṭṭhi gāthā.
Sattatinipātepi 2-    eko thero, ekasattati gāthā.
       Sampiṇḍetvā pana dve satāni catusaṭaṭhi ca therā, sahassaṃ tīṇi satāni
@Footnote: 1 cha.Ma. pannarasanipāto        2 cha.Ma. sattatinipāte
Saṭṭhi ca gāthāti. Vuttampi cetaṃ:-
          sahassaṃ honti tā gāthā       tīṇi saṭṭhi satāni ca
          therā ca dve satā saṭṭhi      cattāro ca pakāsitāti.
      Therīgāthā pana ekakanipāto ekuttaravasena yāva navakanipātāti navakanipāto
ekādasakanipāto dvādasakanipāto soḷasakanipāto vīsatinipāto tiṃsatinipāto 1-
cattāḷīsanipāto mahānipātoti soḷasanipātasaṅgahā. Tattha
      ekakanipāte    aṭṭhārasa theriyo, aṭṭhāraseva gāthā.
Dukanipāte           dasa theriyo, vīsati gāthā.
Tikanipāte           aṭṭha theriyo, catuvīsati gāthā.
Catukkanipāte         ekā therī, catasso gāthā.
Pañcakanipāte         dvādasa theriyo, saṭṭhi gāthā.
Chakkanipāte          aṭṭha theriyo, aṭṭhacattāḷīsa gāthā.
Sattakanipāte         tisso theriyo, ekavīsati gāthā.
Aṭṭhakanipātato        paṭṭhāya yāva  soḷasakanipātā ekekā theriyo
                   taṃtaṃnipātaparimāṇā gāthā.
Vīsatinipāte          pañca theriyo, aṭṭhārasasatagāthā. 2-
Tiṃsanipāte           ekā therī, catuttiṃsa gāthā.
Cattāḷīsanipāte       ekā therī, aṭṭhacattāḷīsa gāthā.
Mahānipātepi         ekā therī, pañcasattati gāthā.
      Evamettha nipātānaṃ gāthāvaggānaṃ 3- gāthānañca parimāṇaṃ veditabbaṃ.
                        Ganthārambhakathā niṭṭhitā.
@Footnote: 1 cha.Ma. tiṃsanipāto    2 Sī.,Ma. catasso theriyo, sattanavutigāthā
@3 Sī. ayaṃ pāṭho na dissati
                    Nidānagāthāvaṇṇanā 1-
      evaṃ paricchinnaparimāṇāsu panetāsu theragāthā ādi. Tatthāpi:-
          "sīhānaṃva nadantānaṃ        dāṭhīnaṃ girigabbhare
           suṇātha bhāvitattānaṃ       gāthā atthupanāyikā"ti 2-
ayaṃ paṭhamamahāsaṅgītikāle āyasmatā ānandena tesaṃ therānaṃ thomanatthaṃ bhāsitā
gāthā ādi. Tattha sīhānanti sīhasaddo "sīho bhikkhave migarājā"tiādīsu 3-
migarāje āgato. "atha kho sīho senāpati yena bhagavā tenupasaṅkamī"tiādīsu 4-
paññattiyaṃ. "sīhoti kho bhikkhave tathāgatassetaṃ adhivacanaṃ arahato sammāsam-
buddhassā"tiādīsu 5- tathāgate. Tattha yathā 6- tathāgate sadisakappanāya āgato, evaṃ
idhāpi sadisakappanāvaseneva veditabbo, tasmā sīhānaṃvāti sīhānaṃ iva. Sandhivasena
saralopo "evaṃsa te"tiādīsu 7- viya. Tattha ivāti nipātapadaṃ. Suṇāthāti ākhyātapadaṃ.
Itarāni nāmapadāni. Sīhānaṃvāti ca sambandhe sāmivacanaṃ. Kāmañcettha sambandhī
sarūpato na vutto, atthato pana vuttova hoti. Yathā hi "oṭṭhasseva
mukhaṃ etassā"ti vutte oṭṭhassa mukhaṃ viya mukhaṃ etassāti ayamattho vuttoeva
hoti, evamidhāpi "sīhānaṃvā"ti vutte sīhānaṃ  nādo viyāti ayamattho vuttoeva
hoti. Tattha mukhasaddasannidhānaṃ hotīti ce, idhāpi "nadantānan"ti padasannidhānato,
tasmā sīhānaṃvāti nidassanavacanaṃ. 8- Nadantānanti  tassa  nidassitabbena sambandha-
dassanaṃ. Dāṭhīnanti tabbisesanaṃ. Girigabbhareti tassa pavattiṭṭhānadassanaṃ. Suṇāthāti
savane niyojanaṃ. Bhāvitattānanti sotabbassa pabhavadassanaṃ. Gāthāti sotabbavatthudassanaṃ.
@Footnote: 1 ka. nidānakathāvaṇṇanā    2 cha.Ma. atthūpanāyikā, Sī. attūpanāyikā evamuparipi
@3 aṅ.catukka. 21/33/38 sīhasutta  4 aṅ.pañcaka. 22/34/41 sīhasenāpatisutta (syā)
@5 aṅ pañcaka. 22/99/137 sīhasutta (syā), aṅ.dasaka. 24/21/26 sīhanādasutta
@6 Sī. ādīsu yattha tathāgateva vuttaṃ, yathā  7 Ma. mūla. 12/22/13 sabbāsavasutta
@8 Sī. nidassanavacanametaṃ
Atthupanāyikāti tabbisesanaṃ. Kāmañcettha "sīhānaṃ nadantānaṃ dāṭhīnan"ti pulliṅga-
vasena āgataṃ. 1- Liṅgaṃ pana parivattetvā "sīhīnan"tiādinā itthīliṅgavasenāpi
attho veditabbo. Ekasesavasena vā sīhā ca sīhiyo ca sīhā, tesaṃ sīhānantiādinā
sādhāṇā hetā tisso nidānagāthā theragāthānaṃ therīgāthānañcāti.
      Tattha sahanato hananato ca sīho. Yathā hi sīhassa migarañño balavisesayogato
sarabhamigamattavāraṇādināpi 2- parissayo nāma natthi, vātātapādiparissayampi so
sahatiyeva, gocarāya pakkamantopi tejussadatāya mattagandhahatthivanamahiṃsādike
samāgantvā abhīrū acchambhī abhibhavati, abhibhavanto ca te aññadatthu hantvā
tattha mudumaṃsāni bhakkhayitvā sukheneva viharati, evametepi mahātherā ariyabalavisesa-
yogena sabbesampi parissayānaṃ sahanato, rāgādisaṅkilesabalassa abhibhavitvā hananato
pajahanato tsesadabhāvena kutocipi abhīrū acchambhī jhānādisukhena viharantīti sahanato
hananato ca sīhā viyāti sīhā. Saddatthato pana yathā kantanatthena ādianta-
vippallāsato takkaṃ vuccati, evaṃ hiṃsanaṭṭhena sīho veditabbo. Tathā sahanatthenāpi 3-
visodarādipakkhepena 4- niruttinayena pana vuccamāne vattabbameva natthi. Athavā yathā
migarājā kesarasīho attano tejussadatāya ekacārī viharati, na kañci sahāyaṃ paccā-
siṃsati, 5- evametepi tejussadatāya vivekābhiratiyā ca ekacārinoti ekacariyaṭṭhenapi
sīhā viyāti sīhā, tenāha bhagavā "sīhaṃvekacaraṃ nāgan"ti. 6-
      Athavā asantāsanajavaparakkamādivisesayogato  sīhā viyāti  sīhā, ete
mahātheRā. Vuttaṃ hetaṃ bhagavatā:-
@Footnote: 1 Sī. āgatānaṃ         2 cha.Ma....mattavaravāraṇāditopi, Ma. mattavāraṇāditopi
@3 cha.Ma. pi-saddo na dissati    4 Sī. sodarādipaṭikkhepena     5 Ma. paccāsisati
@6 saṃ. sagā. 15/30/19 eṇijaṅghasutta, khu. sutta. 25/168/366 hemavatasutta
               "dveme bhikkhave asaniyā phalantiyā na santasanti, katame
          dve? bhikkhu ca khīṇāsavo sīho ca migarājā"ti. 1-
      Javopi sīhassa aññehi asādhāraṇo, tathā parakkamo. Tathā hi so usabhasatampi
laṅghitvā vanamahiṃsādīsu nipatati, potakopi 2- samāno pabhinnamadānampi mattavaravāraṇānaṃ
paṭimānaṃ 3- bhinditvā kalīravaṃsaṃ 4- khādati. Etesaṃ  pana ariyamaggajavo  iddhijavo ca
aññehi asādhāraṇo, sammappadhānaparakkamo ca niratisayo. Tasmā sīhānaṃvāti
sīhasadisānaṃ viya. Sīhassa cettha hīnupamatā 5- daṭṭhabbā, accantavisiṭṭhassa sahanādi-
atthassa theresveva labbhanato.
      Nadantānanti gajjantānaṃ. Gocaraparakkamatuṭṭhivelādīsu 6- hi yathā sīhā attano
āsayato nikkhamitvā vijambhitvā sīhanādaṃ abhītanādaṃ nadanti, evaṃ etepi
visayajjhattapaccavekkhaṇaudānādikālesu  imaṃ abhītanādaṃ nadiṃsu. Tena vuttaṃ "sīhānaṃva
nadantānan"ti. Dāṭhīnanti dāṭhāvantānaṃ. Pavaṭṭhadāṭhīnaṃ, 7- atisayadāṭhānanti vā
attho. Yathā  hi  sīhā ativiya daḷhānaṃ tikkhānañca catunnaṃ dāṭhānaṃ balena
paṭipakkhaṃ 8- abhibhavitvā attano manorathaṃ matthakaṃ pāpenti, 9- evametepi catunnaṃ
ariyamaggadāṭhānaṃ balena anādimati saṃsāre anabhibhūtapubbapaṭipakkhaṃ abhibhavitvā
attano manorathaṃ matthakaṃ pāpesuṃ. Idhāpi dāṭhā viyāti dāṭhāti sadisakappanāvaseneva 10-
attho veditabbo.
      Girigabbhareti pabbataguhāyaṃ, samīpatthe bhummavacanaṃ. "girigavhare"ti keci paṭhanti.
Pabbatesu vanagahane vanasaṇḍeti attho. Idaṃ pana nesaṃ virocanaṭṭhānadassanañceva
@Footnote: 1 aṅ. duka. 20/60/75 puggalavagga    2 Sī. patakopi    3 Sī. patamānānaṃ
@4 Sī. dantakaḷīramaṃsaṃ, cha.Ma. dantakaḷīraṃva   5 Sī. cettha hi anūpamatā  6 Sī.
@  tuṭṭhidohaḷādīsu      7 Ma. pasaṭṭhānaṃ pasaṭṭhadāṭhīnaṃ      8 Sī. paṭipakkhe
@9 cha.Ma. pūrenti     10 Sī. parisaṅkappanāvaseneva
Sīhanādassa yogyabhūmidassanañca. Nadantānaṃ girigabbhareti yojanā.  yathā hi sīhā
yebhuyyena  girigabbhare aññehi durāsadatāya janavivitte vasantā attano dassanena
uppajjanakassa 1- khuddakamigasantāsassa pariharaṇatthaṃ  gocaragamane  sīhanādaṃ nadanti,
evametepi aññehi durāsadagirigabbharasadiseva suññāgāre vasantā guṇehi khuddakānaṃ
puthujkhanānaṃ taṇhādiṭṭhiparittāsaparivajjanatthaṃ vakkhamānagāthāsaṅkhātaṃ abhītanādaṃ
nadiṃsu. Tena vuttaṃ "sīhānaṃva nadantānaṃ, dāṭhīnaṃ girigabbhare"ti. 2-
      Suṇāthāti  savanāṇattikavacanaṃ, tena  vakkhamānānaṃ  gāthānaṃ  sannipatitāya
parisāya  sotukāmataṃ  uppādento  savane ādaraṃ janeti, ussāhaṃ  samutejento 3-
gāravaṃ  bahumānañca  upaṭṭhapeti.  athavā "sīhānan"tiādīnaṃ padānaṃ sadisakappanāya 4-
vinā mukhyavaseneva attho veditabbo. Tasmā daḷhatikkhabhāvena pasaṭṭhātisayadāṭhatāya
dāṭhīnaṃ girigabbhare nadantānaṃ sīhagajjitaṃ gajjantānaṃ sīhānaṃ migarājūnaṃ viya tesaṃ
abhītanādasadisā  gāthā  suṇāthāti attho.  idaṃ  vuttaṃ  hoti:- "yathā sīhanādaṃ
nadantānaṃ  sīhānaṃ  migarājūnaṃ  kutocipi  bhayābhāvato  so  abhītanādo  tadañña-
migasantāsakaro, evaṃ bhāvitattānaṃ  appamattānaṃ  therānaṃ  sīhanādasadisā 5- sabbaso
bhayahetūnaṃ suppahīnattā abhītanādabhūtā  pamattajanasantāsakarā  gāthā  suṇāthā"ti.
      Bhāvitattānanti  bhāvitacittānaṃ. Cittaṃ  hi "attā hi kira duddamo, 6- yo
ve ṭhitatto tasaraṃva ujjun"ti 7- ca, "attasammāpaṇidhī"ti 8- ca evamādīsu "attā"ti
vuccati, tasmā  adhicittānuyogena  samathavipassanābhivaḍḍhitacittānaṃ  samathavipassanā
bhāvanāmatthakaṃ pāpetvā ṭhitānanti attho. Athavā bhāvitattānanti bhāvitasabhāvānaṃ, sabhāva-
bhūtasīlādibhāvitānanti 9- attho. Gīyatīti gāthā, anuṭṭhubhādivasena isīhi pavattitaṃ
@Footnote: 1 Ma. ubbijjanakassa  2 Sī. sīhānaṃva .pe. attūpanāyikāti  3 cha.Ma. samuṭṭhāpento
@4 Sī. parikappanāya   5 cha.Ma. sīhanādasadisiyo   6 khu.dhamMa. 25/159/45
@  padhānikatissattheravatthu   7 cha.Ma. ujjūti, khu.sutta. 25/217/374 munisutta
@8 khu.khuddaka. 25/4/4, khu.sutta. 25/263/385 maṅgalasutta   9 Ma. sabhāvabhūtānaṃ
@  sīlādibhāvitānanti
Catuppadaṃ chappadaṃ vā vacanaṃ, aññesampi taṃsadisatāya tathā 1- vuccanti. Attatthādibhede
atthe  upanenti, tesu vā upaniyyantīti  atthūpanāyikā.
      Athavā bhāvitattānanti bhāvitattabhāvīnaṃ, 2- attabhāvo hi āhito ahaṃ māno
etthāti  "attā"ti  vuccati, so ca tehi appamādabhāvanāya anavajjabhāvanāya 3-
bhāvito sammadeva guṇagandhaṃ gāhāpito. Tena tesaṃ kāyabhāvanā sīlabhāvanā
cittabhāvanā paññābhāvanāti catunnampi bhāvanānaṃ paripuṇṇabhāvaṃ dasseti.
"bhāvanā"ti ca sambodhipaṭipadā idhādhippetā. Yāyaṃ saccasambodhi paccekasambodhi
sāvakasambodhīti.  tattha sammā sāmaṃ sabbadhammānaṃ bujjhanato bodhanato ca sammā-
sambodhi. Sabbaññutañāṇapadaṭṭhānaṃ maggañāṇaṃ maggañāṇapadaṭṭhānañca sabbaññuta-
ñāṇaṃ  "sammāsambodhī"ti vuccati. Tenāha:-
              "buddhoti yo so bhagavā sayambhū anācariyako pubbe
          ananussutesu dhammesu sāmaṃ saccāni abhisambujjhi,  tattha ca
          sabbaññutaṃ patto balesu 4- ca vasībhāvan"ti. 5-
      Bodhaneyyabodhanattho hi balesu vasībhāvo. Paccekaṃ sayameva bodhīti paccekasambodhi,
ananubuddho 6- sayambhūñāṇena  saccābhisamayoti attho.  sammāsambuddhānaṃ hi sayambhū-
ñāṇatāya  sayameva pavattamānopi saccābhisamayo sānubuddho aparimāṇānaṃ 7- sattānaṃ
saccābhisamayassa hetubhāvato. Imesaṃ pana so ekassāpi sattassa saccābhisamayahetu
na  hoti. Satthu dhammadesanāya savanante jātāti sāvakā. Sāvakānaṃ saccābhisamayo
sāvakasambodhi. Tividhāpesā tiṇṇaṃ bodhisattānaṃ yathāsakaṃ āgamanīyapaṭipadāya
@Footnote: 1 Sī. gāthā    2 cha.Ma. bhāvitattabhāvānaṃ   3 Sī. āvajjanabhāvanāya  4 Ma. phalesu
@5 khu. mahā. 29/893/560 sārīputtasuttaniddesa, khu.cūḷa. 30/546/271
@  soḷasamāṇavakapañhāniddesa,  khu.paṭi. 31/386/261 ānāpānakathā (suyā)
@6 Sī., Ma. anubuddho    7 Sī. appamāṇānaṃ
Matthakappattiyā satipaṭṭhānādīnaṃ sattatiṃsāya bodhipakkhiyadhammānaṃ bhāvanāpāripūrīti
veditabbā itarābhisamayānaṃ  tadavinābhāvato. Na hi sacchikiriyābhisamayena vinā
bhāvanābhisamayo  sambhavati, sati ca bhāvanābhisamaye pahānābhisamayo pariññābhisamayo
ca siddhoyeva hotīti.
      Yadā hi mahābodhisatto  paripūrita 1- bodhisambhāro carimabhave katapubbakicco
bodhimaṇḍaṃ āruyha "na tāvimaṃ pallaṅkaṃ bhindissāmi, yāva na me anupādāya
āsavehi cittaṃ vimuccissatī"ti  paṭiññaṃ  katvā  aparājitapallaṅke  nisinno
asampattāyaeva sañjhāvelāya mārabalaṃ vidhamitvā purimayāme pubbenivāsānussati-
ñāṇena anekākāravokāre pubbe nivutthakkhandhe anussaritvā majjhimayāme
dibbacakkhuvisodhanena cutūpapātañāṇaanāgataṃsañāṇāni adhigantvā pacchimayāme "kicchaṃ
vatāyaṃ loko āpanno jāyati ca jīyati ca mīyati ca cavati ca upapajjati ca,
atha ca panimassa dukkhassa nissaraṇaṃ nappajānāti jarāmaraṇassā"ti ādinā 2-
jarāmaraṇato paṭṭhāya paṭiccasamuppādamukhena vipassanaṃ abhinivisitvā mahāgahanaṃ
chindituṃ nisadasilāyaṃ pharasuṃ nisento 3- viya kilesagahanaṃ chindituṃ lokanātho ñāṇapharasuṃ
tejento buddhabhāvāya hetusampattiyā paripākaṃ gatattā sabbaññutañāṇādhigamāya
vipassanaṃ gabbhaṃ 4- gaṇhāpento antarantarā nānāsamāpattiyo samāpajjitvā
yathāvavatthāpite nāmarūpe tilakkhaṇaṃ āropetvā anuppadadhammavipassanāvasena 5-
anekākāravokārasaṅkhāre sammasanto chattiṃsakoṭisatasahassamukhena sammasanavāraṃ
vitthāretvā tattha mahāvajirañāṇasaṅkhāte vipassanāñāṇe tikkhe sūre
pasanne vuṭṭhānagāminibhāvena pavattamāne yadā taṃ maggena ghaṭeti, 6- tadā
maggapaṭipāṭiyā diyaḍḍhakilesasahassaṃ khepento aggamaggakkhaṇe sammāsambodhiṃ
@Footnote: 1 Sī. pāramīparipūrita...  2 dī.mahā. 10/57/26 mahāpadānasutta  3 Sī. sunisadento
@4 Ma. vipassanāgabbhaṃ     5 Sī. anupadadhammaṃ vipassanavasena        6 Sī. ghāteti
Adhigacchati nāma, aggaphalakkhaṇato paṭṭhāya adhigato nāma. Sammāsambuddhabhāvato
dasabalacatuvesārajjādayopi hissa 1- tadā hatthagatāyeva hontīti ayaṃ tāva abhisamayato
sammāsambodhipaṭipadā. Tadatthato pana mahābhinīhārato paṭṭhāya yāva tusitabhavane
nibbatti, etthantare pavattaṃ bodhisambhārasambharaṇaṃ. Tattha yaṃ vattabbaṃ, taṃ sabbākāra
sampannaṃ cariyāpiṭakavaṇṇanāyaṃ vitthārato vuttamevāti tattha vuttanayeneva gahetabbaṃ.
      Paccekabodhisattāpi paccekabodhiyā katābhinīhārā anupubbena sambhavā 2- pacceka-
sambodhisambhārā tādise kāle carimattabhāve ṭhitā ñāṇassa paripākagatabhāvena
upaṭṭhitaṃ saṃveganimittaṃ gahetvā avisesaṃ 3- bhavādīsu ādīnavaṃ disvā sayambhūñāṇena
pavatti pavattihetuṃ nivatti nivattihetuñca 4- paricchinditvā "so `idaṃ
dukkhan'ti yoniso manasi karotī"tiādinā āgatanayena catusaccakammaṭṭhānaṃ paribrūhentā
attano abhinīhārānurūpaṃ saṅkhāre 5- parimaddantā anukkamena vipassanaṃ ussukkā-
petvā maggapaṭipāṭiyā aggamaggaṃ adhigacchantā paccekasambodhiṃ abhisambuujjhanti
nāma, 6- aggaphalakkhaṇato paṭṭhāya paccekasambuddho 7- nāma hutvā sadevakassa lokassa
aggadakkhiṇeyyā honti.
      Sāvakā pana satthu sabrahmacārino vā catusaccakammaṭṭhānakathaṃ sutvā tasmiṃyeva
khaṇe kālantare vā tajjaṃ paṭipattiṃ anutiṭṭhantā ghaṭentā vāyamantā vipassanaṃ
ussukkāpetvā, yadi vā paṭipadāya vaḍḍhantiyā, 8- saccāni paṭivijjhantā
attano abhinīhārānurūpasiddhiaggasāvakabhūmiyā vā kevalaṃ vā aggamaggakkhaṇe
sāvakasambodhiṃ adhigacchanti nāma. Tato paraṃ sāvakabuddhā nāma honti sadevake
@Footnote: 1 cha.Ma. tassa  2 cha.Ma. sambhata..., Sī. sammā vā  3 cha.Ma. savisesaṃ
@4 Ma. nibbattinibbattihetuñca  5 poṭṭhakesu abhinīhārānurūpasaṅkhāreti ayaṃ
@  pāṭho dissati           6 Sī. sayambhū abhisambujjhanti nāma
@7 cha.Ma. paccekasambuddhā    8 Ma. paṭipadā calantiyā
Loke aggadakkhiṇeyyā. Evaṃ tāva abhisamayato paccekasambodhi sāvakasambodhi ca
veditabbā.
      Tadatthato panayathā mahābodhisattānaṃ heṭṭhimaparicchedena cattāri asaṅkheyyāni 1-
kappānaṃ satasahassañca  bodhisambhārasambharaṇaṃ icchitabbaṃ. Majjhimaparicchedena aṭṭha
asaṅkheyyāni kappānaṃ satasahassañca, uparimaparicchedena soḷasa asaṅkheyyāni
kappānaṃ satasahassañca, ete ca bhedā paññādhikasaddhādhikaviriyādhikavasena
veditabbā. Paññādhikānaṃ hi saddhā mandā hoti paññā tikkhā, tato ca
upāyakosallassa visadanipuṇabhāvena na cirasseva pāramiyo pāripūriṃ gacchanati.
Saddhādhikānaṃ paññā majjhimā hotīti 2- tesaṃ nātisīghaṃ nātisaṇikaṃ pāramiyo
pāripūriṃ gacchanti. Viriyādhikānaṃ pana paññā mandā hotīti 2- tesaṃ cireneva
pāramiyo pāripūriṃ gacchanti. Na evaṃ paccekabodhisattānaṃ. Tesaṃ hi satipi
paññādhikabhāve dve asaṅkheyyāni kappānaṃ satasahassañca bodhisambhārasambharaṇaṃ
icchitabbaṃ, na tato oraṃ. Saddhādhikaviriyādhikāpi vuttaparicchedato paraṃ katipayeeva
kappe atikkamitvā paccekasambodhiṃ  abhisambujjhanti, na tatiyaṃ asaṅkheyyanti.
Sāvakabodhisattānaṃ pana yesaṃ aggasāvakabhāvāya abhinīhāro, tesaṃ ekaṃ asaṅkheyyaṃ
kappānaṃ satasahassañca sambhārasambharaṇaṃ icchitabbaṃ. Yesaṃ mahāsāvakabhāvāya,
tesaṃ kappānaṃ satasahassameva, tathā buddhassa mātāpitūnaṃ upaṭṭhākassa puttassa
ca. Tattha yathā 3- :-
           manussattaṃ liṅgasampatti       hetu satthāradassanaṃ
           pababjjā guṇasampatti        adhikāro ca chandatā
           aṭṭhadhammasamodhānā         abhinīhāro samijjhatīti 4-
@Footnote: 1 cha.Ma. asaṅkhyeyyāni. evamuparipi   2 Sī. hoti  3 Ma. yathātathā
@4 khu.buddhavaṃsa. 33/59-sumedhapatthanakathā (mahācu.)
Evaṃ vutte aṭṭha dhamme samodhānetvā katapaṇidhānānaṃ mahābodhisattānaṃ
mahābhinīhārato pabhūti savisesaṃ dānādīsu yuttappayuttānaṃ divase divase
vessantaradānasadisaṃ mahādānaṃ dentānaṃ tadanurūpasīlādike sabbapāramidhamme
ācinantānampi yathāvuttakālaparicchedaṃ asampatvā antarāeva buddhuppatti 1- nāma
natthi. Kasmā? ñāṇassa aparipaccanato. Paricchinnakāle nipphāditaṃ viya hi sassaṃ
buddhañāṇaṃ yathāparicchinnakālavaseneva vuḍḍhiṃ viruḷhiṃ 2- vepullaṃ āpajjantaṃ gabbhaṃ
gaṇhantaṃ paripākaṃ gacchatīti evaṃ:-
           manussattaṃ liṅgasampatti       vigatāsavadassanaṃ
           adhikāro chandatā ete     abhinīhārakāraṇāti 3-
ime pañca dhamme samodhānetvā katābhinīhārānaṃ paccekabodhisattānaṃ 4- "adhikāro
chandatā"ti dvaṅgasamannāgatāya patthanāya vasena katapaṇidhānānaṃ sāvakabodhi-
sattānañca tattha tattha vuttakālaparicchedaṃ asampatvā antarāeva paccekasambodhiyā
yathāvuttasāvakasambodhiyā ca adhigamo natthi. Kasmā? ñāṇassa aparipaccanato.
Imesampi hi 5- yathā mahābodhisattānaṃ dānādipāramīhi paribrūhitā paññāpāramī
anukkamena gabbhaṃ gaṇhantī paripākaṃ gacchantī buddhañāṇaṃ paripūreti, evaṃ dānādīhi
paribrūhitā anupubbena yathārahaṃ gabbhaṃ gaṇhantī paripākaṃ gacchantī paccekabodhi-
ñāṇaṃ sāvakabodhiñāṇañca paripūreti. Dānaparicayena hete tattha tattha bhave
alobhajjhāsayatāya sabbattha asaṅgamānasā 6- anapekkhacittā hutvā, sīlaparicayena
susaṃvutakāyavācatāya suparisuddhakāyavacīkammantā parisuddhājīvā indriyesu guttad-
vārā bhojane mattaññuno hutvā jāgariyānuyogena cittaṃ samādahanti, svāyaṃ tesaṃ
jāgariyānuyogo katapaccāgatikavattavasena 7- veditabbo.
@Footnote: 1 cha.Ma. buddhabhāvappatti, ka.buddhuppatti, Ma.buddhattuppatti  2 Sī. viruḷhaṃ
@3 khu. buddhavaṃsa. 33/60, aṭṭhasālinī. 92 (syā)  4 Ma. paccekasambodhisattānaṃ
@5 Sī. hi-saddo na dissati   6 Sī. alaggamānasā   7 cha.Ma. gata...
      Evaṃ pana paṭipajjantānaṃ adhikārasampattiyā appakasireneva aṭṭha samāpattiyo
pañcābhiññā chaḷabhiññā adhiṭṭhānabhūtā pubbabhāgavipassanā ca hatthagatāyeva
honti. Viriyādayo pana tadantogadhāeva. Yañhi paccekabodhiyā sāvakabodhiyā vā
atthāya dānādipuññasambharaṇe abbhussahanaṃ, idaṃ viriyaṃ. Yaṃ tadanuparodhassa sahanaṃ,
ayaṃ khanti. Yaṃ dānasīlādisamādānāvisaṃvādanaṃ, idaṃ saccaṃ. Sabbatthakameva 1- acalasamādhā-
nādhiṭṭhānaṃ. Idaṃ adhiṭṭhānaṃ. Yā dānasīlādīnaṃ pavattiṭṭhānabhūtesu sattesu hitesitā,
ayaṃ mettā. Yaṃ sattānaṃ katavippakāresu ajjhupekkhanaṃ, ayaṃ upekkhāti. Evaṃ
dānasīlabhāvanāsu sīlasamādhipaññāsu ca vijjamānāsu 2- viriyādayo siddhāeva honti.
Sāyeva paccekabodhiatthāya sāvakabodhiatthāya ca dānādipaṭipadā tesaṃ bodhisattānaṃ
santānassa bhāvanato paribhāvanato bhāvanā nāma. Visesato dānasīlādīhi
svābhisaṅkhate 3- santāne pavattā samathavipassanāpaṭipadā, yato te bodhisattā
pubbayogāvacarasamudāgamasampannā honti. Tenāha bhagavā:-
            "pañcime  ānanda  ānisaṃsā  pubbayogāvacare,  katame  pañca?
        idhānanda pubbayogāvacaro diṭṭheva dhamme paṭikacca 4- aññaṃ ārādheti,
        no ce diṭṭheva dhamme paṭikacca 4- aññaṃ  ārādheti,  atha maraṇakāle
        aññaṃ   ārādheti,   atha  devaputto  samāno  aññaṃ   ārādheti,
        atha buddhānaṃ  sammukhībhāve  khippābhiñño  hoti,  atha  pacchime  kāle
        paccekasambuddho hotī"ti.
      Iti pubbabhāgapaṭipadābhūtāya pāramitāparibhāvanāya 5- samathavipassanābhāvanāya
nirodhagāminīpaṭipadābhūtāya abhisamayasaṅkhātāya maggabhāvanāya ca bhāvitattabhāvā
buddhapaccekabuddhasāvakā bhāvitattā nāma. Tesu idha buddhasāvakā adhippetā.
@Footnote: 1 cha.Ma. sabbatthameva   2 cha.Ma. sijjhamānāsu   3 Sī. samabhisaṅkhate
@4 Sī. paṭigacceva  5 cha.Ma. pāramitāparibhāvitā
      Ettha ca "sīhānaṃvā"ti iminā therānaṃ sīhasamānavuttitādassanena attano
paṭipakkhehi anabhibhavanīyataṃ, te ca abhibhuyya pavattiṃ dasseti. "sīhānaṃva nadantānaṃ
.pe. Gāthā"ti iminā theragāthānaṃ sīhanādasadisatādassanena tāsaṃ paravādehi
anabhibhavanīyataṃ, te ca abhibhavitvā pavattiṃ dasseti. "bhāvitattānan"ti iminā
tadubhayassa kāraṇaṃ vibhāveti. Bhāvitattabhāvena therā idha sīhasadisā 1- vuttā,
tesañca gāthā sīhanādasadisā 2-. "atthupanāyikā"ti iminā abhibhavane payojanaṃ dasseti.
Tattha therānaṃ paṭipakkho nāma saṅkilesadhammo, tadabhibhavo tadaṅgavikkhambhanappahānehi
saddhiṃ samucchedappahānaṃ. Tasmiṃ sati paṭipassaddhippahānaṃ nissaraṇappahānañca siddhameva
hoti, yato te bhāvitattāti vuccanti. Maggakkhaṇe hi ariyā appamādabhāvanaṃ
bhāventi nāma, aggaphalakkhaṇato paṭṭhāya bhāvitattā nāmāti vuttovāyamattho 3-.
      Tesu tadaṅgappahānena nesaṃ sīlasampadā dassitā, vikkhambhanappahānena samādhi-
sampadā, samucchedappahānena paññāsampadā, itarena tāsaṃ phalaṃ dassitaṃ. Sīlena
ca tesaṃ paṭipattiyā ādikalyāṇatā dassitā, "ko cādi kusālānaṃ dhammānaṃ, sīlaṃ ca
suvisuddhaṃ," 4- "sīle patiṭṭhāya," 5- "sabbapāpassa akaraṇan"ti 6- ca vacanato sīlaṃ
paṭipattiyā ādikalyāṇañca 7- avippaṭisārādiguṇāvahattā. Samādhinā majjhekalyāṇatā 8-
dassatiā, "cittaṃ bhāvayaṃ," 9- "kusalassūpasampadā"ti 10- ca vacanato samādhipaṭipattiyā
majjhekalyāṇova, 11- iddhividhādhiguṇāvahattā. Paññāya pariyosānakalyāṇatā 12-
dassitā, "sacittapariyodapanaṃ" 10- "paññaṃ bhāvayan"ti 9- ca vacanato paññāpaṭipattiyā
pariyosānaṃva, 13- paññuttarato kusalānaṃ dhammānaṃ sāva kalyāṇā iṭṭhāniṭṭhesu
@Footnote: 1 Sī. sīhasadisāti        2 cha.Ma. sīhanādasadisiyo    3 Sī. vuttocāyamattho
@4 saṃ. mahā. 19/369/125 bhikkhusutta  5 saṃ. sagā. 15/23/16 jaṭāsutta
@6 dī. mahā. 10/90/43 mahāpadānasutta, khu.dhamMa. 25/183/49 ānandattherapañhavatthu
@7 cha.Ma. ādikalyāṇaṃva, Sī. ādikalyāṇatā ca   8 Sī. majjhekalyāṇatā ca
@9 saṃ. sagā. 15/23/16 jaṭāsutta     10 dī. mahā.10/90/43 mahāpadānasutta,
@khu. dhamMa. 25/183/49 ānandattherapañhavatthu   11 Sī. kalyāṇatā ca
@12 Sī.... tā ca                       13 Sī. pariyosānaṃ
Tādibhāvāvahattā.
          "selo yathā ekaghano       vātena na samīrati
           evaṃ nindāpasaṃsāsu         na samiñjanti paṇḍitā"ti 1-
hi  vuttaṃ.
      Tathā sīlasampadāya tevijjabhāvo dassito. Sīlasampattiṃ hi nissāya tisso
vijjā pāpuṇanti. Samādhisampadāya chaḷabhiññābhāvo. Samādhisampattiṃ hi nissāya
chaḷabhiññā pāpuṇanti. Paññāsampadāya pabhinnapaṭisambhidābhāvo. Paññāsampadaṃ
hi nissāya catasso paṭisambhidā pāpuṇanti. Iminā tesaṃ therānaṃ keci tevijjā,
keci chaḷabhiññā, keci paṭisambhidāpattāti ayamattho dassitoti veditabbaṃ.
      Tathā sīlasampadāya tesaṃ kāmasukhānuyogasaṅkhātassa antassa parivajjanaṃ dasseti.
Samādhisampadāya attakilamathānuyogasaṅkhātassa, paññāsampadāya majjhimāya paṭipattiyā 2-
sevanaṃ dasseti. Tathā sīlasampadāya tesaṃ vītikkamappahānaṃ kilesānaṃ dasseti.
Samādhisampadāya pariyuṭṭhānappahānaṃ, paññāsampadāya anusayappahānaṃ dasseti.
Sīlasampadāya vā duccaritasaṅkilesavisodhanaṃ, samādhisampadāya taṇhāsaṅkilesavisodhanaṃ,
paññāsampadāya diṭṭhisaṅkilesavisodhanaṃ dasseti. Tadaṅgappahānena vā nesaṃ apāya-
samatikkamo dassito. Vikkhambhanappahānena kāmadhātusamatikkamo, samucchedappahānena
sabbabhavasamatikkamo dassitoti veditabbaṃ.
      "bhāvitattānan"ti vā ettha sīlabhāvanā cittabhāvanā paññābhāvanāti
tisso bhāvanā veditabbā kāyabhāvanāya tadantogadhattā. Sīlabhāvanā ca paṭipattiyā
ādīti sabbaṃ purimasadisaṃ. Yathā pana sīhanādaṃ pare migagaṇā na sahanti,
@Footnote: 1 vinaYu. mahā. 5/244/8 cammakkhandhaka, khu. dhamMa. 25/81/31 lakuṇḍakabhaddiyattheravatthu
@2 cha.Ma. paṭipadāya
Kuto abhibhave, 1- aññadatthu sīhanādova te abhibhavati. Evameva aññatittiyavādā
therānaṃ vāde na sahanti, kuto abhibhave, aññadatthu theravādāva te abhibhavanti.
Taṃ kissa hetu? "sabbe saṅkhārā aniccā, sabbe saṅkhārā dukkhā, sabbe
Dhammā anattā"ti 2- "nibbānadhātū"ti ca pavattanato. Na hi dhammato sakkā kenaci
aññathā kātuṃ appaṭivattanīyato. Yaṃ panettha vattabbaṃ, taṃ parato āvi 3- bhavissati.
Evamettha saṅkhepeneva paṭhamagāthāya atthavibhāvanā veditabbā.
      Dutiyagāthāyaṃ pana ayaṃ sambandhadassanamukhena atthavibhāvanā. Tattha yesaṃ
therānaṃ gāthā sāvetukāmo, te sādhāraṇavasena nāmato gottato guṇato ca
kittetuṃ "yathā nāmā"tiādi vuttaṃ. Asādhāraṇato pana tattha tattha gāthāsveva
āvi bhavissati. Tattha yathānāmāti yaṃyaṃnāmā, subhūti mahākoṭṭhikotiādinā nayena
nāmadheyyena  paññātāti 4- attho. Yathāgottāti  yaṃyaṃgottā, gotamo kassapoti-
ādinā nayena kulapadesena  yāya yāya jātiyā samaññātāti 5- attho. Yathādhamma-
vihārinoti yādisadhammavihārino, pariyattiparamatāyaṃ aṭṭhatvā yathānurūpaṃ samāpatti-
vihārino hutvā vihariṃsūti attho. Athavā yathādhammavihārinoti yathādhammā vihārino
ca 6-, yādisasīlādidhammā dibbavihārādīsu abhiṇhaso 7- viharamānā yādisavihārā cāti
attho. Yathādhimuttāti yādisaadhimuttikā saddhādhimuttipaññādhimuttīsu yaṃyaṃadhi-
muttikā, suññatamukhādīsu 8- vā yathā yathā nibbānaṃ adhimuttāti yathādhimuttā.
"nibbānaṃ adhimuttānaṃ, atthaṃ gacchanti āsavā"ti 9- hi vuttaṃ. Ubhayaṃ cetaṃ pubba-
bhāgavasena veditababaṃ. Arahattappattito 10- pubbeyeva hi yathāvuttamadhimuccanaṃ, 11-
na parato. Tenāha bhagavā:-
@Footnote: 1 Sī.,Ma. abhibhāvo          2 khu. dhamMa. 25/277-9/64 aniccalakkhaṇādivatthu
@3 poṭṭhakesu āvī-saddo dissati  4 Sī.,Ma. yathāpaññātāti  5 cha.Ma. paññātāti
@6 Sī. yathādhammatāya vihārino ca, yathādhammāyathāvihārino ca?    7 Ma. abhiṇhato
@8 Ma. suññatasukhādīsu                9 khu. dhamMa. 25/227/57 puṇṇadāsīvatthu
@10 Sī. yathādhammā yathāvihārino ca arahattappattito     11 Sī. yathāvuttamadhimuttaṃ
            "assaddho akataññū ca sandhicchedo ca yo naro"tiādi 1-.
      "yathāvimuttā"ti vā pāṭho, paññāvimuttiubhatobhāgavimuttīsu yaṃyaṃvimuttikāti
attho. Sappaññāti tihetukapaṭisandhipaññāya pārihārikapaññāya bhāvanāpaññāya
cāti tividhāyapi paññāya paññavanto. Vihariṃsūti tāyaeva sappaññatāya yathāladdhena
phāsuvihāreneva vasiṃsu. Atanditāti analasā, attahitapaṭipattiyaṃ yathābalaṃ parahita-
paṭipattiyaṃ 2- ca uṭṭhānavantoti attho.
      Ettha ca 3- nāmagottaggahaṇena tesaṃ 4- therānaṃ pakāsapaññātabhāvaṃ dasseti.
Dhammavihāraggahaṇena sīlasampadaṃ samādhisampadañca dasseti. "yathādhimuttā sappaññā"ti
iminā paññāsampadaṃ. "atanditā"ti iminā sīlasampadādīnaṃ kāraṇabhūtaṃ viriya-
sampadaṃ dasseti. "yathānāmā"ti iminā tesaṃ pakāsananāmataṃ dasseti. "yathāgottā"ti
iminā saddhānusārīdhammānusārīgottasampattisamudāgamaṃ, "yathādhammavihārino"tiādinā
sīlasamādhipaññāvimuttivimuttiñāṇadassanasampattisamudāgamaṃ, "atanditā"ti iminā
evaṃ attahitasampattiyaṃ ṭhitānaṃ parahitapaṭipattiṃ dasseti.
      Athavā "yathānāmā"ti idaṃ tesaṃ therānaṃ garūhi gahitanāmadheyyadassanaṃ
samaññāmattakittanato. "yathāgottā"ti idaṃ kulaputtabhāvadassanaṃ kulapadesakittanato. 5-
Tena nesaṃ saddhāpabbajitabhāvaṃ dasseti. "yathādhammavihārino"ti idaṃ caraṇasampatti-
dassanaṃ sīlasaṃvarādīhi samaṅgībhāvadīpanato. "yathādhimuttā sappaññā"ti idaṃ nesaṃ
vijjāsampattidassanaṃ āsavakkhayapariyosānāya ñāṇasampattiyā adhigamaparidīpanato.
"atanditā"ti idaṃ vijjācaraṇasampattīnaṃ adhigamūpāyadassanaṃ. "yathānāmā"ti vā iminā
tesaṃ pakāsanamattaṃyeva 6- dasseti. "yathāgottā"ti pana iminā pacchimacakkadvayasampattiṃ
@Footnote: 1 khu. dhamMa. 25/97/34 sārīputtattheravatthu    2 Ma. parahitasādhitāya
@3 cha.Ma. ettha ca pana   4 Sī. tesaṃ tesaṃ   5 cha.Ma. kulāpadesa..., Ma. kulappadesa...
@6 cha.Ma. pakāsananāmataṃyeva, Ma. pakāsananāmamattaṃyeva
Dasseti. Na hi sammāappaṇihitattano pubbe ca akatapuññassa saddhānusārī-
dhammānusārino gottasampattisamudāgamo sambhavati. "yathādhammavihārino"ti iminā
tesaṃ purimacakkadvayasampattiṃ dasseti. Na hi appaṭirūpe dese vasato sappurisūpa-
nissayarahitassa ca tādisā guṇavisesā sambhavanti. "yathādhimuttā"ti iminā
saddhammasavanasampadāsamāyogaṃ dasseti. Na hi paratoghosena vinā sāvakānaṃ sacca-
sampaṭivedho sambhavati. "sappaññā atanditā"ti iminā yathāvuttassa guṇavisesassa
abyabhicārihetuṃ 1- dasseti ñāyārambhadassanato.
      Aparo nayo:- "yathāgottā"ti ettha gottakittanena tesaṃ therānaṃ
yonisomanasikārasampadaṃ dasseti yathāvuttagottasampannassa yonisomanasikārasambhavato.
"yathādhammavihārino"ti ettha dhammavihāraggahaṇena saddhammasavanasampadaṃ dasseti
saddhammasavanena vinā tadabhāvato. "yathādhimuttā"ti iminā matthakappattaṃ
dhammānudhammapaṭipadaṃ dasseti. "sappaññā"ti iminā sabbattha sampajānakāritaṃ.
"atanditā"ti iminā vuttanayena attahitasampattiṃ paripūretvā ṭhitānaṃ paresaṃ
hitasukhāvahāya paṭipattiyaṃ akilāsubhāvaṃ dasseti. Tathā "yathāgottā"ti iminā
nesaṃ saraṇagamanasampadā dassitā saddhānusārīgottakittanato. "yathādhammavihārino"ti
iminā sīlakkhandhapubbaṅgamo samādhikkhandho dassito. "yathādhimuttā sappaññā"ti
iminā paññakkhandhādayo. Saraṇagamanañca sāvakaguṇānaṃ ādi, samādhi majjhe, 2-
paññā pariyosānanti ādimajjhapariyosānadassanena sabbepi sāvakaguṇā dassitā
honti.
      Īdisī pana guṇavibhūti yāya sammāpaṭipattiyā tehi adhigatā, taṃ dassetuṃ
"tattha tattha vipassitvā"tiādi vuttaṃ. Tattha tatthātī tesu tesu arañña-
rukkhamūlapabbatādīsu vivittasenāsanesu. Tattha tatthāti vā tasmiṃ tasmiṃ udānādikāle.
@Footnote: 1 Sī. abyabhicārahetuṃ   2 Ma. majjho
Vipassitvāti sammasitvā 1- nāmarūpavavatthāpanapaccayapariggahehi 2- diṭṭhi-
visuddhikaṅkhāvitaraṇavisuddhiyo sampādetvā kalāpasammasanādikkamena pañcamaṃ visuddhiṃ
adhigantvā paṭipadāñāṇadassanavisuddhiyā matthakaṃ pāpanavasena vipassanaṃ ussukkāpetvā.
Phusitvāti patvā sacchikatvā. Accutaṃ padanti nibbānaṃ. Taṃ hi sayaṃ acavanadhammattā
adhigatānaṃ accutihetubhāvato ca natthi ettha cutīti "accutaṃ ". Saṅkhatadhammehi
asammissabhāvatāya tadatthikehi paṭipajjitabbatāya ca "padan"ti ca vuccati. Katantanti
katassa antaṃ. Yo hi tehi adhigato ariyamaggo, so attano paccayehi uppāditattā
kato nāma, tassa pana pariyosānabhūtaṃ phalaṃ katantoti adhippetaṃ. Taṃ katantaṃ aggaphalaṃ. Athavā
paccayehi katattā nipphāditattā katā nāma saṅtadhammā, tannissaraṇabhāvato katanto
nibbānaṃ. Taṃ katantaṃ. Paccavekkhantāti 3-  "adhigataṃ vata mayā ariyamaggādhigamena
idaṃ ariyaphalaṃ, adhigatā asaṅkhatā dhātū"ti ariyaphalanibbānāni vimuttiñāṇadassanena
paṭipattiṃ avekkhamānā. Athavā saccasampaṭivedhavasena yaṃ ariyena karaṇīyaṃ pariññādisoḷasavidhaṃ
kiccaṃ aggaphale ṭhitena nipphāditattā pariyosāpitattā 4- kataṃ nāma, evaṃ kataṃ taṃ
paccavekkhantā. Etena pahīnakilesapaccavekkhaṇaṃ dassitaṃ. Purimanayena pana
itarapaccavekkhaṇānīti ekūnavīsatipi 5- paccavekkhaṇāni dassitāni honti.
      Imamatthanti ettha imanti sakalo theratherīgāthānaṃ attho attano itaresañca
tattha sannipatitānaṃ dhammasaṅgāhakamahātherānaṃ buddhiyaṃ viparivattamānatāya āsanno
paccakkhoti ca katvā vuttaṃ. Atthanti "../../bdpicture/channā me 6- kuṭikā"tiādīhi gāthāhi
vuccamānaṃ attūpanāyikaṃ parūpanāyikaṃ lokiyalokuttarapaṭisaṃyuttaṃ atthaṃ. Abhāsiṃsūti 7-
gāthābandhavasena kathesuṃ, taṃdīpaniyo idāni mayā vuccamānā tesaṃ bhāvitattānaṃ
@Footnote: 1 cha.Ma. sampassitvā   2 Sī....pariggahādīhi   3 Sī. paccavekkhanto
@4 Sī. pariyositattā  5 cha.Ma. ekūnavīsati  6 Ma. channā mesā  7 cha.Ma. abhāsisunti
Gāthā attūpanāyikā suṇāthāti yojanā. Te ce mahātherā evaṃ kathentā
attano sammāpaṭipattipakāsanīhi gāthāhi sāsanassa ekantaniyyānikavibhāvanena 1- 2-
parepi tattha sammāpaṭipattiyaṃ niyojentīti etamatthaṃ 3- dīpeti āyasmā dhammabhaṇḍā-
gāriko, tathā dīpento ca imāhi gāthāhi tesaṃ thomanaṃ tāsañca tesaṃ vacanassa
nidānabhāvena ṭhapanaṃ ṭhānagatamevāti 4- dassetīti daṭṭhabbaṃ.
                      Nidānagāthāvaṇṇanā niṭṭhitā.
                           -----------
@Footnote: 1 Ma. nīyānika...        2 Sī. ...vibhāvane      3 Sī. evamatthaṃ
@4 Sī. nidānabhāvena pākaṭaṃ uttānaṃ gatamevāti



             The Pali Atthakatha in Roman Book 32 page 1-22. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=137              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=4962              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5284              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5284              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

previous bookdispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]