ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
previous bookno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

page1.

Paramatthadīpanī nāma khuddakanikāyaṭṭhakathā theragāthāvaṇṇanā -------- namo tassa bhagavato arahato sammāsambuddhassa. Ganthārambhakathā mahākāruṇikaṃ nāthaṃ ñeyyasāgarapāraguṃ vande nipuṇagambhīraṃ vicittanayadesanaṃ. 1- Vijjācaraṇasampannā yena nīyanti 2- lokato vande tamuttamaṃ dhammaṃ sammāsambuddhapūjitaṃ. Sīlādiguṇasampanno ṭhito maggaphalesu yo vande ariyasaṃghaṃ taṃ puññakkhettaṃ anuttaraṃ. Vandanājanitaṃ puññaṃ iti yaṃ ratanattaye hatantarāyo sabbattha hutvāhaṃ tassa tejasā. Yā tā subhūtiādīhi katakiccehi tādihi therehi bhāsitā gāthā therīhi ca nirāmisā. Udānādinā vidhinā 3- gambhīrā nipuṇā sutā 4- suññatāpaṭisaṃyuttā ariyadhammappakāsikā theragāthāti nāmena therīgāthāti tādino yā khuddakanikāyamhi saṅgāyiṃsu mahesayo. @Footnote: 1 cha.Ma. vande nipuṇagambhīra- vicitranayadesanaṃ 2 cha.Ma. niyyanti @3 cha.Ma. udānanādavidhinā, Ma. udānādividhanā, Sī. udānādividhinā ceva 4 cha.Ma. subhā

--------------------------------------------------------------------------------------------- page2.

Tāsaṃ gambhīrañāṇehi ogāhetabbabhāvato kiñcāpi dukkarā 1- kātuṃ atthasaṃvaṇṇanā mayā. Sahasaṃvaṇṇanaṃ yasmā dharate satthu sāsanaṃ pubbācariyasīhānaṃ tiṭṭhateva vinicchayo. Tasmā taṃ avalambitvā ogāhetvāna pañcapi nikāye upanissāya porāṇaṭṭhakathānayaṃ. Suvisuddhaṃ asaṅkiṇṇaṃ nipuṇatthavinicchayaṃ mahāvihāravāsīnaṃ samayaṃ avilomayaṃ yāsaṃ attho duviññeyyo anupubbikathaṃ 2- vinā tāsaṃ tañca vibhāvento dīpayanto vinicchayaṃ. Yathābalaṃ karissāmi atthasaṃvaṇṇanaṃ sutaṃ 3- sakkaccaṃ theragāthānaṃ therīgāthānameva ca. Iti ākaṅkhamānassa saddhammassa ciraṭṭhitiṃ tadatthaṃ vibhajantassa nisāmayatha sādhavoti. Kā panekā 4- theragāthā therīgāthā ca? kathañca pavattāti? kāmañcāyamattho Gāthāsu vuttoyeva, pākaṭakaraṇatthaṃ 5- pana punapi vuccate:- tattha theragāthā tāva subhūtittherādīhi bhāsitā. Yā hi te attanā yathādhigataṃ maggaphalasukhaṃ paccavekkhitvā kāci udānavasena, kāci attano samāpattivihārapaccavekkhaṇavasena, kāci pucchāvasena, kāci parinibbānasamaye sāsanassa niyyānikabhāvavibhāvanavasena abhāsiṃsu, tā sabbā saṅgītikāle ekajjhaṃ katvā "theragāthā"icceva dhammasaṅgāhakehi saṅgītā. Therīgāthā pana theriyo uddissa desitā. @Footnote: 1 Sī. dukkaraṃ 2 Sī. ānupubbīkathaṃ 3 cha.Ma. subhaṃ @4 cha.Ma. panetā 5 Sī.,Ma. pākaṭabhāvakaraṇatthaṃ

--------------------------------------------------------------------------------------------- page3.

Tā pana vinayapiṭakaṃ suttantapiṭakaṃ abhidhammapiṭakanti tīsu piṭakesu suttantapiṭakapariyāpannā. Dīghanikāyo majjhimanikāyo saṃyuttanikāyo aṅguttaranikāyo khuddakanikāyoti pañcasu nikāyesu khuddakanikāyapariyāpannā, suttaṃ geyyaṃ veyyākaraṇaṃ gāthā udānaṃ itivuttakaṃ jātakaṃ abbhūtadhammaṃ vedallanti navasu sāsanaṅgesu gāthaṅgasaṅgahaṃ gatā. Dvāsīti 1- buddhato gaṇhiṃ dvesahassāni bhikkhuto caturāsītisahassāni ye me dhammā pavattinoti evaṃ dhammabhaṇḍāgārikena paṭiññātesu caturāsītiyā dhammakkhandhasahassesu katipayadhammakkhandhasaṅgahaṃ gatā. Tattha theragāthā tāva nipātato ekakanipāto ekuttaravasena yāva cuddasakanipātāti cuddasakanipāto soḷasakanipāto vīsatinipāto tiṃsanipāto 2- cattāḷīsanipāto paññāsanipāto saṭṭhinipāto sattatinipātoti 3- ime sattanipātā 3- ekavīsatinipātasaṅgahā nipatanaṃ 4- nikkhipananti nipāto. Eko ekeko gāthānaṃ nipāto nikkhepo etthāti ekanipāto. Iminā nayena sesesupi attho veditabbo. Tattha ekakanipāte dvādasa vaggā. Ekekasmiṃ vagge dasa dasa katvā vīsuttarasataṃ therā, tattikāeva gāthā. Vuttaṃ hi:- vīsuttarasataṃ therā katakiccā anāsavā ekakamhi 5- nipātamhi susaṅgītā mahesibhīti. @Footnote: 1 Sī. dvāsītiṃ 2 Sī. tiṃsatinipāto 3-3 cha.Ma. ime pāṭhā na dissanti @4 cha.Ma. nipātanaṃ 5 Ma. ekekamhi

--------------------------------------------------------------------------------------------- page4.

Dukanipāte ekūnapaññāsa therā, aṭṭhanavuti gāthā. Tikanipāte soḷasa therā, aṭṭhacattāḷīsa gāthā. Catukkanipāte terasa therā, dvepaññāsa gāthā. Pañcakanipāte dvādasa therā, saṭṭhi gāthā. Chakkanipāte cuddasa therā, caturāsīti gāthā. Sattakanipāte pañca therā, pañcatiṃsa gāthā. Aṭṭhakanipāte tayo therā, catuvīsati gāthā. Navakanipāte eko thero, nava gāthā. Dasakanipāte satta therā, sattati gāthā. Ekādasakanipāte eko thero, ekādasa gāthā. Dvādasakanipāte dve therā catuvīsati gāthā. Terasakanipāte eko thero, terasa gāthā. Cuddasakanipāte dve therā, aṭṭhavīsati gāthā. Paṇṇarasakanipāto 1- natthi. Soḷasakanipāte dve therā, dvattiṃsa gāthā. Vīsatinipāte dasa therā, pañcacattāḷīsādhikāni dve gāthāsatāni. Tiṃsanipāte tayo therā, sataṃ pañca ca gāthā. Cattāḷīsanipāte eko thero, dvecattāḷīsa gāthā. Paññāsanipāte eko thero, pañcapaññāsa gāthā. Saṭṭhinipāte eko thero, aṭṭhasaṭṭhi gāthā. Sattatinipātepi 2- eko thero, ekasattati gāthā. Sampiṇḍetvā pana dve satāni catusaṭaṭhi ca therā, sahassaṃ tīṇi satāni @Footnote: 1 cha.Ma. pannarasanipāto 2 cha.Ma. sattatinipāte

--------------------------------------------------------------------------------------------- page5.

Saṭṭhi ca gāthāti. Vuttampi cetaṃ:- sahassaṃ honti tā gāthā tīṇi saṭṭhi satāni ca therā ca dve satā saṭṭhi cattāro ca pakāsitāti. Therīgāthā pana ekakanipāto ekuttaravasena yāva navakanipātāti navakanipāto ekādasakanipāto dvādasakanipāto soḷasakanipāto vīsatinipāto tiṃsatinipāto 1- cattāḷīsanipāto mahānipātoti soḷasanipātasaṅgahā. Tattha ekakanipāte aṭṭhārasa theriyo, aṭṭhāraseva gāthā. Dukanipāte dasa theriyo, vīsati gāthā. Tikanipāte aṭṭha theriyo, catuvīsati gāthā. Catukkanipāte ekā therī, catasso gāthā. Pañcakanipāte dvādasa theriyo, saṭṭhi gāthā. Chakkanipāte aṭṭha theriyo, aṭṭhacattāḷīsa gāthā. Sattakanipāte tisso theriyo, ekavīsati gāthā. Aṭṭhakanipātato paṭṭhāya yāva soḷasakanipātā ekekā theriyo taṃtaṃnipātaparimāṇā gāthā. Vīsatinipāte pañca theriyo, aṭṭhārasasatagāthā. 2- Tiṃsanipāte ekā therī, catuttiṃsa gāthā. Cattāḷīsanipāte ekā therī, aṭṭhacattāḷīsa gāthā. Mahānipātepi ekā therī, pañcasattati gāthā. Evamettha nipātānaṃ gāthāvaggānaṃ 3- gāthānañca parimāṇaṃ veditabbaṃ. Ganthārambhakathā niṭṭhitā. @Footnote: 1 cha.Ma. tiṃsanipāto 2 Sī.,Ma. catasso theriyo, sattanavutigāthā @3 Sī. ayaṃ pāṭho na dissati

--------------------------------------------------------------------------------------------- page6.

Nidānagāthāvaṇṇanā 1- evaṃ paricchinnaparimāṇāsu panetāsu theragāthā ādi. Tatthāpi:- "sīhānaṃva nadantānaṃ dāṭhīnaṃ girigabbhare suṇātha bhāvitattānaṃ gāthā atthupanāyikā"ti 2- ayaṃ paṭhamamahāsaṅgītikāle āyasmatā ānandena tesaṃ therānaṃ thomanatthaṃ bhāsitā gāthā ādi. Tattha sīhānanti sīhasaddo "sīho bhikkhave migarājā"tiādīsu 3- migarāje āgato. "atha kho sīho senāpati yena bhagavā tenupasaṅkamī"tiādīsu 4- paññattiyaṃ. "sīhoti kho bhikkhave tathāgatassetaṃ adhivacanaṃ arahato sammāsam- buddhassā"tiādīsu 5- tathāgate. Tattha yathā 6- tathāgate sadisakappanāya āgato, evaṃ idhāpi sadisakappanāvaseneva veditabbo, tasmā sīhānaṃvāti sīhānaṃ iva. Sandhivasena saralopo "evaṃsa te"tiādīsu 7- viya. Tattha ivāti nipātapadaṃ. Suṇāthāti ākhyātapadaṃ. Itarāni nāmapadāni. Sīhānaṃvāti ca sambandhe sāmivacanaṃ. Kāmañcettha sambandhī sarūpato na vutto, atthato pana vuttova hoti. Yathā hi "oṭṭhasseva mukhaṃ etassā"ti vutte oṭṭhassa mukhaṃ viya mukhaṃ etassāti ayamattho vuttoeva hoti, evamidhāpi "sīhānaṃvā"ti vutte sīhānaṃ nādo viyāti ayamattho vuttoeva hoti. Tattha mukhasaddasannidhānaṃ hotīti ce, idhāpi "nadantānan"ti padasannidhānato, tasmā sīhānaṃvāti nidassanavacanaṃ. 8- Nadantānanti tassa nidassitabbena sambandha- dassanaṃ. Dāṭhīnanti tabbisesanaṃ. Girigabbhareti tassa pavattiṭṭhānadassanaṃ. Suṇāthāti savane niyojanaṃ. Bhāvitattānanti sotabbassa pabhavadassanaṃ. Gāthāti sotabbavatthudassanaṃ. @Footnote: 1 ka. nidānakathāvaṇṇanā 2 cha.Ma. atthūpanāyikā, Sī. attūpanāyikā evamuparipi @3 aṅ.catukka. 21/33/38 sīhasutta 4 aṅ.pañcaka. 22/34/41 sīhasenāpatisutta (syā) @5 aṅ pañcaka. 22/99/137 sīhasutta (syā), aṅ.dasaka. 24/21/26 sīhanādasutta @6 Sī. ādīsu yattha tathāgateva vuttaṃ, yathā 7 Ma. mūla. 12/22/13 sabbāsavasutta @8 Sī. nidassanavacanametaṃ

--------------------------------------------------------------------------------------------- page7.

Atthupanāyikāti tabbisesanaṃ. Kāmañcettha "sīhānaṃ nadantānaṃ dāṭhīnan"ti pulliṅga- vasena āgataṃ. 1- Liṅgaṃ pana parivattetvā "sīhīnan"tiādinā itthīliṅgavasenāpi attho veditabbo. Ekasesavasena vā sīhā ca sīhiyo ca sīhā, tesaṃ sīhānantiādinā sādhāṇā hetā tisso nidānagāthā theragāthānaṃ therīgāthānañcāti. Tattha sahanato hananato ca sīho. Yathā hi sīhassa migarañño balavisesayogato sarabhamigamattavāraṇādināpi 2- parissayo nāma natthi, vātātapādiparissayampi so sahatiyeva, gocarāya pakkamantopi tejussadatāya mattagandhahatthivanamahiṃsādike samāgantvā abhīrū acchambhī abhibhavati, abhibhavanto ca te aññadatthu hantvā tattha mudumaṃsāni bhakkhayitvā sukheneva viharati, evametepi mahātherā ariyabalavisesa- yogena sabbesampi parissayānaṃ sahanato, rāgādisaṅkilesabalassa abhibhavitvā hananato pajahanato tsesadabhāvena kutocipi abhīrū acchambhī jhānādisukhena viharantīti sahanato hananato ca sīhā viyāti sīhā. Saddatthato pana yathā kantanatthena ādianta- vippallāsato takkaṃ vuccati, evaṃ hiṃsanaṭṭhena sīho veditabbo. Tathā sahanatthenāpi 3- visodarādipakkhepena 4- niruttinayena pana vuccamāne vattabbameva natthi. Athavā yathā migarājā kesarasīho attano tejussadatāya ekacārī viharati, na kañci sahāyaṃ paccā- siṃsati, 5- evametepi tejussadatāya vivekābhiratiyā ca ekacārinoti ekacariyaṭṭhenapi sīhā viyāti sīhā, tenāha bhagavā "sīhaṃvekacaraṃ nāgan"ti. 6- Athavā asantāsanajavaparakkamādivisesayogato sīhā viyāti sīhā, ete mahātheRā. Vuttaṃ hetaṃ bhagavatā:- @Footnote: 1 Sī. āgatānaṃ 2 cha.Ma....mattavaravāraṇāditopi, Ma. mattavāraṇāditopi @3 cha.Ma. pi-saddo na dissati 4 Sī. sodarādipaṭikkhepena 5 Ma. paccāsisati @6 saṃ. sagā. 15/30/19 eṇijaṅghasutta, khu. sutta. 25/168/366 hemavatasutta

--------------------------------------------------------------------------------------------- page8.

"dveme bhikkhave asaniyā phalantiyā na santasanti, katame dve? bhikkhu ca khīṇāsavo sīho ca migarājā"ti. 1- Javopi sīhassa aññehi asādhāraṇo, tathā parakkamo. Tathā hi so usabhasatampi laṅghitvā vanamahiṃsādīsu nipatati, potakopi 2- samāno pabhinnamadānampi mattavaravāraṇānaṃ paṭimānaṃ 3- bhinditvā kalīravaṃsaṃ 4- khādati. Etesaṃ pana ariyamaggajavo iddhijavo ca aññehi asādhāraṇo, sammappadhānaparakkamo ca niratisayo. Tasmā sīhānaṃvāti sīhasadisānaṃ viya. Sīhassa cettha hīnupamatā 5- daṭṭhabbā, accantavisiṭṭhassa sahanādi- atthassa theresveva labbhanato. Nadantānanti gajjantānaṃ. Gocaraparakkamatuṭṭhivelādīsu 6- hi yathā sīhā attano āsayato nikkhamitvā vijambhitvā sīhanādaṃ abhītanādaṃ nadanti, evaṃ etepi visayajjhattapaccavekkhaṇaudānādikālesu imaṃ abhītanādaṃ nadiṃsu. Tena vuttaṃ "sīhānaṃva nadantānan"ti. Dāṭhīnanti dāṭhāvantānaṃ. Pavaṭṭhadāṭhīnaṃ, 7- atisayadāṭhānanti vā attho. Yathā hi sīhā ativiya daḷhānaṃ tikkhānañca catunnaṃ dāṭhānaṃ balena paṭipakkhaṃ 8- abhibhavitvā attano manorathaṃ matthakaṃ pāpenti, 9- evametepi catunnaṃ ariyamaggadāṭhānaṃ balena anādimati saṃsāre anabhibhūtapubbapaṭipakkhaṃ abhibhavitvā attano manorathaṃ matthakaṃ pāpesuṃ. Idhāpi dāṭhā viyāti dāṭhāti sadisakappanāvaseneva 10- attho veditabbo. Girigabbhareti pabbataguhāyaṃ, samīpatthe bhummavacanaṃ. "girigavhare"ti keci paṭhanti. Pabbatesu vanagahane vanasaṇḍeti attho. Idaṃ pana nesaṃ virocanaṭṭhānadassanañceva @Footnote: 1 aṅ. duka. 20/60/75 puggalavagga 2 Sī. patakopi 3 Sī. patamānānaṃ @4 Sī. dantakaḷīramaṃsaṃ, cha.Ma. dantakaḷīraṃva 5 Sī. cettha hi anūpamatā 6 Sī. @ tuṭṭhidohaḷādīsu 7 Ma. pasaṭṭhānaṃ pasaṭṭhadāṭhīnaṃ 8 Sī. paṭipakkhe @9 cha.Ma. pūrenti 10 Sī. parisaṅkappanāvaseneva

--------------------------------------------------------------------------------------------- page9.

Sīhanādassa yogyabhūmidassanañca. Nadantānaṃ girigabbhareti yojanā. yathā hi sīhā yebhuyyena girigabbhare aññehi durāsadatāya janavivitte vasantā attano dassanena uppajjanakassa 1- khuddakamigasantāsassa pariharaṇatthaṃ gocaragamane sīhanādaṃ nadanti, evametepi aññehi durāsadagirigabbharasadiseva suññāgāre vasantā guṇehi khuddakānaṃ puthujkhanānaṃ taṇhādiṭṭhiparittāsaparivajjanatthaṃ vakkhamānagāthāsaṅkhātaṃ abhītanādaṃ nadiṃsu. Tena vuttaṃ "sīhānaṃva nadantānaṃ, dāṭhīnaṃ girigabbhare"ti. 2- Suṇāthāti savanāṇattikavacanaṃ, tena vakkhamānānaṃ gāthānaṃ sannipatitāya parisāya sotukāmataṃ uppādento savane ādaraṃ janeti, ussāhaṃ samutejento 3- gāravaṃ bahumānañca upaṭṭhapeti. athavā "sīhānan"tiādīnaṃ padānaṃ sadisakappanāya 4- vinā mukhyavaseneva attho veditabbo. Tasmā daḷhatikkhabhāvena pasaṭṭhātisayadāṭhatāya dāṭhīnaṃ girigabbhare nadantānaṃ sīhagajjitaṃ gajjantānaṃ sīhānaṃ migarājūnaṃ viya tesaṃ abhītanādasadisā gāthā suṇāthāti attho. idaṃ vuttaṃ hoti:- "yathā sīhanādaṃ nadantānaṃ sīhānaṃ migarājūnaṃ kutocipi bhayābhāvato so abhītanādo tadañña- migasantāsakaro, evaṃ bhāvitattānaṃ appamattānaṃ therānaṃ sīhanādasadisā 5- sabbaso bhayahetūnaṃ suppahīnattā abhītanādabhūtā pamattajanasantāsakarā gāthā suṇāthā"ti. Bhāvitattānanti bhāvitacittānaṃ. Cittaṃ hi "attā hi kira duddamo, 6- yo ve ṭhitatto tasaraṃva ujjun"ti 7- ca, "attasammāpaṇidhī"ti 8- ca evamādīsu "attā"ti vuccati, tasmā adhicittānuyogena samathavipassanābhivaḍḍhitacittānaṃ samathavipassanā bhāvanāmatthakaṃ pāpetvā ṭhitānanti attho. Athavā bhāvitattānanti bhāvitasabhāvānaṃ, sabhāva- bhūtasīlādibhāvitānanti 9- attho. Gīyatīti gāthā, anuṭṭhubhādivasena isīhi pavattitaṃ @Footnote: 1 Ma. ubbijjanakassa 2 Sī. sīhānaṃva .pe. attūpanāyikāti 3 cha.Ma. samuṭṭhāpento @4 Sī. parikappanāya 5 cha.Ma. sīhanādasadisiyo 6 khu.dhamMa. 25/159/45 @ padhānikatissattheravatthu 7 cha.Ma. ujjūti, khu.sutta. 25/217/374 munisutta @8 khu.khuddaka. 25/4/4, khu.sutta. 25/263/385 maṅgalasutta 9 Ma. sabhāvabhūtānaṃ @ sīlādibhāvitānanti

--------------------------------------------------------------------------------------------- page10.

Catuppadaṃ chappadaṃ vā vacanaṃ, aññesampi taṃsadisatāya tathā 1- vuccanti. Attatthādibhede atthe upanenti, tesu vā upaniyyantīti atthūpanāyikā. Athavā bhāvitattānanti bhāvitattabhāvīnaṃ, 2- attabhāvo hi āhito ahaṃ māno etthāti "attā"ti vuccati, so ca tehi appamādabhāvanāya anavajjabhāvanāya 3- bhāvito sammadeva guṇagandhaṃ gāhāpito. Tena tesaṃ kāyabhāvanā sīlabhāvanā cittabhāvanā paññābhāvanāti catunnampi bhāvanānaṃ paripuṇṇabhāvaṃ dasseti. "bhāvanā"ti ca sambodhipaṭipadā idhādhippetā. Yāyaṃ saccasambodhi paccekasambodhi sāvakasambodhīti. tattha sammā sāmaṃ sabbadhammānaṃ bujjhanato bodhanato ca sammā- sambodhi. Sabbaññutañāṇapadaṭṭhānaṃ maggañāṇaṃ maggañāṇapadaṭṭhānañca sabbaññuta- ñāṇaṃ "sammāsambodhī"ti vuccati. Tenāha:- "buddhoti yo so bhagavā sayambhū anācariyako pubbe ananussutesu dhammesu sāmaṃ saccāni abhisambujjhi, tattha ca sabbaññutaṃ patto balesu 4- ca vasībhāvan"ti. 5- Bodhaneyyabodhanattho hi balesu vasībhāvo. Paccekaṃ sayameva bodhīti paccekasambodhi, ananubuddho 6- sayambhūñāṇena saccābhisamayoti attho. sammāsambuddhānaṃ hi sayambhū- ñāṇatāya sayameva pavattamānopi saccābhisamayo sānubuddho aparimāṇānaṃ 7- sattānaṃ saccābhisamayassa hetubhāvato. Imesaṃ pana so ekassāpi sattassa saccābhisamayahetu na hoti. Satthu dhammadesanāya savanante jātāti sāvakā. Sāvakānaṃ saccābhisamayo sāvakasambodhi. Tividhāpesā tiṇṇaṃ bodhisattānaṃ yathāsakaṃ āgamanīyapaṭipadāya @Footnote: 1 Sī. gāthā 2 cha.Ma. bhāvitattabhāvānaṃ 3 Sī. āvajjanabhāvanāya 4 Ma. phalesu @5 khu. mahā. 29/893/560 sārīputtasuttaniddesa, khu.cūḷa. 30/546/271 @ soḷasamāṇavakapañhāniddesa, khu.paṭi. 31/386/261 ānāpānakathā (suyā) @6 Sī., Ma. anubuddho 7 Sī. appamāṇānaṃ

--------------------------------------------------------------------------------------------- page11.

Matthakappattiyā satipaṭṭhānādīnaṃ sattatiṃsāya bodhipakkhiyadhammānaṃ bhāvanāpāripūrīti veditabbā itarābhisamayānaṃ tadavinābhāvato. Na hi sacchikiriyābhisamayena vinā bhāvanābhisamayo sambhavati, sati ca bhāvanābhisamaye pahānābhisamayo pariññābhisamayo ca siddhoyeva hotīti. Yadā hi mahābodhisatto paripūrita 1- bodhisambhāro carimabhave katapubbakicco bodhimaṇḍaṃ āruyha "na tāvimaṃ pallaṅkaṃ bhindissāmi, yāva na me anupādāya āsavehi cittaṃ vimuccissatī"ti paṭiññaṃ katvā aparājitapallaṅke nisinno asampattāyaeva sañjhāvelāya mārabalaṃ vidhamitvā purimayāme pubbenivāsānussati- ñāṇena anekākāravokāre pubbe nivutthakkhandhe anussaritvā majjhimayāme dibbacakkhuvisodhanena cutūpapātañāṇaanāgataṃsañāṇāni adhigantvā pacchimayāme "kicchaṃ vatāyaṃ loko āpanno jāyati ca jīyati ca mīyati ca cavati ca upapajjati ca, atha ca panimassa dukkhassa nissaraṇaṃ nappajānāti jarāmaraṇassā"ti ādinā 2- jarāmaraṇato paṭṭhāya paṭiccasamuppādamukhena vipassanaṃ abhinivisitvā mahāgahanaṃ chindituṃ nisadasilāyaṃ pharasuṃ nisento 3- viya kilesagahanaṃ chindituṃ lokanātho ñāṇapharasuṃ tejento buddhabhāvāya hetusampattiyā paripākaṃ gatattā sabbaññutañāṇādhigamāya vipassanaṃ gabbhaṃ 4- gaṇhāpento antarantarā nānāsamāpattiyo samāpajjitvā yathāvavatthāpite nāmarūpe tilakkhaṇaṃ āropetvā anuppadadhammavipassanāvasena 5- anekākāravokārasaṅkhāre sammasanto chattiṃsakoṭisatasahassamukhena sammasanavāraṃ vitthāretvā tattha mahāvajirañāṇasaṅkhāte vipassanāñāṇe tikkhe sūre pasanne vuṭṭhānagāminibhāvena pavattamāne yadā taṃ maggena ghaṭeti, 6- tadā maggapaṭipāṭiyā diyaḍḍhakilesasahassaṃ khepento aggamaggakkhaṇe sammāsambodhiṃ @Footnote: 1 Sī. pāramīparipūrita... 2 dī.mahā. 10/57/26 mahāpadānasutta 3 Sī. sunisadento @4 Ma. vipassanāgabbhaṃ 5 Sī. anupadadhammaṃ vipassanavasena 6 Sī. ghāteti

--------------------------------------------------------------------------------------------- page12.

Adhigacchati nāma, aggaphalakkhaṇato paṭṭhāya adhigato nāma. Sammāsambuddhabhāvato dasabalacatuvesārajjādayopi hissa 1- tadā hatthagatāyeva hontīti ayaṃ tāva abhisamayato sammāsambodhipaṭipadā. Tadatthato pana mahābhinīhārato paṭṭhāya yāva tusitabhavane nibbatti, etthantare pavattaṃ bodhisambhārasambharaṇaṃ. Tattha yaṃ vattabbaṃ, taṃ sabbākāra sampannaṃ cariyāpiṭakavaṇṇanāyaṃ vitthārato vuttamevāti tattha vuttanayeneva gahetabbaṃ. Paccekabodhisattāpi paccekabodhiyā katābhinīhārā anupubbena sambhavā 2- pacceka- sambodhisambhārā tādise kāle carimattabhāve ṭhitā ñāṇassa paripākagatabhāvena upaṭṭhitaṃ saṃveganimittaṃ gahetvā avisesaṃ 3- bhavādīsu ādīnavaṃ disvā sayambhūñāṇena pavatti pavattihetuṃ nivatti nivattihetuñca 4- paricchinditvā "so `idaṃ dukkhan'ti yoniso manasi karotī"tiādinā āgatanayena catusaccakammaṭṭhānaṃ paribrūhentā attano abhinīhārānurūpaṃ saṅkhāre 5- parimaddantā anukkamena vipassanaṃ ussukkā- petvā maggapaṭipāṭiyā aggamaggaṃ adhigacchantā paccekasambodhiṃ abhisambuujjhanti nāma, 6- aggaphalakkhaṇato paṭṭhāya paccekasambuddho 7- nāma hutvā sadevakassa lokassa aggadakkhiṇeyyā honti. Sāvakā pana satthu sabrahmacārino vā catusaccakammaṭṭhānakathaṃ sutvā tasmiṃyeva khaṇe kālantare vā tajjaṃ paṭipattiṃ anutiṭṭhantā ghaṭentā vāyamantā vipassanaṃ ussukkāpetvā, yadi vā paṭipadāya vaḍḍhantiyā, 8- saccāni paṭivijjhantā attano abhinīhārānurūpasiddhiaggasāvakabhūmiyā vā kevalaṃ vā aggamaggakkhaṇe sāvakasambodhiṃ adhigacchanti nāma. Tato paraṃ sāvakabuddhā nāma honti sadevake @Footnote: 1 cha.Ma. tassa 2 cha.Ma. sambhata..., Sī. sammā vā 3 cha.Ma. savisesaṃ @4 Ma. nibbattinibbattihetuñca 5 poṭṭhakesu abhinīhārānurūpasaṅkhāreti ayaṃ @ pāṭho dissati 6 Sī. sayambhū abhisambujjhanti nāma @7 cha.Ma. paccekasambuddhā 8 Ma. paṭipadā calantiyā

--------------------------------------------------------------------------------------------- page13.

Loke aggadakkhiṇeyyā. Evaṃ tāva abhisamayato paccekasambodhi sāvakasambodhi ca veditabbā. Tadatthato panayathā mahābodhisattānaṃ heṭṭhimaparicchedena cattāri asaṅkheyyāni 1- kappānaṃ satasahassañca bodhisambhārasambharaṇaṃ icchitabbaṃ. Majjhimaparicchedena aṭṭha asaṅkheyyāni kappānaṃ satasahassañca, uparimaparicchedena soḷasa asaṅkheyyāni kappānaṃ satasahassañca, ete ca bhedā paññādhikasaddhādhikaviriyādhikavasena veditabbā. Paññādhikānaṃ hi saddhā mandā hoti paññā tikkhā, tato ca upāyakosallassa visadanipuṇabhāvena na cirasseva pāramiyo pāripūriṃ gacchanati. Saddhādhikānaṃ paññā majjhimā hotīti 2- tesaṃ nātisīghaṃ nātisaṇikaṃ pāramiyo pāripūriṃ gacchanti. Viriyādhikānaṃ pana paññā mandā hotīti 2- tesaṃ cireneva pāramiyo pāripūriṃ gacchanti. Na evaṃ paccekabodhisattānaṃ. Tesaṃ hi satipi paññādhikabhāve dve asaṅkheyyāni kappānaṃ satasahassañca bodhisambhārasambharaṇaṃ icchitabbaṃ, na tato oraṃ. Saddhādhikaviriyādhikāpi vuttaparicchedato paraṃ katipayeeva kappe atikkamitvā paccekasambodhiṃ abhisambujjhanti, na tatiyaṃ asaṅkheyyanti. Sāvakabodhisattānaṃ pana yesaṃ aggasāvakabhāvāya abhinīhāro, tesaṃ ekaṃ asaṅkheyyaṃ kappānaṃ satasahassañca sambhārasambharaṇaṃ icchitabbaṃ. Yesaṃ mahāsāvakabhāvāya, tesaṃ kappānaṃ satasahassameva, tathā buddhassa mātāpitūnaṃ upaṭṭhākassa puttassa ca. Tattha yathā 3- :- manussattaṃ liṅgasampatti hetu satthāradassanaṃ pababjjā guṇasampatti adhikāro ca chandatā aṭṭhadhammasamodhānā abhinīhāro samijjhatīti 4- @Footnote: 1 cha.Ma. asaṅkhyeyyāni. evamuparipi 2 Sī. hoti 3 Ma. yathātathā @4 khu.buddhavaṃsa. 33/59-sumedhapatthanakathā (mahācu.)

--------------------------------------------------------------------------------------------- page14.

Evaṃ vutte aṭṭha dhamme samodhānetvā katapaṇidhānānaṃ mahābodhisattānaṃ mahābhinīhārato pabhūti savisesaṃ dānādīsu yuttappayuttānaṃ divase divase vessantaradānasadisaṃ mahādānaṃ dentānaṃ tadanurūpasīlādike sabbapāramidhamme ācinantānampi yathāvuttakālaparicchedaṃ asampatvā antarāeva buddhuppatti 1- nāma natthi. Kasmā? ñāṇassa aparipaccanato. Paricchinnakāle nipphāditaṃ viya hi sassaṃ buddhañāṇaṃ yathāparicchinnakālavaseneva vuḍḍhiṃ viruḷhiṃ 2- vepullaṃ āpajjantaṃ gabbhaṃ gaṇhantaṃ paripākaṃ gacchatīti evaṃ:- manussattaṃ liṅgasampatti vigatāsavadassanaṃ adhikāro chandatā ete abhinīhārakāraṇāti 3- ime pañca dhamme samodhānetvā katābhinīhārānaṃ paccekabodhisattānaṃ 4- "adhikāro chandatā"ti dvaṅgasamannāgatāya patthanāya vasena katapaṇidhānānaṃ sāvakabodhi- sattānañca tattha tattha vuttakālaparicchedaṃ asampatvā antarāeva paccekasambodhiyā yathāvuttasāvakasambodhiyā ca adhigamo natthi. Kasmā? ñāṇassa aparipaccanato. Imesampi hi 5- yathā mahābodhisattānaṃ dānādipāramīhi paribrūhitā paññāpāramī anukkamena gabbhaṃ gaṇhantī paripākaṃ gacchantī buddhañāṇaṃ paripūreti, evaṃ dānādīhi paribrūhitā anupubbena yathārahaṃ gabbhaṃ gaṇhantī paripākaṃ gacchantī paccekabodhi- ñāṇaṃ sāvakabodhiñāṇañca paripūreti. Dānaparicayena hete tattha tattha bhave alobhajjhāsayatāya sabbattha asaṅgamānasā 6- anapekkhacittā hutvā, sīlaparicayena susaṃvutakāyavācatāya suparisuddhakāyavacīkammantā parisuddhājīvā indriyesu guttad- vārā bhojane mattaññuno hutvā jāgariyānuyogena cittaṃ samādahanti, svāyaṃ tesaṃ jāgariyānuyogo katapaccāgatikavattavasena 7- veditabbo. @Footnote: 1 cha.Ma. buddhabhāvappatti, ka.buddhuppatti, Ma.buddhattuppatti 2 Sī. viruḷhaṃ @3 khu. buddhavaṃsa. 33/60, aṭṭhasālinī. 92 (syā) 4 Ma. paccekasambodhisattānaṃ @5 Sī. hi-saddo na dissati 6 Sī. alaggamānasā 7 cha.Ma. gata...

--------------------------------------------------------------------------------------------- page15.

Evaṃ pana paṭipajjantānaṃ adhikārasampattiyā appakasireneva aṭṭha samāpattiyo pañcābhiññā chaḷabhiññā adhiṭṭhānabhūtā pubbabhāgavipassanā ca hatthagatāyeva honti. Viriyādayo pana tadantogadhāeva. Yañhi paccekabodhiyā sāvakabodhiyā vā atthāya dānādipuññasambharaṇe abbhussahanaṃ, idaṃ viriyaṃ. Yaṃ tadanuparodhassa sahanaṃ, ayaṃ khanti. Yaṃ dānasīlādisamādānāvisaṃvādanaṃ, idaṃ saccaṃ. Sabbatthakameva 1- acalasamādhā- nādhiṭṭhānaṃ. Idaṃ adhiṭṭhānaṃ. Yā dānasīlādīnaṃ pavattiṭṭhānabhūtesu sattesu hitesitā, ayaṃ mettā. Yaṃ sattānaṃ katavippakāresu ajjhupekkhanaṃ, ayaṃ upekkhāti. Evaṃ dānasīlabhāvanāsu sīlasamādhipaññāsu ca vijjamānāsu 2- viriyādayo siddhāeva honti. Sāyeva paccekabodhiatthāya sāvakabodhiatthāya ca dānādipaṭipadā tesaṃ bodhisattānaṃ santānassa bhāvanato paribhāvanato bhāvanā nāma. Visesato dānasīlādīhi svābhisaṅkhate 3- santāne pavattā samathavipassanāpaṭipadā, yato te bodhisattā pubbayogāvacarasamudāgamasampannā honti. Tenāha bhagavā:- "pañcime ānanda ānisaṃsā pubbayogāvacare, katame pañca? idhānanda pubbayogāvacaro diṭṭheva dhamme paṭikacca 4- aññaṃ ārādheti, no ce diṭṭheva dhamme paṭikacca 4- aññaṃ ārādheti, atha maraṇakāle aññaṃ ārādheti, atha devaputto samāno aññaṃ ārādheti, atha buddhānaṃ sammukhībhāve khippābhiñño hoti, atha pacchime kāle paccekasambuddho hotī"ti. Iti pubbabhāgapaṭipadābhūtāya pāramitāparibhāvanāya 5- samathavipassanābhāvanāya nirodhagāminīpaṭipadābhūtāya abhisamayasaṅkhātāya maggabhāvanāya ca bhāvitattabhāvā buddhapaccekabuddhasāvakā bhāvitattā nāma. Tesu idha buddhasāvakā adhippetā. @Footnote: 1 cha.Ma. sabbatthameva 2 cha.Ma. sijjhamānāsu 3 Sī. samabhisaṅkhate @4 Sī. paṭigacceva 5 cha.Ma. pāramitāparibhāvitā

--------------------------------------------------------------------------------------------- page16.

Ettha ca "sīhānaṃvā"ti iminā therānaṃ sīhasamānavuttitādassanena attano paṭipakkhehi anabhibhavanīyataṃ, te ca abhibhuyya pavattiṃ dasseti. "sīhānaṃva nadantānaṃ .pe. Gāthā"ti iminā theragāthānaṃ sīhanādasadisatādassanena tāsaṃ paravādehi anabhibhavanīyataṃ, te ca abhibhavitvā pavattiṃ dasseti. "bhāvitattānan"ti iminā tadubhayassa kāraṇaṃ vibhāveti. Bhāvitattabhāvena therā idha sīhasadisā 1- vuttā, tesañca gāthā sīhanādasadisā 2-. "atthupanāyikā"ti iminā abhibhavane payojanaṃ dasseti. Tattha therānaṃ paṭipakkho nāma saṅkilesadhammo, tadabhibhavo tadaṅgavikkhambhanappahānehi saddhiṃ samucchedappahānaṃ. Tasmiṃ sati paṭipassaddhippahānaṃ nissaraṇappahānañca siddhameva hoti, yato te bhāvitattāti vuccanti. Maggakkhaṇe hi ariyā appamādabhāvanaṃ bhāventi nāma, aggaphalakkhaṇato paṭṭhāya bhāvitattā nāmāti vuttovāyamattho 3-. Tesu tadaṅgappahānena nesaṃ sīlasampadā dassitā, vikkhambhanappahānena samādhi- sampadā, samucchedappahānena paññāsampadā, itarena tāsaṃ phalaṃ dassitaṃ. Sīlena ca tesaṃ paṭipattiyā ādikalyāṇatā dassitā, "ko cādi kusālānaṃ dhammānaṃ, sīlaṃ ca suvisuddhaṃ," 4- "sīle patiṭṭhāya," 5- "sabbapāpassa akaraṇan"ti 6- ca vacanato sīlaṃ paṭipattiyā ādikalyāṇañca 7- avippaṭisārādiguṇāvahattā. Samādhinā majjhekalyāṇatā 8- dassatiā, "cittaṃ bhāvayaṃ," 9- "kusalassūpasampadā"ti 10- ca vacanato samādhipaṭipattiyā majjhekalyāṇova, 11- iddhividhādhiguṇāvahattā. Paññāya pariyosānakalyāṇatā 12- dassitā, "sacittapariyodapanaṃ" 10- "paññaṃ bhāvayan"ti 9- ca vacanato paññāpaṭipattiyā pariyosānaṃva, 13- paññuttarato kusalānaṃ dhammānaṃ sāva kalyāṇā iṭṭhāniṭṭhesu @Footnote: 1 Sī. sīhasadisāti 2 cha.Ma. sīhanādasadisiyo 3 Sī. vuttocāyamattho @4 saṃ. mahā. 19/369/125 bhikkhusutta 5 saṃ. sagā. 15/23/16 jaṭāsutta @6 dī. mahā. 10/90/43 mahāpadānasutta, khu.dhamMa. 25/183/49 ānandattherapañhavatthu @7 cha.Ma. ādikalyāṇaṃva, Sī. ādikalyāṇatā ca 8 Sī. majjhekalyāṇatā ca @9 saṃ. sagā. 15/23/16 jaṭāsutta 10 dī. mahā.10/90/43 mahāpadānasutta, @khu. dhamMa. 25/183/49 ānandattherapañhavatthu 11 Sī. kalyāṇatā ca @12 Sī.... tā ca 13 Sī. pariyosānaṃ

--------------------------------------------------------------------------------------------- page17.

Tādibhāvāvahattā. "selo yathā ekaghano vātena na samīrati evaṃ nindāpasaṃsāsu na samiñjanti paṇḍitā"ti 1- hi vuttaṃ. Tathā sīlasampadāya tevijjabhāvo dassito. Sīlasampattiṃ hi nissāya tisso vijjā pāpuṇanti. Samādhisampadāya chaḷabhiññābhāvo. Samādhisampattiṃ hi nissāya chaḷabhiññā pāpuṇanti. Paññāsampadāya pabhinnapaṭisambhidābhāvo. Paññāsampadaṃ hi nissāya catasso paṭisambhidā pāpuṇanti. Iminā tesaṃ therānaṃ keci tevijjā, keci chaḷabhiññā, keci paṭisambhidāpattāti ayamattho dassitoti veditabbaṃ. Tathā sīlasampadāya tesaṃ kāmasukhānuyogasaṅkhātassa antassa parivajjanaṃ dasseti. Samādhisampadāya attakilamathānuyogasaṅkhātassa, paññāsampadāya majjhimāya paṭipattiyā 2- sevanaṃ dasseti. Tathā sīlasampadāya tesaṃ vītikkamappahānaṃ kilesānaṃ dasseti. Samādhisampadāya pariyuṭṭhānappahānaṃ, paññāsampadāya anusayappahānaṃ dasseti. Sīlasampadāya vā duccaritasaṅkilesavisodhanaṃ, samādhisampadāya taṇhāsaṅkilesavisodhanaṃ, paññāsampadāya diṭṭhisaṅkilesavisodhanaṃ dasseti. Tadaṅgappahānena vā nesaṃ apāya- samatikkamo dassito. Vikkhambhanappahānena kāmadhātusamatikkamo, samucchedappahānena sabbabhavasamatikkamo dassitoti veditabbaṃ. "bhāvitattānan"ti vā ettha sīlabhāvanā cittabhāvanā paññābhāvanāti tisso bhāvanā veditabbā kāyabhāvanāya tadantogadhattā. Sīlabhāvanā ca paṭipattiyā ādīti sabbaṃ purimasadisaṃ. Yathā pana sīhanādaṃ pare migagaṇā na sahanti, @Footnote: 1 vinaYu. mahā. 5/244/8 cammakkhandhaka, khu. dhamMa. 25/81/31 lakuṇḍakabhaddiyattheravatthu @2 cha.Ma. paṭipadāya

--------------------------------------------------------------------------------------------- page18.

Kuto abhibhave, 1- aññadatthu sīhanādova te abhibhavati. Evameva aññatittiyavādā therānaṃ vāde na sahanti, kuto abhibhave, aññadatthu theravādāva te abhibhavanti. Taṃ kissa hetu? "sabbe saṅkhārā aniccā, sabbe saṅkhārā dukkhā, sabbe Dhammā anattā"ti 2- "nibbānadhātū"ti ca pavattanato. Na hi dhammato sakkā kenaci aññathā kātuṃ appaṭivattanīyato. Yaṃ panettha vattabbaṃ, taṃ parato āvi 3- bhavissati. Evamettha saṅkhepeneva paṭhamagāthāya atthavibhāvanā veditabbā. Dutiyagāthāyaṃ pana ayaṃ sambandhadassanamukhena atthavibhāvanā. Tattha yesaṃ therānaṃ gāthā sāvetukāmo, te sādhāraṇavasena nāmato gottato guṇato ca kittetuṃ "yathā nāmā"tiādi vuttaṃ. Asādhāraṇato pana tattha tattha gāthāsveva āvi bhavissati. Tattha yathānāmāti yaṃyaṃnāmā, subhūti mahākoṭṭhikotiādinā nayena nāmadheyyena paññātāti 4- attho. Yathāgottāti yaṃyaṃgottā, gotamo kassapoti- ādinā nayena kulapadesena yāya yāya jātiyā samaññātāti 5- attho. Yathādhamma- vihārinoti yādisadhammavihārino, pariyattiparamatāyaṃ aṭṭhatvā yathānurūpaṃ samāpatti- vihārino hutvā vihariṃsūti attho. Athavā yathādhammavihārinoti yathādhammā vihārino ca 6-, yādisasīlādidhammā dibbavihārādīsu abhiṇhaso 7- viharamānā yādisavihārā cāti attho. Yathādhimuttāti yādisaadhimuttikā saddhādhimuttipaññādhimuttīsu yaṃyaṃadhi- muttikā, suññatamukhādīsu 8- vā yathā yathā nibbānaṃ adhimuttāti yathādhimuttā. "nibbānaṃ adhimuttānaṃ, atthaṃ gacchanti āsavā"ti 9- hi vuttaṃ. Ubhayaṃ cetaṃ pubba- bhāgavasena veditababaṃ. Arahattappattito 10- pubbeyeva hi yathāvuttamadhimuccanaṃ, 11- na parato. Tenāha bhagavā:- @Footnote: 1 Sī.,Ma. abhibhāvo 2 khu. dhamMa. 25/277-9/64 aniccalakkhaṇādivatthu @3 poṭṭhakesu āvī-saddo dissati 4 Sī.,Ma. yathāpaññātāti 5 cha.Ma. paññātāti @6 Sī. yathādhammatāya vihārino ca, yathādhammāyathāvihārino ca? 7 Ma. abhiṇhato @8 Ma. suññatasukhādīsu 9 khu. dhamMa. 25/227/57 puṇṇadāsīvatthu @10 Sī. yathādhammā yathāvihārino ca arahattappattito 11 Sī. yathāvuttamadhimuttaṃ

--------------------------------------------------------------------------------------------- page19.

"assaddho akataññū ca sandhicchedo ca yo naro"tiādi 1-. "yathāvimuttā"ti vā pāṭho, paññāvimuttiubhatobhāgavimuttīsu yaṃyaṃvimuttikāti attho. Sappaññāti tihetukapaṭisandhipaññāya pārihārikapaññāya bhāvanāpaññāya cāti tividhāyapi paññāya paññavanto. Vihariṃsūti tāyaeva sappaññatāya yathāladdhena phāsuvihāreneva vasiṃsu. Atanditāti analasā, attahitapaṭipattiyaṃ yathābalaṃ parahita- paṭipattiyaṃ 2- ca uṭṭhānavantoti attho. Ettha ca 3- nāmagottaggahaṇena tesaṃ 4- therānaṃ pakāsapaññātabhāvaṃ dasseti. Dhammavihāraggahaṇena sīlasampadaṃ samādhisampadañca dasseti. "yathādhimuttā sappaññā"ti iminā paññāsampadaṃ. "atanditā"ti iminā sīlasampadādīnaṃ kāraṇabhūtaṃ viriya- sampadaṃ dasseti. "yathānāmā"ti iminā tesaṃ pakāsananāmataṃ dasseti. "yathāgottā"ti iminā saddhānusārīdhammānusārīgottasampattisamudāgamaṃ, "yathādhammavihārino"tiādinā sīlasamādhipaññāvimuttivimuttiñāṇadassanasampattisamudāgamaṃ, "atanditā"ti iminā evaṃ attahitasampattiyaṃ ṭhitānaṃ parahitapaṭipattiṃ dasseti. Athavā "yathānāmā"ti idaṃ tesaṃ therānaṃ garūhi gahitanāmadheyyadassanaṃ samaññāmattakittanato. "yathāgottā"ti idaṃ kulaputtabhāvadassanaṃ kulapadesakittanato. 5- Tena nesaṃ saddhāpabbajitabhāvaṃ dasseti. "yathādhammavihārino"ti idaṃ caraṇasampatti- dassanaṃ sīlasaṃvarādīhi samaṅgībhāvadīpanato. "yathādhimuttā sappaññā"ti idaṃ nesaṃ vijjāsampattidassanaṃ āsavakkhayapariyosānāya ñāṇasampattiyā adhigamaparidīpanato. "atanditā"ti idaṃ vijjācaraṇasampattīnaṃ adhigamūpāyadassanaṃ. "yathānāmā"ti vā iminā tesaṃ pakāsanamattaṃyeva 6- dasseti. "yathāgottā"ti pana iminā pacchimacakkadvayasampattiṃ @Footnote: 1 khu. dhamMa. 25/97/34 sārīputtattheravatthu 2 Ma. parahitasādhitāya @3 cha.Ma. ettha ca pana 4 Sī. tesaṃ tesaṃ 5 cha.Ma. kulāpadesa..., Ma. kulappadesa... @6 cha.Ma. pakāsananāmataṃyeva, Ma. pakāsananāmamattaṃyeva

--------------------------------------------------------------------------------------------- page20.

Dasseti. Na hi sammāappaṇihitattano pubbe ca akatapuññassa saddhānusārī- dhammānusārino gottasampattisamudāgamo sambhavati. "yathādhammavihārino"ti iminā tesaṃ purimacakkadvayasampattiṃ dasseti. Na hi appaṭirūpe dese vasato sappurisūpa- nissayarahitassa ca tādisā guṇavisesā sambhavanti. "yathādhimuttā"ti iminā saddhammasavanasampadāsamāyogaṃ dasseti. Na hi paratoghosena vinā sāvakānaṃ sacca- sampaṭivedho sambhavati. "sappaññā atanditā"ti iminā yathāvuttassa guṇavisesassa abyabhicārihetuṃ 1- dasseti ñāyārambhadassanato. Aparo nayo:- "yathāgottā"ti ettha gottakittanena tesaṃ therānaṃ yonisomanasikārasampadaṃ dasseti yathāvuttagottasampannassa yonisomanasikārasambhavato. "yathādhammavihārino"ti ettha dhammavihāraggahaṇena saddhammasavanasampadaṃ dasseti saddhammasavanena vinā tadabhāvato. "yathādhimuttā"ti iminā matthakappattaṃ dhammānudhammapaṭipadaṃ dasseti. "sappaññā"ti iminā sabbattha sampajānakāritaṃ. "atanditā"ti iminā vuttanayena attahitasampattiṃ paripūretvā ṭhitānaṃ paresaṃ hitasukhāvahāya paṭipattiyaṃ akilāsubhāvaṃ dasseti. Tathā "yathāgottā"ti iminā nesaṃ saraṇagamanasampadā dassitā saddhānusārīgottakittanato. "yathādhammavihārino"ti iminā sīlakkhandhapubbaṅgamo samādhikkhandho dassito. "yathādhimuttā sappaññā"ti iminā paññakkhandhādayo. Saraṇagamanañca sāvakaguṇānaṃ ādi, samādhi majjhe, 2- paññā pariyosānanti ādimajjhapariyosānadassanena sabbepi sāvakaguṇā dassitā honti. Īdisī pana guṇavibhūti yāya sammāpaṭipattiyā tehi adhigatā, taṃ dassetuṃ "tattha tattha vipassitvā"tiādi vuttaṃ. Tattha tatthātī tesu tesu arañña- rukkhamūlapabbatādīsu vivittasenāsanesu. Tattha tatthāti vā tasmiṃ tasmiṃ udānādikāle. @Footnote: 1 Sī. abyabhicārahetuṃ 2 Ma. majjho

--------------------------------------------------------------------------------------------- page21.

Vipassitvāti sammasitvā 1- nāmarūpavavatthāpanapaccayapariggahehi 2- diṭṭhi- visuddhikaṅkhāvitaraṇavisuddhiyo sampādetvā kalāpasammasanādikkamena pañcamaṃ visuddhiṃ adhigantvā paṭipadāñāṇadassanavisuddhiyā matthakaṃ pāpanavasena vipassanaṃ ussukkāpetvā. Phusitvāti patvā sacchikatvā. Accutaṃ padanti nibbānaṃ. Taṃ hi sayaṃ acavanadhammattā adhigatānaṃ accutihetubhāvato ca natthi ettha cutīti "accutaṃ ". Saṅkhatadhammehi asammissabhāvatāya tadatthikehi paṭipajjitabbatāya ca "padan"ti ca vuccati. Katantanti katassa antaṃ. Yo hi tehi adhigato ariyamaggo, so attano paccayehi uppāditattā kato nāma, tassa pana pariyosānabhūtaṃ phalaṃ katantoti adhippetaṃ. Taṃ katantaṃ aggaphalaṃ. Athavā paccayehi katattā nipphāditattā katā nāma saṅtadhammā, tannissaraṇabhāvato katanto nibbānaṃ. Taṃ katantaṃ. Paccavekkhantāti 3- "adhigataṃ vata mayā ariyamaggādhigamena idaṃ ariyaphalaṃ, adhigatā asaṅkhatā dhātū"ti ariyaphalanibbānāni vimuttiñāṇadassanena paṭipattiṃ avekkhamānā. Athavā saccasampaṭivedhavasena yaṃ ariyena karaṇīyaṃ pariññādisoḷasavidhaṃ kiccaṃ aggaphale ṭhitena nipphāditattā pariyosāpitattā 4- kataṃ nāma, evaṃ kataṃ taṃ paccavekkhantā. Etena pahīnakilesapaccavekkhaṇaṃ dassitaṃ. Purimanayena pana itarapaccavekkhaṇānīti ekūnavīsatipi 5- paccavekkhaṇāni dassitāni honti. Imamatthanti ettha imanti sakalo theratherīgāthānaṃ attho attano itaresañca tattha sannipatitānaṃ dhammasaṅgāhakamahātherānaṃ buddhiyaṃ viparivattamānatāya āsanno paccakkhoti ca katvā vuttaṃ. Atthanti "../../bdpicture/channā me 6- kuṭikā"tiādīhi gāthāhi vuccamānaṃ attūpanāyikaṃ parūpanāyikaṃ lokiyalokuttarapaṭisaṃyuttaṃ atthaṃ. Abhāsiṃsūti 7- gāthābandhavasena kathesuṃ, taṃdīpaniyo idāni mayā vuccamānā tesaṃ bhāvitattānaṃ @Footnote: 1 cha.Ma. sampassitvā 2 Sī....pariggahādīhi 3 Sī. paccavekkhanto @4 Sī. pariyositattā 5 cha.Ma. ekūnavīsati 6 Ma. channā mesā 7 cha.Ma. abhāsisunti

--------------------------------------------------------------------------------------------- page22.

Gāthā attūpanāyikā suṇāthāti yojanā. Te ce mahātherā evaṃ kathentā attano sammāpaṭipattipakāsanīhi gāthāhi sāsanassa ekantaniyyānikavibhāvanena 1- 2- parepi tattha sammāpaṭipattiyaṃ niyojentīti etamatthaṃ 3- dīpeti āyasmā dhammabhaṇḍā- gāriko, tathā dīpento ca imāhi gāthāhi tesaṃ thomanaṃ tāsañca tesaṃ vacanassa nidānabhāvena ṭhapanaṃ ṭhānagatamevāti 4- dassetīti daṭṭhabbaṃ. Nidānagāthāvaṇṇanā niṭṭhitā. ----------- @Footnote: 1 Ma. nīyānika... 2 Sī. ...vibhāvane 3 Sī. evamatthaṃ @4 Sī. nidānabhāvena pākaṭaṃ uttānaṃ gatamevāti


             The Pali Atthakatha in Roman Book 32 page 1-22. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=1&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=1&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=137              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=4962              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5284              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5284              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

previous bookno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]