ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

page449.

281. 4. Valliyattheragāthāvaṇṇanā yaṃ kiccaṃ daḷhavīriyenātiādikā āyasmato valliyattherassa gāthā. Kā uppatti? ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto sumedhassa bhagavato kāle brāhmaṇakule nibbattitvā viññutaṃ patto vijjāsippesu nipphattiṃ gato asītikoṭivibhavaṃ pahāya tāpasapabbajjaṃ pabbajitvā pabbatapāde araññāyatane ekissā nadiyā tīre assamaṃ kāretvā viharanto attano anug- gaṇhanatthaṃ upagataṃ satthāraṃ disvā pasannamānaso ajinacammaṃ pattharitvā adāsi. Tattha nisinnaṃ bhagavantaṃ pupphāhi ca candanena ca pūjetvā ambaphalāni datvā pañcapatiṭṭhitena vandi. Tassa bhagavā nisinnāsanasampattiṃ pakāsento anumodanaṃ vatvā pakkāmi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde vesāliyaṃ brāhmaṇakule nibbattitvā "kaṇhamitto"ti 1- laddhanāmo vayappatto satthu vesāligamane buddhānubhāvaṃ disvā paṭiladdhasaddho mahākaccānattherassa 2- santike pabbaji. So mandapañño dandhaparakkamo ca hutvā ciraṃ kālaṃ viññuṃ sabrahmacāriṃ nissāyeva vasati. Bhikkhū "yathā nāma valli rukkhādīsu kiñci anissāya vaḍḍhituṃ na sakkoti, evamayampi kañci paṇḍitaṃ anissāya vaḍḍhituṃ na sakkotī"ti valliyotveva samudācariṃsu. Aparabhāge pana veṇudattattheraṃ upasaṅkamitvā tassa ovāde ṭhatvā sato sampajāno hutvā viharanto ñāṇassa paripākaṃ gatattā paṭipattikkamaṃ 3- theraṃ pucchanto:- [167] "yaṃ kiccaṃ daḷhavīriyena yaṃ kiccaṃ boddhumicchatā 4- karissaṃ nāvarajjhissaṃ 5- passa vīriyaṃ parakkamaṃ. @Footnote: 1 Sī. gaṇḍimittoti 2 Sī. mahākaccāyanattherassa 3 i. paṭipattiparakkamaṃ @4 pāli. bodhu... 5 Sī.,i. nāvarujjhissaṃ

--------------------------------------------------------------------------------------------- page450.

[168] Tavañca me maggamakkhāhi añjasaṃ amatogadhaṃ ahaṃ monena monissaṃ gaṅgāsotova sāgaran"ti gāthādvayaṃ abhāsi. Tattha yaṃ kiccaṃ daḷhavīriyenāti daḷhena viriyena thirena parakkamena, daḷhaviriyena vā purisadhorayhena yaṃ kiccaṃ kātabbaṃ paṭipajjitabbaṃ. Yaṃ kiccaṃ boddhumicchatāti cattāri ariyasaccāni nibbānameva vā boddhuṃ bujjhituṃ icchantena paṭivijjhitukāmena yaṃ kiccaṃ karaṇīyaṃ. Karissaṃ nāvarajjhissanti tamahaṃ dāni karissaṃ na virādhessaṃ, 1- yathānusiṭṭhaṃ paṭipajjissāmi. Passa vīriyaṃ parakkamanti yathā paṭipajjamāne dhamme vidhinā 2- īraṇato 3- "vīriyaṃ", paraṃ paraṃ ṭhānaṃ 4- akkamanato "parakkamo"ti ca laddhanāmaṃ sammāvāyāmaṃ passa na saddhamevāti 5- attano kattukāmataṃ dasseti. Tavañcāti kammaṭṭhānadāyakaṃ kalyāṇamittaṃ ālapati. Meti mayhaṃ. Maggamakkhāhīti ariyamaggaṃ kathehi, lokuttaramaggasampāpakaṃ catusaccakammaṭṭhānaṃ kathehīti attho. Añjasanti ujukaṃ majjhimapaṭipadābhāvena antadvayassa anupagamanato. Amate nibbāne sampāpakabhāvena patiṭṭhitattā amatogadhaṃ. Monenāti ñāṇena maggapaññāya. 6- Monissanti jānissaṃ nibbānaṃ paṭivijjhissaṃ pāpuṇissaṃ. Gaṅgāsotova sāgaranti yathā gaṅgāya soto sāgaraṃ samuddaṃ avirajjhanto 7- ekaṃsato ogāhati, evaṃ "ahaṃ kammaṭṭhānaṃ anuyuñjanto maggañāṇena nibbānaṃ adhigamissāmi, tasmā taṃ kammaṭṭhānaṃ me ācikkhathā"ti theraṃ kammaṭṭhānaṃ yāci. Taṃ sutvā veṇudattatthero tassa kammaṭṭhānaṃ adāsi. Sopi kammaṭṭhānaṃ anuyuñjanto na cirasseva vipassanaṃ ussukkāpetvā arahattaṃ pāpuṇi. Tena vuttaṃ @Footnote: 1 Sī. na dhamme virādhessaṃ, Ma.na virodhessaṃ 2 Sī. yathāpaṭipajjamānavidhinā @3 Sī.,i. karaṇato 4 Sī. padaṭṭhānaṃ 5 Sī. passana saddamevāti, @ Ma. passa naṃ tadatthamevāti 6 Sī. monenāti maggapaññāya 7 Sī.,i. avirajjhantova

--------------------------------------------------------------------------------------------- page451.

Apadāne 1- :- "pañcakāmaguṇe hitvā piyarūpe manorame asīti koṭiyo hitvā pabbajiṃ anagāriyaṃ. Pabbajitvāna kāyena pāpakammaṃ vivajjayiṃ vacīduccaritaṃ hitvā nadīkūle vasāmahaṃ. Ekekaṃ 2- maṃ viharantaṃ buddhaseṭṭho upāgami nāhaṃ jānāmi buddhoti akāsiṃ paṭisanthāraṃ. Karitvā paṭisanthāraṃ nāmagottamapucchahaṃ devatā nusi gandhabbo adū 3- sakko purindado. Ko vā tvaṃ kassa vā putto mahābrahmā idhāgato virocesi disā sabbā udayaṃ suriyo yathā. Sahassārāni cakkāni pāde dissanti mārisa ko vā tvaṃ kassa vā putto kathaṃ jānemu taṃ mayaṃ. Nāmagottaṃ pavedehi saṃsayaṃ apanehi me namhi devo na gandhabbo namhi sakko purindado. Brahmabhāvo ca me natthi etesaṃ uttamo ahaṃ atīto visayaṃ tesaṃ dālayiṃ kāmabandhanaṃ. Sabbe kilese jhāpetvā patto sambodhimuttamaṃ tassa vācaṃ suṇitvāhaṃ idaṃ vacanamabraviṃ. Yadi buddhosi sabbaññū nisīda tvaṃ mahāmuni tamahaṃ pūjayissāmi dukkhassantakaro tuvaṃ. Pattharitvā jinacammaṃ adāsi satthuno ahaṃ @Footnote: 1 khu.apa. 33/75/107 candanamāliyattherāpadāna (syā) 2 cha.Ma. ekakaṃ 3 cha.Ma. adu

--------------------------------------------------------------------------------------------- page452.

Nisīdi tattha bhagavā sīhova girigabbhare. Khippaṃ pabbatamāruyha ambassa phalamaggahiṃ sālakalyāṇikaṃ pupphaṃ candanañca mahārahaṃ. Khippaṃ paggayha taṃ sabbaṃ 1- upetvā lokanāyakaṃ phalaṃ buddhassa datvāna sālapupphamapūjayiṃ. Candanaṃ anulimpitvā avandiṃ satthuno ahaṃ pasannacitto sumano vipulāya ca pītiyā. Ajinamhi nisīditvā sumedho lokanāyako mama kammaṃ pakittesi hāsayanto mamaṃ tadā. 2- Iminā phaladānena gandhamālehi cūbhayaṃ pañcavīse kappasate devaloke ramissati. Anūnamanasaṅkappo vasavattī bhavissati chabbīsatikappasate manussattaṃ gamissati. Bhavissati cakkavattī cāturanto mahiddhiko vekaraṃ 3- nāma nagaraṃ vissakammena māpitaṃ. Hessati sabbasovaṇṇaṃ nānāratanabhūsitaṃ eteneva upāyena saṃsarissati yoniyo. 4- Sabbattha sukhito 5- hutvā devatte atha mānuse pacchime bhave sampatte brahmabandhu bhavissati. Agārā abhinikkhamma anagārī bhavissati abhiññāpāragū 6- hutvā nibbāyissatināsavo. Idaṃ vatvāna sambuddho sumedho lokanāyako @Footnote: 1 Sī. taṃ pupphaṃ 2 Sī. hāsayantova maṃ sadā 3 cha.Ma. vebhāraṃ 4 cha.Ma. so bhave @5 cha.Ma. pūjito 6 pāli. aviññattipaccayo

--------------------------------------------------------------------------------------------- page453.

Mama nijjhāyamānassa pakkāmi anilañjase. 1- Tena kammena sukatena cetanāpaṇidhīhi ca jahitvā mānusaṃ dehaṃ tāvatiṃsamagacchahaṃ. 1- Tusitato cavitvāna nibbattiṃ mātukucchiyā bhoge me ūnatā natthi yamhi gabbhe vasāmahaṃ. Mātukucchigate mayi annapānañca bhojanaṃ mātuyā mama chandena nibbattati yadicchakaṃ. Jātiyā pañcavassena pabbajiṃ anagāriyaṃ oropitamhi kesamhi arahattamapāpuṇiṃ. Pubbakammaṃ gavesanto orena nāddasaṃ ahaṃ tiṃsakappasahassamhi mama kammamanussariṃ. Namo te purisājañña namo te purisuttama tava sāsanamāgamma pattomhi acalaṃ padaṃ. Tiṃsakappasahassamhi yaṃ buddhamabhipūjayiṃ 2- duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. Kilesā jhāpitā mayhaṃ .pe. kataṃ buddhassa sāsanan"ti. Arahattaṃ pana patvā aññaṃ byākaronto thero imāyeva gāthā abhāsīti. Valliyattheragāthāvaṇṇanā niṭṭhitā. --------------- @Footnote: 1-1 Sī. ime pāṭhā na dissanti 2 pāli. sambuddhamabhipūjayiṃ


             The Pali Atthakatha in Roman Book 32 page 449-453. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=10039&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=10039&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=281              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5838              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5990              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5990              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]