ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                   282. 5. Vītasokattheragāthāvaṇṇanā
      kese me olikhissantītiādikā āyasmato vītasokattherassa gāthā. Kā
uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto
siddhatthassa bhagavato kāle brāhmaṇakule nibbattitvā brāhmaṇānaṃ vijjāsippesu
nipphattiṃ gato kāme pahāya isipabbajjaṃ pabbajitvā mahatā isigaṇena parivuto
araññe vasanto buddhuppādaṃ sutvā haṭṭhatuṭṭho "udumbarapupphasadisā dullabhadassanā
buddhā 1- bhagavanto, idāneva upagantabbā"ti mahatiyā parisāya saddhiṃ satthāraṃ
daṭṭhuṃ gacchanto diyaḍḍhayojane sese byādhiko hutvā buddhagatāya saññāya 2- kālaṅkato
devesu 3- uppajjitvā 4- aparāparaṃ devamanussesu saṃsaranto imasmiṃ buddhuppāde
aṭṭhārasavassādhikānaṃ dvinnaṃ vassasatānaṃ matthake dhammāsokarañño kaniṭṭhabhātā hutvā
nibbatti, tassa vītasokoti nāmaṃ ahosi. So vayappatto khattiyakumārehi sikkhitabba-
vijjāsippesu nipphattiṃ gato giridattattheraṃ nissāya gihibhūto suttantapiṭake
abhidhammapiṭake ca visārado hutvā ekadivasaṃ massukammasamaye kappakassa hatthato ādāsaṃ
gahetvā kāyaṃ olokento valitapalitādīni 5- disvā sañjātasaṃvego vipassanāya cittaṃ
otāretvā bhāvanaṃ ussukkāpetvā tasmiṃyeva āsane sotāpanno hutvā giridattat-
therassa santike pabbajitvā na cirasseva arahattaṃ pāpuṇi. Tena vuttaṃ
apadāne 6- :-
          "ajjhāyako mantadharo        tiṇṇaṃ vedāna pāragū
           lakkhaṇe itihāse ca        sanighaṇḍusakeṭubhe.
@Footnote: 1 Sī. buddhā nāma    2 Sī. satiyā   3 Sī. devalokesu     4 i. upapajjitvā
@5 i.,Ma. valitapalitāni    6 khu.apa. 33/72/100 buddhasaññakattherāpadāna (syā)
           Nadīsotapaṭibhāgā           sissā āyanti me tadā
           tesāhaṃ mante vācemi      rattindivamatandito.
           Siddhattho nāma sambuddho     loke uppajji tāvade
           tamandhakāraṃ nāsetvā       ñāṇālokaṃ pavattayi.
           Mama aññataro sisso        sissānaṃ so kathesi me
           sutvāna te etamatthaṃ       ārocesuṃ mamaṃ tadā.
           Buddho loke samuppanno     sabbaññū lokanāyako
           tassānuvattati jano         lābho amhaṃ na vijjati.
           Adhiccuppattikā buddhā       cakkhumanto mahāyasā
           yannūnāhaṃ buddhaseṭṭhaṃ        passeyyaṃ lokanāyakaṃ.
           Ajinaṃ me gahetvāna        vākacīraṃ kamaṇḍaluṃ
           assamā abhinikkhamma         sisse āmantayiṃ ahaṃ.
           Odumbarikapupphaṃva           candamhi sasakaṃ yathā
           vāyasānaṃ yathā khīraṃ         dullabhaṃ lokanāyakaṃ. 1-
           Buddho lokamhi uppanno     manussattampi dullabhaṃ
           ubhosu vijjamānesu         savanañca sudullabhaṃ.
           Buddho loke samuppanno     cakkhuṃ lacchāma no bhavaṃ
           etha sabbe gamissāma       sammāsambuddhasantikaṃ.
           Kamaṇḍaludharā sabbe         kharājinanivāsino
           te jaṭābhārabharitā 2-      nikkhamuṃ 3- vipinā tadā.
           Yugamattaṃ pekkhamānā        uttamatthaṃ gavesino
           āyanti nāgapotāva 4-     asambhītāva kesarī.
           Appatāsā 5- aloluppā    nipakā santavuttino
@Footnote: 1 cha.Ma. dullabho lokanāyako         2 Sī. jaṭābhārena bharitā    3 pāli. nikkhamma
@4 cha.Ma. āsattidosarahitā     5 cha.Ma. appakiccā
           Uñchāya caramānā te       buddhaseṭṭhamupāgamuṃ.
           Diyaḍḍhayojane dese 1-     byādhi me upapajjatha
           buddhaseṭṭhaṃ saritvāna        tattha kālaṅkato ahaṃ.
           Catunnavutito kappe         yaṃ saññamalabhiṃ tadā
           duggatiṃ nābhijānāmi         buddhasaññāyidaṃ phalaṃ.
           Kilesā jhāpitā mayhaṃ .pe.  kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana patvā aññaṃ byākaronto:-
    [169] "kese me olikhissanti      kappako upasaṅkami
           tato ādāsamādāya        sarīraṃ paccavekkhissaṃ.
    [170]  Tuccho kāyo adissittha      andhakāre 2- tamo byagā 3-
           sabbe coḷā samucchinnā     natthi dāni punabbhavo"ti
gāthādvayaṃ abhāsi.
      Tattha kese me olikhissanti, kappako upasaṅkamīti gihikāle massukammasamaye
"mama kese olikhissaṃ kappemī"ti kesādīnaṃ chedanādivasena kappanato kappako
nhāpito maṃ upagacchi. Tatoti kappakato. 4- Sarīraṃ paccavekkhissanti sabbakāyike
ādāse palitavalitamukhanimittādidassanamukhena "abhibhūto vata jarāya me kāyo"ti jarābhibhūtaṃ
attano sarīraṃ paccavekkhiṃ. Evaṃ paccavekkhato ca tuccho kāyo adissittha niccadhuva-
sukhasabhāvādīhi 5- ritto hutvā me kāyo adissatha paññāyi. Kasmā? andhakāre
tamo byagā yena ayonisomanasikārasaṅkhātena tamasā attano kāye andhagatā 6-
vijjamānampi asubhādisabhāvaṃ apassantā avijjamānaṃ subhādiākāraṃ gaṇhanti, tasmiṃ
andhakāre andhakaraṇaṭṭhāne kāye yonisomanasikārasaṅkhātena 7- ñāṇālokena
@Footnote: 1 cha.Ma. sese   2 pāli. andhakāro   3 Sī. byago   4 Sī. tato kappe kate   5 Sī.
@  niccadhuvasukhabhāvādīhi  6 Sī. andhakatā, i.,Ma. anvāgatā  7 Sī., i......sambhavena
Avijjātamo vigato, tatoeva sabbe coḷā samucchinnā corā viya 1- kusalabhaṇḍacchedanato,
sādhūhi alātabbato asaṅgahetabbato saṅkārakūṭādīsu chaḍḍitapilotikakhaṇḍaṃ viya
issarajanena ariyajanena jigucchitabbatāya coḷā viyāti vā"coḷā"ti laddhanāmā
kilesā samucchinnā. Aggamaggena samugghāṭitattāeva ca nesaṃ natthi dāni
punabbhavo āyatiṃ punabbhavābhinibbatti natthīti.
                    Vītasokattheragāthāvaṇṇanā niṭṭhitā.
                         --------------



             The Pali Atthakatha in Roman Book 32 page 454-457. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=10152              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=10152              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=282              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5845              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5995              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5995              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]