ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                   283. 6. Puṇṇamāsattheragāthāvaṇṇanā
      pañca nīvaraṇe hitvātiādikā āyasmato puṇṇamāsattherassa gāthā. Kā
uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto
tissassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ satthari
araññe viharante paṃsukūlacīvaraṃ dumasākhāya laggetvā gandhakuṭiṃ paviṭṭhe dhanuhattho
gahanaṃ paviṭṭho satthu paṃsukūlaṃ disvā pasannamānaso dhanuṃ nikkhipitvā buddhaguṇe
anussaritvā paṃsukūlaṃ vandi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ
buddhuppāde sāvatthiyaṃ kuṭumbikakule nibbatti. Tassa kira jātadivase tasmiṃ gehe
sabbabhājanāni suvaṇṇaratanamayehi māsehi paripuṇṇāneva ahesuṃ. Tenassa puṇṇamāsotveva
nāmaṃ akaṃsu. So vayappatto dārapariggahaṃ katvā ekasmiṃ putte uppanne
gharāvāsaṃ pahāya pabbajitvā gāmakāvāse vasanto ghaṭento vāyamanto chaḷabhiñño
ahosi. Tena vuttaṃ apadāne 2- :-
@Footnote: 1 i.,Ma. coḷā viya    2 khu.apa. 33/71/99 paṃsukūlasaññakattherāpadāna (syā)

--------------------------------------------------------------------------------------------- page458.

"tisso nāmāsi bhagavā sayambhū lokanāyako 1- paṃsukūlaṃ ṭhapetvāna vihāraṃ pāvisī jino. Sajjitaṃ 2- dhanumādāya pakkhittasālilaṃ ahaṃ 3- maṇḍalaggaṃ gahetvāna kānanaṃ pāvisiṃ ahaṃ. Tatthaddasaṃ paṃsukūlaṃ dumagge laggitaṃ tadā cāpaṃ tattheva nikkhippa sire katvāna añjaliṃ. Pasannacitto sumano vipulāya ca pītiyā buddhaseṭṭhaṃ saritvāna paṃsukūlaṃ avandahaṃ. Dvenavute ito kappe paṃsukūlamavandahaṃ duggatiṃ nābhijānāmi vandanāya idaṃ phalaṃ. Kilesā jhāpitā mayhaṃ .pe. kataṃ buddhassa sāsanan"ti. Chaḷabhiñño pana hutvā sāvatthiṃ upagantvā satthāraṃ vanditvā susāne vasati, tassa ca acirāgatasseva sato 4- putto kālamakāsi. Dārakamātā therassa āgatabhāvaṃ sutvā "mā idaṃ aputtakaṃ sāpateyyaṃ rājāno hareyyun"ti taṃ uppabbājetukāmā mahatā parivārena therassa santikaṃ gantvā paṭisanthāraṃ katvā palobhetuṃ ārabhi. Thero attano vītarāgabhāvajānāpanatthaṃ ākāse ṭhatvā attano paṭipattikittanamukhena tassā dhammaṃ desento:- [171] "pañca nīvaraṇe hitvā yogakkhemassa pattiyā dhammādāsaṃ gahetvāna ñāṇadassanamattano. [172] Paccavekkhiṃ imaṃ kāyaṃ sabbaṃ santarabāhiraṃ ajjhattañca bahiddhā ca tuccho kāyo adissathā"ti gāthādvayaṃ abhāsi. @Footnote: 1 cha.Ma. aggapuggalo 2 cha.Ma. vinataṃ 3 Sī. akkhitto yamadī ahaṃ, @ cha.Ma. bhakkhatthāya cariṃ ahaṃ 4 Sī. sako

--------------------------------------------------------------------------------------------- page459.

Tattha pañca nīvaraṇe hitvāti kāmacchandādike pañca nīvaraṇe pahāya jhānādhigamena viddhaṃsetvā. Yogakkhemassa pattiyāti kāmayogādīhi catūhi yogehi khemassa anupaddutassa nibbānassa adhigamāya. Dhammādāsanti dhammabhūtaṃ ādāsaṃ. Yathā hi ādāso olokentassa rūpakāye guṇāguṇaṃ ādaṃseti, 1- evaṃ vipassanāsaṅkhāto dhammānaṃ sāmaññavisesāvabodhanato ñāṇadassanabhūto dhammādāso vipassantassa vodānasaṅkilesadhammavibhāvanena tappahānasādhanena ca visesato nāma kāye guṇaṃ ādaṃseti. Tenāha:- "dhammadāsaṃ gahetvāna ñāṇadassanamattano paccavekkhiṃ imaṃ kāyaṃ sabbaṃ santarabāhiran"ti imaṃ kāyaṃ dhammasamūhaṃ mama attabhāvaṃ ajjhattikabāhirāyatanabhāvato santarabāhiraṃ sabbaṃ anavasesaṃ dhammādāsaṃ gahetvā "aniccan"tipi "dukkhan"tipi "anattā"tipi patiavekkhiṃ ñāṇacakkhunā passiṃ. Evaṃ passatā ca mayā ajjhattañca bahiddhā cāti attano santāne parasantāne ca tuccho kāyo adissatha niccasārādivirahito tuccho khandha- pañcakasaṅkhāto attabhāvakāyo ñāṇacakkhunā yāthāvato apassittha. Sakalampi hi khandhapañcakaṃ "avijjānivutassa bhikkhave bālassa taṇhāsaṃyuttassa evamayaṃ kāyo samudāgato"tiādīsu 2- "kāyo"ti vuccati. "adissathā"ti ca iminā yadeva kāye 3- daṭṭhabbaṃ, taṃ diṭṭhaṃ, na dānissa kiñci 4- mayā passitabbaṃ atthīti katakiccataṃ dassento aññaṃ byākāsi. Evaṃ thero imāhi gāthāhi purāṇadutiyikāya dhammaṃ desetvā taṃ saraṇesu ca sīlesu ca sampatiṭṭhāpetvā uyyojesi. Puṇṇamāsattheragāthāvaṇṇanā niṭṭhitā. @Footnote: 1 Ma. ādiseti 2 saṃ.ni. 16/19/25 bālapaṇḍitasutta @3 Ma. kāyena 4 Ma. na dāni yaṃ kiñci


             The Pali Atthakatha in Roman Book 32 page 457-459. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=10229&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=10229&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=283              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5851              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6002              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6002              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]