ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                    284. 7. Nandakattheragāthāvaṇṇanā
      yathāpi bhaddo ājaññoti āyasmato nandakattherassa gāthā. Kā
uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni karonto sikhissa
bhagavato kāle paccantadese uppajjitvā viññutaṃ patto vanacāriko hutvā vicaranto
ekadivasaṃ satthu caṅkamanaṭṭhānaṃ disvā pasannacitto vālukā okiri. So tena
puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde campāyaṃ gahapatikule
nibbatti, tassa nandakoti nāmaṃ akaṃsu. Jeṭṭhakabhātā panassa bhārato 1- nāma.
Tassa pubbayogo anantaravatthusmiṃ āvi bhavissati. Te ubhopi viññutaṃ patvā
āyasmantaṃ soṇaṃ koḷivisaṃ 2- pabbajitaṃ sutvā "soṇopi nāma tathāsukhumālo pabbaji,
kimaṅgaṃ pana mayan"ti pabbajiṃsu. Tesu bhārato na cirasseva vipassanaṃ vaḍḍhetvā
chaḷabhiñño ahosi. Nandako pana kilesānaṃ balavabhāvena tāva vipassanaṃ ussukkāpetuṃ
nāsakkhi, vipassanāya kammaṃ karotieva. Athassa bhāratatthero āsayaṃ ñatvā avassayo
bhavitukāmo taṃ pacchāsamaṇaṃ katvā vihārato nikkhamitvā maggasamīpe nisinno
vipassanākathaṃ 3- kathesi.
      Tena ca samayena sakaṭasatthe gacchante eko sakaṭe yutto 4- goṇo cikkhallaṭṭhāne 5-
sakaṭaṃ uddharituṃ asakkonto paripati. Tato naṃ satthavāho sakaṭā mocetvā tiṇañca
pānīyañca datvā parissamaṃ apanetvā puna dhure yojesi. Tato goṇo vūpasantaparissamo
laddhabalo taṃ sakaṭaṃ cikkhallaṭṭhānato uddharitvā thale patiṭṭhāpesi. Atha
bhāratatthero nandakassa "passasi no tvaṃ āvuso nandaka imassa kamman"ti
@Footnote: 1 cha.Ma. bharato. evamuparipi   2 Sī.,i. kolivīsaṃ       3 Sī. vipassanāya kathaṃ
@4 Sī.,i. niyutto          5 i. cikkhallāvaṭe ṭhāne, Ma. cikkhallakasaṭe ṭhāne
Taṃ nidassetvā tena "passāmī"ti vutte "imamatthaṃ suṭṭhu upadhārehī"ti āha.
Itaro"yathāyaṃ goṇo vūpasantaparissamo paṅkaṭṭhānato bhāraṃ ubbahati, evaṃ mayāpi
saṃsārapaṅkato attā uddharitabbo"ti tamevārammaṇaṃ katvā vipassanāya kammaṃ karonto
na cirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 1- :-
          "migaluddo pure āsiṃ         araññe kānane ahaṃ
           vātamigaṃ gavesanto          caṅkamaṃ addasaṃ ahaṃ.
           Ucchaṅgena puḷinaṃ gayha        caṅkame okiriṃ ahaṃ
           pasannacitto sumano          sugatassa sirīmato.
           Ekatiṃse ito kappe        puḷinaṃ okiriṃ ahaṃ
           duggatiṃ nābhijānāmi          puḷinassa idaṃ phalaṃ.
           Kilesā jhāpitā mayhaṃ .pe.   kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana patvā attano jeṭṭhabhātikassa bhāratattherassa santike aññaṃ
byākaronto:-
    [173] "yathāpi bhaddo ājañño       khalitvā patitiṭṭhati
           bhiyyo laddhāna saṃvegaṃ        adīno vahate dhuraṃ.
   [174]   Evaṃ dassanasampannaṃ          sammāsambuddhasāvakaṃ
           ājānīyaṃ maṃ dhāretha         puttaṃ buddhassa orasan"ti
gāthādvayaṃ abhāsi.
      Tattha bhiyyo laddhāna saṃvegaṃ, adīno vahate dhuranti "mayhaṃ jātibalaviriyānaṃ
ananucchavikametaṃ 2- yadidaṃ āgatassa bhārassa avahanan"ti 3- saṃvegaṃ labhitvā adīno
adīnamānaso 4- alīnacitto. "alīno"ti vā pāṭho, soeva attho. Bhiyyo punappunaṃ
bhiyyoso
@Footnote: 1 khu.apa. 33/70/98 puḷinacaṅkamiyattherāpadāna (syā)    2 Ma. anucchavikametaṃ
@3 Ma. āvahananti                                4 Sī. alīnamānaso
Mattāya attano dhuraṃ bhāraṃ vahate ubbahati. Sesaṃ heṭṭhā ramaṇīyavihārittherassa
gāthāvaṇṇanāyaṃ vuttanayameva.
                    Nandakattheragāthāvaṇṇanā niṭṭhitā.
                         --------------



             The Pali Atthakatha in Roman Book 32 page 460-462. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=10289              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=10289              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=284              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5856              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6007              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6007              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]