ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                  286. 9. Bhāradvājattheragāthāvaṇṇanā
      nadanti evaṃ sappaññāti āyasmato bhāradvājattherassa gāthā. Kā
uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto
ito ekatiṃse kappe kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ sumanaṃ nāma
paccekabuddhaṃ piṇḍāya carantaṃ disvā pasannamānaso paripakkaṃ 3- vallikāraphalaṃ adāsi.
So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde rājagahe
brāhmaṇakule nibbattitvā gottanāmena bhāradvājotveva paññāyittha. So vayappatto
gharāvāsaṃ vasanto ekaputtaṃ labhi. Tassa "kaṇhadinno"ti 4- nāmaṃ akāsi.
Tassa viññutaṃ pattakāle "tāta asukassa nāma ācariyassa santike sippaṃ sikkhitvā
ehī"ti taṃ takkasilaṃ pesesi. So gacchanto antarāmagge satthu sāvakaṃ aññataraṃ
mahātheraṃ kalyāṇamittaṃ labhitvā tassa santike dhammaṃ sutvā paṭiladdhasaddho pabbajitvā
@Footnote: 1 Sī. yassa   2 i. so sadattho    3 Sī. suparipakkaṃ    4 Sī. kaṇhādinnoti

--------------------------------------------------------------------------------------------- page466.

Katapubbakicco vipassanāya kammaṃ karonto na cirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 1- :- "sumano nāma sambuddho takkarāyaṃ vasī tadā vallikāraphalaṃ gayha sayambhussa adāsahaṃ. Ekatiṃse ito kappe yaṃ phalaṃ adadiṃ tadā duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ. Kilesā jhāpitā mayhaṃ .pe. kataṃ buddhassa sāsanan"ti. Athassa pitā bhāradvājo veḷuvane viharantaṃ bhagavantaṃ upasaṅkamitvā dhammaṃ sutvā pabbajitvā na cirasseva arahattaṃ sacchākāsi. Atha putto satthāraṃ vandituṃ rājagahaṃ āgato satthu santike nisinnaṃ pitaraṃ disvā tuṭṭhacitto "pitāpi kho me pabbajito, kiṃ nu kho tena 2- pabbajjākiccaṃ matthakaṃ pāpitan"ti vīmaṃsanto khīṇāsavabhāvaṃ ñatvā taṃ sīhanādaṃ nadāpetukāmo "sādhu kho tumhehi kataṃ pabbajantehi, pabbajjākiccaṃ pana matthakaṃ 3- pāpitan"ti pucchi. Bhāradvājo puttassa adhigamaṃ dīpento:- [177] "nadanti evaṃ sappaññā sīhāva girigabbhare vīrā 4- vijitasaṅgāmā jetvā māraṃ savāhanaṃ. [178] Satthā ca pariciṇṇo me dhammo saṃgho ca pūjito ahañca vitto sumano puttaṃ disvā anāsavan"ti gāthādvayaṃ abhāsi. Tattha nadantīti yathābhuccaguṇābhibyāhāravasena 5- abhītanādaṃ nadanti gajjanti. Evanti idāni vattabbākāradassanaṃ. Sappaññāti aggamaggapaññādhigamena @Footnote: 1 khu.apa. 33/68/95 vallikāraphaladāyakattherāpadāna (syā) 2 Ma. anena @3 i. kiṃ matthakaṃ 4 pāli. dhīrā 5 Sī. yathābhuccabuddhaguṇā.....

--------------------------------------------------------------------------------------------- page467.

Sabbapaññādhigamena sabbapaññāvepullappattā. Vīrāti catubbidhasammappadhānaviriya- sampannatāya vīrā, tatoeva anavasesasaṅkilesapakkhanimmathanena savāhanaṃ kilesamāraṃ abhisaṅkhāramāraṃ devaputtamārañca jetvā 1- sabbaso vijitasaṅgāmā nadanti sappaññāti sambandho. Evaṃ vijetabbavijayena sīhanādaṃ dassetvā idāni ārādhetabbasamārādhanena icchitabbasiddhiyā ca taṃ dassetuṃ "satthā ca pariciṇṇo me"ti dutiyaṃ gāthamāha. Tattha satthā ca pariciṇṇo meti mama satthā sammāsambuddho yathānusiṭṭhaṃ ovādānusāsanīkaraṇena 2- mayā pariciṇṇo 3- upāsito, na dhammādhikaraṇaṃ visositoti adhippāyo. Dhammo saṃgho ca pūjitoti navavidhopi lokuttaradhammo, yathāpaṭipattiyāgata- maggānupattiyā sīladiṭṭhisāmaññagamanena ariyasaṃgho ca mayā pūjito mānito. Ahañca vitto sumano, puttaṃ disvā anāsavanti mama puttaṃ anāsavaṃ sabbaso khīṇāsavaṃ disvā dassanahetu ahampi vitto nirāmisāya pītiyā tuṭṭho, tatoyeva nirāmisena somanassena sumano jātoti attho. Bhāradvājattheragāthāvaṇṇanā niṭṭhitā. --------------------


             The Pali Atthakatha in Roman Book 32 page 465-467. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=10412&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=10412&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=286              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5869              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6018              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6018              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]