ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                           4. Catutthavagga
                    288. 1. Migasirattheragāthāvaṇṇanā
      yato ahaṃ pabbajitoti āyasmato migasirattherassa gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto
kassapassa bhagavato kāle brāhmaṇakule nibbattitvā viññutaṃ patto ekadivasaṃ
satthāraṃ disvā pasannacitto kusaṭṭhakaṃ 1- adāsi. So tena puññakammena devamanussesu
saṃsaranto imasmiṃ buddhuppāde kosalaraṭṭhe brāhmaṇakule paṭisandhiṃ gahetvā
migasiranakkhatte 2- jātattā migasiroti laddhanāmo vayappatto brāhmaṇānaṃ
vijjāsippesu nipphattiṃ gato chavasīsamantaṃ nāma sikkhi, yaṃ parijapetvā 3-
tivassamatthake matānampi sīsaṃ nakhena ākoṭetvā "ayaṃ satto asukaṭṭhāne nibbatto"ti
jānāti.
      So gharāvāsaṃ anicchanto paribbājakapabbajjaṃ pabbajitvā taṃ vijjaṃ nissāya
loke 4- sakkato garukato lābhī hutvā vicaranto sāvatthiṃ upagato satthu santikaṃ
gantvā attano ānubhāvaṃ pakāsento "ahaṃ bho gotama matānaṃ nibbattaṭṭhānaṃ
jānāmī"ti vatvā "kathaṃ pana tvaṃ jānāsī"ti vutte "../../bdpicture/chavasīsāni āharāpetvā
mantaṃ parijapetvā 3- nakhena sīsaṃ ākoṭento nirayādikaṃ tehi tehi nibbattaṭṭhānaṃ
jānāmī"ti kathesi. Athassa bhagavā parinibbutassa bhikkhuno sīsakapālaṃ āharāpetvā "kathehi
tāva tassa gatiṃ, yassidaṃ sīsakapālan"ti āha. So taṃ kapālamantaṃ 5- parijapetvā 3- nakhena
ākoṭetvā 6- neva antaṃ na koṭiṃ passati. Atha satthārā "na sakkosi paribbājakā"ti
vutte "upaparikkhissāmi tāvā"ti 7- vatvā punappunaṃ parivattentopi
na passateva. Bāhirakamantena hi khīṇāsavassa gatiṃ kathaṃ jānissati, athassa matthakato
@Footnote: 1 i. kulaṭṭhakaṃ, Ma. kusakaṭṭhaṃ    2 cha.Ma....nakkhattena   3 cha.Ma. parijappetvā,
@  Ma. parijappitvā    4 cha.Ma. lokena    5 cha.Ma. taṃ kapālaṃ mantaṃ    6 Sī.,i.
@  nakhena sīsaṃ ākoṭento     7 i. upaparikkhapi tāvāti, Ma. upaparikkhāmi tāvāti
Kacchehi ca sedo mucci. So lajjitvā tuṇhībhūto aṭṭhāsi. Satthā "kilamasi
paribbājakā"ti āha. So "āma kilamāmi, na imassa gatiṃ jānāmi, tumhe
pana jānāthā"ti. "ahaṃ etaṃ jānāmi, itopi 1- uttaritarampi jānāmī"ti vatvā
"nibbānaṃ gato so"ti āha. Paribbājako "imaṃ vijjaṃ mayhaṃ dethā"ti āha.
"tenahi pabbajā"ti vatvā taṃ pabbājetvā paṭhamaṃ samathakammaṭṭhāne niyojetvā jhānā-
bhiññāsu patiṭṭhitassa vipassanākammaṭṭhānaṃ 2- upadisi. So vipassanākammaṭṭhānaṃ 2-
karonto na cirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 3- :-
          "kassapassa bhagavato          brāhmaṇassa vusīmato
           pasannacitto sumano         kusaṭṭhakamadāsahaṃ.
           Imasmiṃyeva kappasmiṃ         kusaṭṭhakamadāsahaṃ
           duggatiṃ nābhijānāmi         kusaṭṭhakassidaṃ phalaṃ.
           Kilesā jhāpitā mayhaṃ .pe.  kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana patvā aññaṃ byākaronto:-
    [181] "yato ahaṃ pabbajito 4-      sammāsambuddhasāsane
           vimuccamāno uggacchiṃ        kāmadhātuṃ upaccagaṃ.
    [182]  Brahmuno pekkhamānassa      tato cittaṃ vimucci me
           akuppā me vimuttīti        sabbasaṃyojanakkhayā"ti
gāthādvayaṃ abhāsi.
      Tattha yato ahaṃ pabbajito, sammāsambuddhasāsaneti yato pabhūti ahaṃ pabbajito
buddhassa bhagavato sāsane, pabbajitakālato paṭṭhāya. Vimuccamāno uggacchinti
@Footnote: 1 cha.Ma. ito     2 cha.Ma. vipassanāya kammaṃ     3 khu.apa. 33/66/93
@  kusaṭṭhakadāyakattherāpadāna (syā)            4 pāli. pabbajitvā
Saṅkilesapakkhato paṭhamaṃ tāva samathavipassanāhi vimuccamāno vodānadhammavasena uṭṭhahiṃ. 1-
Evaṃ uggacchanto 2- kāmadhātuṃ upaccagaṃ anāgāmimaggena accantameva kāmadhātuṃ
atikkamiṃ.
      Brahmuno pekkhamānassa, tato cittaṃ vimucci meti sadevakassa lokassa
aggabhūtattā seṭṭhaṭṭhena brahmuno buddhassa bhagavato mahākaruṇāyogena "ayaṃ kulaputto
mama sāsane pabbajitvā kathaṃ nu kho paṭipajjatī"ti pekkhantassa tato anāgāmimaggādhigamato
pacchā aggamaggādhigamena mama cittaṃ sabbasaṅkilesato accantameva mucci. 3-
Akuppā me vimuttīti, sabbasaṃyojanakkhayāti tathāvimuttacittattāeva sabbesaṃ
saṃyojanānaṃ khayā parikkhayā iti evaṃ akuppā me vimuttīti aññaṃ byākāsi.
                    Migasirattheragāthāvaṇṇanā niṭṭhitā.
                          -------------



             The Pali Atthakatha in Roman Book 32 page 470-472. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=10510              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=10510              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=288              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5890              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6034              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6034              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]