ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

page470.

4. Catutthavagga 288. 1. Migasirattheragāthāvaṇṇanā yato ahaṃ pabbajitoti āyasmato migasirattherassa gāthā. Kā uppatti? ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto kassapassa bhagavato kāle brāhmaṇakule nibbattitvā viññutaṃ patto ekadivasaṃ satthāraṃ disvā pasannacitto kusaṭṭhakaṃ 1- adāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde kosalaraṭṭhe brāhmaṇakule paṭisandhiṃ gahetvā migasiranakkhatte 2- jātattā migasiroti laddhanāmo vayappatto brāhmaṇānaṃ vijjāsippesu nipphattiṃ gato chavasīsamantaṃ nāma sikkhi, yaṃ parijapetvā 3- tivassamatthake matānampi sīsaṃ nakhena ākoṭetvā "ayaṃ satto asukaṭṭhāne nibbatto"ti jānāti. So gharāvāsaṃ anicchanto paribbājakapabbajjaṃ pabbajitvā taṃ vijjaṃ nissāya loke 4- sakkato garukato lābhī hutvā vicaranto sāvatthiṃ upagato satthu santikaṃ gantvā attano ānubhāvaṃ pakāsento "ahaṃ bho gotama matānaṃ nibbattaṭṭhānaṃ jānāmī"ti vatvā "kathaṃ pana tvaṃ jānāsī"ti vutte "../../bdpicture/chavasīsāni āharāpetvā mantaṃ parijapetvā 3- nakhena sīsaṃ ākoṭento nirayādikaṃ tehi tehi nibbattaṭṭhānaṃ jānāmī"ti kathesi. Athassa bhagavā parinibbutassa bhikkhuno sīsakapālaṃ āharāpetvā "kathehi tāva tassa gatiṃ, yassidaṃ sīsakapālan"ti āha. So taṃ kapālamantaṃ 5- parijapetvā 3- nakhena ākoṭetvā 6- neva antaṃ na koṭiṃ passati. Atha satthārā "na sakkosi paribbājakā"ti vutte "upaparikkhissāmi tāvā"ti 7- vatvā punappunaṃ parivattentopi na passateva. Bāhirakamantena hi khīṇāsavassa gatiṃ kathaṃ jānissati, athassa matthakato @Footnote: 1 i. kulaṭṭhakaṃ, Ma. kusakaṭṭhaṃ 2 cha.Ma....nakkhattena 3 cha.Ma. parijappetvā, @ Ma. parijappitvā 4 cha.Ma. lokena 5 cha.Ma. taṃ kapālaṃ mantaṃ 6 Sī.,i. @ nakhena sīsaṃ ākoṭento 7 i. upaparikkhapi tāvāti, Ma. upaparikkhāmi tāvāti

--------------------------------------------------------------------------------------------- page471.

Kacchehi ca sedo mucci. So lajjitvā tuṇhībhūto aṭṭhāsi. Satthā "kilamasi paribbājakā"ti āha. So "āma kilamāmi, na imassa gatiṃ jānāmi, tumhe pana jānāthā"ti. "ahaṃ etaṃ jānāmi, itopi 1- uttaritarampi jānāmī"ti vatvā "nibbānaṃ gato so"ti āha. Paribbājako "imaṃ vijjaṃ mayhaṃ dethā"ti āha. "tenahi pabbajā"ti vatvā taṃ pabbājetvā paṭhamaṃ samathakammaṭṭhāne niyojetvā jhānā- bhiññāsu patiṭṭhitassa vipassanākammaṭṭhānaṃ 2- upadisi. So vipassanākammaṭṭhānaṃ 2- karonto na cirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 3- :- "kassapassa bhagavato brāhmaṇassa vusīmato pasannacitto sumano kusaṭṭhakamadāsahaṃ. Imasmiṃyeva kappasmiṃ kusaṭṭhakamadāsahaṃ duggatiṃ nābhijānāmi kusaṭṭhakassidaṃ phalaṃ. Kilesā jhāpitā mayhaṃ .pe. kataṃ buddhassa sāsanan"ti. Arahattaṃ pana patvā aññaṃ byākaronto:- [181] "yato ahaṃ pabbajito 4- sammāsambuddhasāsane vimuccamāno uggacchiṃ kāmadhātuṃ upaccagaṃ. [182] Brahmuno pekkhamānassa tato cittaṃ vimucci me akuppā me vimuttīti sabbasaṃyojanakkhayā"ti gāthādvayaṃ abhāsi. Tattha yato ahaṃ pabbajito, sammāsambuddhasāsaneti yato pabhūti ahaṃ pabbajito buddhassa bhagavato sāsane, pabbajitakālato paṭṭhāya. Vimuccamāno uggacchinti @Footnote: 1 cha.Ma. ito 2 cha.Ma. vipassanāya kammaṃ 3 khu.apa. 33/66/93 @ kusaṭṭhakadāyakattherāpadāna (syā) 4 pāli. pabbajitvā

--------------------------------------------------------------------------------------------- page472.

Saṅkilesapakkhato paṭhamaṃ tāva samathavipassanāhi vimuccamāno vodānadhammavasena uṭṭhahiṃ. 1- Evaṃ uggacchanto 2- kāmadhātuṃ upaccagaṃ anāgāmimaggena accantameva kāmadhātuṃ atikkamiṃ. Brahmuno pekkhamānassa, tato cittaṃ vimucci meti sadevakassa lokassa aggabhūtattā seṭṭhaṭṭhena brahmuno buddhassa bhagavato mahākaruṇāyogena "ayaṃ kulaputto mama sāsane pabbajitvā kathaṃ nu kho paṭipajjatī"ti pekkhantassa tato anāgāmimaggādhigamato pacchā aggamaggādhigamena mama cittaṃ sabbasaṅkilesato accantameva mucci. 3- Akuppā me vimuttīti, sabbasaṃyojanakkhayāti tathāvimuttacittattāeva sabbesaṃ saṃyojanānaṃ khayā parikkhayā iti evaṃ akuppā me vimuttīti aññaṃ byākāsi. Migasirattheragāthāvaṇṇanā niṭṭhitā. -------------


             The Pali Atthakatha in Roman Book 32 page 470-472. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=10510&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=10510&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=288              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5890              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6034              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6034              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]