ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                   289. 2. Sivakattheragāthāvaṇṇanā 4-
      aniccāni gahakānīti āyasmato sivakattherassa gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto
vipassissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ bhagavantaṃ
piṇḍāya carantaṃ passitvā pasannamānaso pattaṃ ādāya kummāsassa pūretvā
adāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde rājagahe
brāhmaṇakule nibbatti, sivakotissa nāmaṃ ahosi. So vayappatto vijjāsippesu
nipphattiṃ gato nekkhammajjhāsayatāya kāme pahāya paribbājakapabbajjaṃ pabbajitvā
vicaranto satthāraṃ upasaṅkamitvā dhammaṃ sutvā paṭiladdhasaddho pabbajitvā vipassanāya
kammaṃ karonto na cirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 5- :-
@Footnote: 1 Ma. upaṭṭhahiṃ   2 Ma. upagacchanto   3 Sī.,i. vimucci   4 Sī. sīvakatthera....
@  evamuparipi    5 khu.apa. 33/65/93 kummāsadāyakattherāpadāna (syā)
          "esanāya carantassa           vipassissa 1- mahesino
           rittakaṃ pattaṃ disvāna          kummāsaṃ pūrayiṃ ahaṃ.
           Ekanavute ito 2- kappe     yaṃ bhikkhamadadiṃ tadā
           duggatiṃ nābhijānāmi           kummāsassa idaṃ phalaṃ.
           Kilesā jhāpitā mayhaṃ .pe.    kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana patvā aññaṃ byākaronto:-
   [183] "aniccāni gahakāni             tattha tattha punappunaṃ
           gahakāraṃ 3- gavesanto        dukkhā jāti punappunaṃ.
   [184]   Gahakāraka diṭṭhosi            puna gehaṃ na kāhasi
           sabbā te phāsukā bhaggā      thūṇikā 4- ca padālitā 5-
           vimariyādikataṃ 6- cittaṃ         idheva vidhamissatī"ti
gāthādvayaṃ abhāsi.
      Tattha aniccāni gahakāni, tattha tattha punappunanti tasmiṃ tasmiṃ bhave punappunaṃ
nibbattamānāni gahakāni attabhāvagehāni na niccāni anavaṭṭhitāni ittarāni
parittakālāni. Gahakāraṃ gavesantoti imassa attabhāvagehassa kārakaṃ taṇhāvaḍḍhakiṃ
pariyesanto ettakaṃ kālaṃ anuvicarinti adhippāyo. Dukkhā jāti punappunanti idaṃ
gahakārakagavesanassa 7- kāraṇavacanaṃ. Yasmā jarābyādhimaraṇamissatāya 8- jāti nāmesā
punappunaṃ upagantuṃ dukkhā, na ca sā tasmiṃ adiṭṭhe nivattati, tasmā taṃ gavesanto
vicarinti attho.
      Gahakāraka diṭṭhosīti idāni pana yena so sakkā daṭṭhuṃ, tena
@Footnote: 1 pāli. vipassino   2 cha.Ma. ekanavutito    3 Sī.,i. gahakārakaṃ   4 pāli. dhuṇirā
@5 cha.Ma. vidālitā   6 pāli. vipariyādīkataṃ    7 Sī.,i. gahakārakaṃ gavesantassa
@8 Sī.,i....missakatāya
Ariyamaggañāṇacakkhunā gahakāraka diṭṭho asi. Puna gehanti puna imasmiṃ saṃsāravaṭṭe atta-
bhāvasaṅkhātaṃ mama 1- gehaṃ na kāhasi na karissasi. Sabbā te phāsukā bhaggāti
tava sabbā anavasesakilesaphāsukā mayā bhaggā. Thūṇikā ca padālitāti idāni
tayā kātabbassa attabhāvagehassa 2- avijjāsaṅkhātā kaṇṇikā ca bhinnā. Vimariyādikataṃ
cittanti mama cittaṃ vigatantaṃ kataṃ, āyatiṃ anuppattidhammataṃ 3- āpāditaṃ. Tatoeva
idheva vidhamissati imasmiṃyeva bhave viddhaṃsissati, carimakacittanirodhena
nirujjhissatīti attho.
                     Sivakattheragāthāvaṇṇanā niṭṭhitā.
                          -------------



             The Pali Atthakatha in Roman Book 32 page 472-474. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=10567              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=10567              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=289              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5899              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6042              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6042              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]