ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                   290. 3. Upavāṇattheragāthāvaṇṇanā
      arahaṃ sugatoti āyasmato upavāṇattherassa gāthā. Kā uppatti?
      ayaṃ kira padumuttarassa bhagavato kāle daliddakule nibbattitvā viññutaṃ patto
bhagavati parinibbute tassa dhātuṃ gahetvā manussadevanāgagaruḷakumbhaṇḍayakkhagandhabbehi
sattaratanamaye sattayojanike thūpe kate tattha sudhotaṃ attano uttarāsaṅgaṃ veḷagge
ābandhitvā dhajaṃ katvā pūjaṃ akāsi. Taṃ gahetvā abhisammatako nāma yakkhasenāpati
devehi cetiyapūjārakkhaṇatthaṃ 4- ṭhapito adissamānakāyo ākāse dhārento cetiyaṃ
tikkhattuṃ padakkhiṇaṃ akāsi. So taṃ disvā bhiyyoso mattāya pasannamānaso ahosi.
So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ
brāhmaṇakule nibbattitvā upavāṇoti laddhanāmo vayappatto jetavanapaṭiggahaṇe
buddhānubhāvaṃ disvā paṭiladdhasaddho pabbajitvā vipassanāya kammaṃ karonto arahattaṃ
@Footnote: 1 Sī.,i. puna     2 Sī. attabhāvasaṅkhātassa gehassa
@3 Sī....dhammaṃ   4 Sī.,i. cetiye pūjārakkhaṇatthaṃ

--------------------------------------------------------------------------------------------- page475.

Patvā chaḷabhiñño ahosi. Tena vuttaṃ apadāne 1- :- "padumuttaro nāma jino sabbadhammāna pāragū jalitvā aggikkhandhova sambuddho parinibbuto. Mahājanā samāgamma pūjayitvā tathāgataṃ citaṃ katvāna sukataṃ 2- sarīraṃ abhiropayuṃ. Sarīrakiccaṃ katvāna dhātuṃ tattha samānayuṃ sadevamanussā sabbe buddhathūpaṃ akaṃsu te. Paṭhamā kañcanamayā dutiyāpi maṇīmayā tatiyā rūpiyamayā catutthā 3- phalikāmayā. Tattha pañcami yā bhūmi 4- lohitaṅkamayā ahu chaṭṭhā masāragallassa sabbaratanamayūpari. Jaṅghā maṇimayā āsi vedikā ratanāmayā sabbasoṇṇamayo thūpo uddhaṃ yojanamuggato. Devā tattha samāgantvā ekato mantayuṃ tadā mayampi thūpaṃ karissāma 5- lokanāthassa tādino. Dhātu āveṇikā natthi sarīraṃ ekapiṇḍitaṃ imamhi buddhathūpamhi karissāma 5- kañcukaṃ mayaṃ. Devā sattaratanehi 6- aññaṃ vaḍḍhesu yojanaṃ thūpo dviyojanubbedho timiraṃ byapahanti so. 7- Nāgā tattha samāgantvā ekato mantayuṃ tadā manussā ceva devā ca buddhathūpaṃ akaṃsu te. Mā no pamattā assumhā 8- appamattā sadevakā @Footnote: 1 khu.apa. 32/52/100 upavāṇattherāpadāna 2 cha.Ma. sugataṃ 3 cha.Ma. catutthī @4 Sī.,Ma. tattha pañcamikā ceti, cha.Ma. tattha pañcamikā ceva 5 cha.Ma. kassāma @6 cha.Ma. devā sattahi ratnehi 7 pāli. yo 8 cha.Ma. assumha. evamuparipi

--------------------------------------------------------------------------------------------- page476.

Mayampi thūpaṃ karissāma lokanāthassa tādino. Indanīlaṃ mahānīlaṃ atho jotirasaṃ maṇiṃ ekato sannipātetvā buddhathūpaṃ achādayuṃ. Sabbaṃ maṇimayaṃ āsi tāvatā 1- buddhacetiyaṃ tiyojanasamubbedhaṃ ālokakaraṇaṃ tadā. Garuḷā ca samāgantvā ekato mantayuṃ tadā manussā devanāgā ca buddhathūpaṃ 2- akaṃsu te. Mā no pamattā assumhā appamattā sadevakā mayampi thūpaṃ karissāma lokanāthassa tādino. Sabbaṃ maṇimayaṃ thūpaṃ akaruṃ tāva 3- kañcukaṃ yojanaṃ tepi vaḍḍhesuṃ āyataṃ buddhacetiyaṃ. Catuyojanamubbedho buddhathūpo virocati obhāseti disā sabbā sataraṃsīva uggato. Kumbhaṇḍā ca samāgantvā ekato mantayuṃ tadā manussā ceva devā ca nāgā ca garuḷā tathā. Paccekaṃ buddhaseṭṭhassa akaṃsu thūpamuttamaṃ mā no pamattā assumhā appamattā sadevakā. Mayampi thūpaṃ karissāma lokanāthassa tādino ratanehi chādayissāma 4- āyataṃ buddhacetiyaṃ. Yojanaṃ tepi vaḍḍhesuṃ āyataṃ buddhacetiyaṃ pañcayojanamubbedho thūpo obhāsatī 5- tadā. Yakkhā tattha samāgantvā ekato mantayuṃ tadā manujā devatā nāgā 6- garuḷā ca kumbhaṇḍakā. @Footnote: 1 cha.Ma. yāvatā 2 cha.Ma. buddhapūjaṃ 3 cha.Ma. te ca 4 cha.Ma. chādessāma @5 cha.Ma. obhāsate 6 cha.Ma. manussā devanāgā ca

--------------------------------------------------------------------------------------------- page477.

Paccekaṃ buddhaseṭṭhassa akaṃsu thūpamuttamaṃ mā no pamattā assumhā appamattā sadevakā. Mayampi thūpaṃ karissāma lokanāthassa tādino phalikā chādayissāma āyataṃ buddhacetiyaṃ. Yojanaṃ tepi vaḍḍhesuṃ āyataṃ buddhacetiyaṃ chayojanikamubbedho thūpo obhāsatī tadā. Gandhabbā ca samāgantvā ekato mantayuṃ tadā manujā devatā nāgā kumbhaṇḍā garuḷā tathā. 1- Sabbekaṃsu 2- buddhathūpaṃ mayamettha akārakā mayampi thūpaṃ karissāma lokanāthassa tādino. Vediyo satta katvāna dhajaṃ chattaṃ akaṃsu te sabbasoṇṇamayaṃ thūpaṃ gandhabbā kārayuṃ tadā. Sattayojanamubbedho thūpo obhāsatī tadā rattindivā na ñāyanti āloko hoti sabbadā. Abhibhonti na tassābhā candasūrā satārakā samantā yojanasate padīpopi na pajjali. Tena kālena ye keci thūpaṃ pūjenti mānusā na te thūpaṃ āruhanti ambare ukkhipanti te. Devehi ṭhapito yakkho abhisammatanāmako dhajaṃ vā pupphadāmaṃ vā abhiropeti uttariṃ. Na te passanti taṃ yakkhaṃ dāmaṃ passanti gacchato evaṃ passitvā gacchanti 3- sabbe gacchanti suggatiṃ. Viruddhā ye pāvacane pasannā ye ca sāsane @Footnote: 1 Sī. kambhaṇḍā ca yakkhā tathā 2 ka. sabbe katā, cha.Ma. sabbe akaṃsu 3 cha.Ma. gacchantā

--------------------------------------------------------------------------------------------- page478.

Pāṭihīraṃ daṭṭhukāmā thūpaṃ pūjenti mānusā. Nagare haṃsavatiyā ahosiṃ bhatako tadā āmoditaṃ janaṃ disvā evaṃ cintesahaṃ tadā. Oḷāro bhagavā eso 1- yassa dhātughare disaṃ imā ca janatā tuṭṭhā kāraṃ kubbaṃ na tappare. Ahampi kāraṃ karissāmi lokanāthassa tādino tassa dhammesu dāyādo bhavissāmi anāgate. Sudhotaṃ rajakenāhaṃ uttareyyaṃ paṭaṃ mama veḷagge ālaggetvāna dhajaṃ ukkhipimambare. Abhisammatako gayha ambare hāsi me dhajaṃ vāteritaṃ dhajaṃ disvā bhiyyo hāsaṃ janesahaṃ. Tattha cittaṃ pasādetvā samaṇaṃ upasaṅkamiṃ taṃ bhikkhuṃ abhivādetvā vipākaṃ pucchahaṃ dhaje. So me kathesi ānanda 2- pītisañjananaṃ mama tassa dhajassa vipākaṃ anubhossasi sabbadā. Hatthī assā rathā pattī senā ca caturaṅginī parivāressanti taṃ niccaṃ dhajadānassidaṃ phalaṃ. Saṭṭhī tūriyasahassāni bheriyo samalaṅkatā parivāressanti taṃ niccaṃ dhajadānassidaṃ phalaṃ. Chaḷasīti sahassāni nāriyo samalaṅkatā vicittavatthābharaṇā āmuttamaṇikuṇḍalā. Aḷārapamhā hasulā susaññā 3- tanumajjhimā parivāressanti taṃ niccaṃ dhajadānassidaṃ phalaṃ. @Footnote: 1 cha.Ma. uḷāro bhagavā neso 2 cha.Ma. ānandī 3 Sī. sutthanā

--------------------------------------------------------------------------------------------- page479.

Tiṃsakappasahassāni devaloke ramissasi asītikkhattuṃ devindo devarajjaṃ karissasi. Sahassakkhattuṃ rājāpi 1- cakkavattī bhavissati padesarajjaṃ vipulaṃ gaṇanāto asaṅkhiyaṃ. Kappasatasahassamhi okkākakulasambhavo gotamo nāmena gottena satthā loke bhavissati. Devalokā cavitvāna sukkamūlena codito puññakammena saññutto brahmabandhu bhavissasi. Asītikoṭiṃ chaḍḍetvā dāse kammakare bahū gotamassa bhagavato sāsane pabbajissasi. Ārādhayitvā sambuddhaṃ gotamaṃ sakyapuṅgavaṃ upavāṇoti nāmena hessasi satthu sāvako. Satasahasse kataṃ kammaṃ phalaṃ dassesi me idha sumutto saravegova kilese jhāpayiṃ 2- mama. Cakkavattissa santassa cātuddīpissarassa me tīṇi yojanāni samantā ussīyanti dhajā sadā. Satasahasse ito 3- kappe yaṃ kammamakariṃ tadā duggatiṃ nābhijānāmi dhajadānassidaṃ phalaṃ. Kilesā jhāpitā mayhaṃ .pe. kataṃ buddhassa sāsanan"ti. Athāyasmā upavāṇo bhagavato upaṭṭhāko ahosi. Tena ca samayena bhagavato vātābādho uppajji. Therassa ca gihisahāyo devahito nāma brāhmaṇo sāvatthiyaṃ paṭivasati. So theraṃ catūhi paccayehi pavedesi. 4- Athāyasmā upavāṇo nivāsetvā @Footnote: 1 cha.Ma. rājā ca 2 Sī. kilesā jhāpitā 3 cha.Ma. satasahassito 4 Sī., i. pavāresi

--------------------------------------------------------------------------------------------- page480.

Pattacīvaramādāya tassa brāhmaṇassa nivesanaṃ upagacchi. Brāhmaṇo "kenaci aññena payojanena thero āgato"ti ñatvā "vadeyyātha 1- bhante kenattho"ti āha. Thero tassa brāhmaṇassa payojanaṃ ācikkhanto:- [185] "arahaṃ sugato loke vātehābādhiko 2- muni sace uṇhodakaṃ atthi munino dehi brāhmaṇa. [186] Pūjito pūjaneyyānaṃ 3- sakkareyyāna sakkato apacito apacineyyānaṃ 4- tassa icchāmi hātave"ti gāthādvayaṃ abhāsi. Tassattho:- yo imasmiṃ loke pūjaneyyānaṃ pūjetabbehi sakkādīhi devehi mahābrahmādīhi ca brahmehi pūjito, sakkareyyānaṃ sakkātabbehi bimbisāra- kosalarājādīhi sakkato, apacineyyānaṃ apacāyitabbehi mahesīhi khīṇāsavehi apacito, kilesehi ārakattādinā arahaṃ, sobhaṇagamanādinā sugato sabbaññū muni mayhaṃ satthā devadevo sakkānaṃ atisakko brahmānaṃ atibrahmā, so dāni vātehi vātahetu vātakkhobhanimittaṃ ābādhiko jāto. Sace brāhmaṇa uṇhodakaṃ atthi, tassa vātābādhavūpasamanatthaṃ taṃ hātave upanetuṃ 5- icchāmīti. Taṃ sutvā brāhmaṇo uṇhodakaṃ tadanurūpaṃ vātārahañca bhesajjaṃ bhagavato upanāmesi. Tena ca satthu rogo vūpasami. Tassa bhagavā anumodanaṃ akāsīti. Upavāṇattheragāthāvaṇṇanā niṭṭhitā. --------------- @Footnote: 1 i. vedeyyātha 2 pāli. vātehābādhito 3 Sī. pūjanīyānaṃ @4 Sī. apacanīyānaṃ, i., Ma. apaceyyānaṃ, cha.Ma. apacitopaceyyānaṃ 5 Ma. apanetuṃ


             The Pali Atthakatha in Roman Book 32 page 474-480. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=10611&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=10611&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=290              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5908              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6048              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6048              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]