ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

page483.

292. 5. Sambulakaccānattheragāthāvaṇṇanā devo cāti āyasmato sambulakaccānattherassa 1- gāthā. Kā uppatti? ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni karonto ito catunavutikappamatthake 2- kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ sataraṃsiṃ nāma paccekabuddhaṃ nirodhā vuṭṭhahitvā piṇḍāya carantaṃ disvā pasannamānaso tālaphalaṃ adāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde magadharaṭṭhe gahapatikule nibbattitvā "sambulo"ti laddhanāmo kaccānatgottatāya sambulakaccānoti paññāyittha. So vayappatto satthu santike dhammaṃ sutvā paṭiladdhasaddho pabbajitvā himavanta- samīpe bheravāya nāma pabbataguhāyaṃ vipassanāya kammaṃ karonto viharati. Athekadivasaṃ mahā akālamegho satapaṭalasahassapaṭalo 3- thanento gajjento vijjullatā nicchārento gaḷagaḷāyanto uṭṭhahitvā vassituṃ ārabhi, asaniyo phaliṃsu. Taṃ saddaṃ sutvā accha- taracchavanamahiṃsahatthiādayo bhītatasitā bhītaravaṃ 4- viraviṃsu. Thero pana āraddhavipassanattā kāye jīvite ca nirapekkho vigatalomahaṃso taṃ acintento vipassanāyameva kammaṃ karonto ghammāpagamena utusappāyalābhena samāhitacitto tāvadeva vipassanaṃ ussukkāpetvā saha abhiññāhi arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 5- :- "sataraṃsī nāma bhagavā sayambhū aparājito vivekā vuṭṭhahitvāna gocarāyābhinikkhami. Phalahattho ahaṃ disvā upagacchiṃ narāsabhaṃ pasannacitto sumano tālaphalaṃ adāsahaṃ. @Footnote: 1 Sī. sambalakaccāyanattherassa 2 Sī. catunavuta..., Ma. catunavute 3 Sī......paṭalena @4 Sī. bheravaṃ bhītaravaṃ 5 khu.apa. 33/99/149 tālaphaliyattherāpadāna (syā)

--------------------------------------------------------------------------------------------- page484.

Catunnavute ito 1- kappe yaṃ phalaṃ adadiṃ tadā duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ. Kilesā jhāpitā mayhaṃ .pe. kataṃ buddhassa sāsanan"ti. Arahattaṃ pana patvā attano paṭipattiṃ paccavekkhitvā somanassajāto udāna- vasena aññaṃ byākaronto:- [189] "devo ca vassati devo ca gaḷagaḷāyati ekako cāhaṃ bherave bile viharāmi tassa mayhaṃ ekakassa bherave bile viharato natthi bhayaṃ vā chambhitattaṃ vā lomahaṃso vā. [190] Dhammatā mamesā yassa me ekakassa bherave bile viharato natthi bhayaṃ vā chambhitattaṃ vā lomahaṃso vā"ti gāthādvayaṃ abhāsi. Tattha devo ca vassati, devo ca gaḷagaḷāyatīti devo megho vassati ca, "gaḷagaḷā"ti ca karonto 2- gajjatīti attho. Gajjantassa hi anukaraṇametaṃ. Ekako cāhaṃ bherave bile viharāmīti ahañca ekako asahāyo sappaṭibhayāyaṃ pabbataguhāyaṃ vasāmi, tassa mayhaṃ evaṃbhūtassa me sato natthi yaṃ vā chambhitattaṃ vā lomahaṃso vāti cittutrāsasaññitaṃ bhayaṃ vā taṃnimittakaṃ 3- sarīrassa chambhitattaṃ vā lomahaṃsanamattaṃ vā natthi. Kasmāti? tattha kāraṇamāha "dhammatā mamesā"ti. Apariññātavatthukassa @Footnote: 1 cha.Ma. catunnavutito 2 Sī. gaḷagaḷāyanto 3 Ma. dukkhaṃ bhārikaṃ

--------------------------------------------------------------------------------------------- page485.

Hi tattha appahīnacchandarāgatāya bhayādinā bhavitabbaṃ, mayā pana sabbaso tattha pariññātaṃ, tattha ca chandarāgo samucchinno, tasmā bhayādīnaṃ abhāvo dhammatā mamesā 1- mama dhammasabhāvo esoti aññaṃ byākāsi. Sambulakaccānattheragāthāvaṇṇanā niṭṭhitā. ------------------


             The Pali Atthakatha in Roman Book 32 page 483-485. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=10811&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=10811&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=292              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5925              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6063              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6063              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]