ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                294. 7. Soṇapoṭiriyaputtattheragāthāvaṇṇanā
      na tāva supituṃ hotīti āyasmato soṇassa poṭiriyaputtassa 3- gāthā. Kā
uppatti?
      ayampi purimabuddhesu katādhikāro sikhissa bhagavato kāle vanacaro hutvā
jīvanto ekadivasaṃ satthāraṃ disvā pasannacitto kurañjiyaphalaṃ 4- satthuno adāsi. So
tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde kapilavatthusmiṃ
poṭiriyassa nāma gāmabhojakassa 5- putto hutvā nibbatti, soṇotissa nāmaṃ ahosi.
So vayappatto bhaddiyassa sākiyarañño senāpati ahosi. Atha bhaddiyarāje heṭṭhā
vuttanayena pabbajite senāpati "rājāpi nāma pabbaji, kiṃ mayhaṃ gharāvāsenā"ti
pabbaji. Pabbajitvā pana niddārāmo viharati, na bhāvanamanuyuñjati. Taṃ bhagavā
@Footnote: 1 i. tādibhāvāvahanena  2 Sī.,i. uttamapuggalaṃ  3 Sī. soṇassa seṭṭhiputtattherassa
@4 Sī. kuruñjiyaphalaṃ, i. kuraṇḍiyaphalaṃ         5 Sī. selissariyanāmakassa gāmabhojakassa
Anupiyāyaṃ ambavane viharanto attano obhāsaṃ pharāpetvā tenassa satiṃ janetvā
imāya gāthāya taṃ ovadanto:-
    [193] "na tāva supituṃ hoti        ratti nakkhattamālinī
           paṭijaggitumevesā          ratti hoti vijānatā.
    [194]  Hatthikkhandhāvapatitaṃ          kuñjaro ce anukkame
           saṅgāme me mataṃ seyyo    yañce jīve parājito"ti
gāthādvayaṃ abhāsi.
      Tattha na tāva supituṃ hoti, ratti nakkhattamālinīti aṭṭhahi akkhaṇehi vajjitaṃ
navamaṃ khaṇaṃ labhitvā ṭhitassa viññujātikassa yāva na arahattaṃ hatthagataṃ hoti,
tāva ayaṃ nakkhattamālinī ratti supituṃ niddāyituṃ na hoti, supanassa kālo na
hoti. Apica kho paṭijaggitumevesā, ratti hoti vijānatāti esā ratti nāma
manussānaṃ migapakkhīnañca niddūpagamanena visesato nissaddavelābhūtā paṭipattiṃ attani
sañjaggituṃ jāgariyānuyogamanuyuñjitumeva 1- vijānatā viññunā icchitā hotīti.
      Taṃ sutvā soṇo saṃviggataramānaso 2- hirottappaṃ paccupaṭṭhapetvā
abbokāsikaṅgaṃ adhiṭṭhāya vipassanāya kammaṃ karonto "hatthikkhandhāvapatitan"ti dutiyaṃ
gāthamāha. Tattha avapatitanti avamukhaṃ patitaṃ uddhaṃpādaṃ adhomukhaṃ patitaṃ. Kuñjaro  ce
anukkameti kuñjaro anukkameyya ce. Idaṃ vuttaṃ hoti:- yadāhaṃ hatthimāruhitvā
saṅgāmaṃ paviṭṭho hatthikkhandhato patito, tadāhaṃ saṅgāme tena hatthinā maddito
mato ahosiṃ ce, taṃ me maraṇaṃ seyyo, yañce  idāni kilesehi parājito
jīveyyaṃ, 3- taṃ na seyyoti. Imaṃ gāthaṃ vadantoyeva vipassanaṃ ussukkāpetvā
arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 4- :-
@Footnote: 1 Sī., i.....manuyuñjitukāmena            2 Sī. taṃ sutvā so tena saṃviggamānaso
@3 Ma. jīveyya       4 khu.apa. 33/101/152 kurañjiyaphaladāyakattherāpadāna (syā)
          "migaluddo pure āsiṃ         vipine vicaraṃ ahaṃ
           addasaṃ virajaṃ buddhaṃ           sabbadhammāna pāraguṃ.
           Kurañjiyaphalaṃ gayha            buddhaseṭṭhassadāsahaṃ
           puññakkhettassa dhīrassa 1-     pasanno sehi pāṇibhi.
           Ekatiṃse ito kappe        yaṃ phalaṃ adadiṃ tadā
           duggatiṃ nābhijānāmi          phaladānassidaṃ phalaṃ.
           Kilesā jhāpitā mayhaṃ .pe.   kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana patvā "satthārā vuttaṃ, attanā vuttan"ti ubhayaṃ hi gāthaṃ
"hatthikkhandhāvapatitan"tiādinā paccudāhāsi. Tena idameva aññābyākaraṇaṃ
ahosīti.
                 Soṇapoṭiriyaputtattheragāthāvaṇṇanā niṭṭhitā.
                        -----------------



             The Pali Atthakatha in Roman Book 32 page 487-489. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=10910              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=10910              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=294              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5939              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6077              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6077              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]