ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                    285. 8. Nisabhattheragāthāvaṇṇanā
      pañca kāmaguṇe hitvāti āyasmato nisabhattherassa gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto
vipassissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ satthāraṃ
piṇḍāya carantaṃ disvā pasannacitto kapiṭṭhaphalamadāsi. So tena puññakammena sugatīsuyeva
saṃsaranto imasmiṃ buddhuppāde koliyajanapade kulagehe nibbattitvā nisabhoti
laddhanāmo vayappatto sākiyakoliyānaṃ saṅgāme buddhānubhāvaṃ disvā paṭiladdhasaddho
pabbajitvā tadaheva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 2- :-
@Footnote: 1 Sī. vīrassa, cha.Ma. tādino   2 khu.apa. 33/102/153 kapiṭṭhaphaladāyakattherāpadāna (syā)
          "suvaṇṇavaṇṇaṃ sambuddhaṃ          āhutīnaṃ paṭiggahaṃ
           rathiyaṃ paṭipajjantaṃ            kapiṭṭhaṃ adadiṃ phalaṃ.
           Ekanavute ito 1- kappe    yaṃ phalaṃ adadiṃ tadā
           duggatiṃ nābhijānāmi          phaladānassidaṃ phalaṃ.
           Kilesā jhāpitā mayhaṃ .pe.   kataṃ buddhassa sāsanan"ti.
      So arahattaṃ pana patvā attano sahāyabhikkhū pamādavihārena kālaṃ
vītināmente disvā te ovadanto:-
    [195] "pañca kāmaguṇe hitvā        piyarūpe manorame
           saddhāya gharā nikkhamma        dukkhassantakaro bhave"ti
paṭhamaṃ gāthaṃ abhāsi.
      Tassattho:- bālaputhujjanassa piyāyitabbasabhāvatāya piyarūpe manuññasabhāvatāya
manorame rūpādike pañca kāmaguṇe kāmakoṭṭhāse hitvā pahāya pariccajitvā
kammaphalasaddhāya ratanattayasaddhāya ca vasena 2- gharā gharabandhanato nikkhamma nikkhamitvā
pabbajjaṃ upagato viññujātiko pabbajitakālato paṭṭhāya ghaṭento vāyamanto vaṭṭa-
dukkhassa antakaro bhave bhaveyyāti. Evaṃ te bhikkhū ovaditvā "ayaṃ pareeva
saññāpento viharati, sayaṃ pana akārako'ti mā cintayitthā"ti tesaṃ attano
paṭipannabhāvaṃ pakāsento:-
    [196] "nābhinandāmi maraṇaṃ           nābhinandāmi jīvitaṃ
           kālañca 3- paṭikaṅkhāmi       sampajāno patissato"ti
dutiyagāthāya aññaṃ byākāsi. Tattha nābhinandāmi maraṇanti maraṇaṃ na abhikaṅkhāmi. 4-
@Footnote: 1 cha.Ma. ekanavutito   2 i. ayaṃ pāṭho na dissati   3 i. kālaṃva
@4 Sī.,i. na abhikaṅkhāmi na patthemi
Nābhinandāmi jīvitanti idaṃ pana tassa kāraṇavacanaṃ, yasmā nābhinandāmi jīvitaṃ,
tasmā nābhinandāmi maraṇanti. Yo hi āyatiṃ jātijarāmaraṇāya 1- kilesābhisaṅkhāre
ācinoti upacinoti, so punabbhavābhinibbattiṃ abhinandanto nāntariyakatāya 2- attano
maraṇampi abhinandati nāma kāraṇassa appahīnattā, khīṇāsavo pana sabbaso
ācayagāmidhamme pahāya apacayagāmidhamme patiṭṭhito pariññātavatthuko sabbaso jīvitaṃ
anabhinandanto maraṇampi anabhinandati nāma kāraṇassaeva suppahīnattā. Tenāha
"nābhinandāmi maraṇaṃ, nābhinandāmi jīvitan"ti. Yadi evaṃ khīṇāsavassa parinibbānābhi-
kaṅkhā, yāva parinibbānā avaṭṭhānañca kathanti? āha "kālañca paṭikaṅkhāmi,
sampajāno patissato"ti, kilesaparinibbāne siddhe satipaññāvepullappattiyā sato
sampajāno kevalaṃ khandhaparinibbānakālaṃ paṭikaṅkhāmi, taṃ udikkhamāno āgamayamāno
viharāmi, na pana me maraṇe jīvite vā abhinandanā atthi arahattamaggeneva
tassa samugghāṭitattāti.
                     Nisabhattheragāthāvaṇṇanā niṭṭhitā.
                          ------------



             The Pali Atthakatha in Roman Book 32 page 489-491. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=10957              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=10957              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=295              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5948              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6083              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6083              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]