ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                    296. 9. Usabhattheragāthāvaṇṇanā
      ambapallavasaṅkāsanti āyasmato usabhattherassa gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni karonto sikhissa
bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ satthāraṃ piṇḍāya
carantaṃ disvā pasannamānaso kosambaphalaṃ adāsi. So tena puññakammena devamanussesu
saṃsaranto imasmiṃ buddhuppāde kapilavatthusmiṃ sākiyarājakule nibbattitvā usabhoti
@Footnote: 1 Sī.,Ma. jātijarāmaraṇassa         2 i.,Ma. ānandanīyatāya
Laddhanāmo vayappatto satthu ñātisamāgame buddhānubhāvaṃ disvā paṭiladdhasaddho
pabbaji. So pabbajitakālato paṭṭhāya samaṇadhammaṃ akatvā divā saṅgaṇikārāmo
sakalarattiṃ niddāyamāno vītināmeti. So ekadivasaṃ muṭṭhassati asampajāno niddaṃ
okkanto supine 1- kesamassuṃ ohāretvā ambapallavavaṇṇaṃ cīvaraṃ pārupitvā hatthi-
gīvāyaṃ nisīditvā nagaraṃ piṇḍāya paviṭṭhaṃ 2- tattheva 3- manusse sampatte disvā
lajjāya hatthikkhandhato oruyha attānaṃ disvā paṭibuddho "īdisaṃ nāma supinaṃ
muṭṭhassatinā asampajānena niddāyamānena 4- mayā diṭṭhan"ti uppannasaṃvego vipassanaṃ
paṭṭhapetvā na cirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 5- :-
          "kakudhaṃ vilasantaṃva            devadevaṃ narāsabhaṃ
           rathiyaṃ paṭipajjantaṃ           kosambaṃ adadiṃ tadā.
           Ekatiṃse ito kappe       yaṃ phalaṃ adadiṃ tadā
           duggatiṃ nābhijānāmi         phaladānassidaṃ phalaṃ.
           Kilesā jhāpitā mayhaṃ .pe.  kataṃ buddhassa sāsanan"ti.
      Atha thero yathādiṭṭhaṃ supinaṃ aṅkusaṃ katvā arahattassa adhigatattā tasseva
supinassa kittanavasena aññaṃ byākaronto:-
    [197] "ambapallavasaṅkāsaṃ          aṃse katvāna cīvaraṃ
           nisinno hatthigīvāyaṃ         gāmaṃ piṇḍāya pāvisiṃ.
    [198]  Hatthikkhandhato oruyha       saṃvegaṃ alabhiṃ tadā
           sohaṃ ditto tadā santo     patto me āsavakkhayo"ti
gāthādvayamāha.
@Footnote: 1 Sī.,i. supinena   2 i.,Ma. paviṭṭho   3 Sī.,i. tattha ca   4 i.,Ma. muṭṭhassati
@asampajāno hutvā niddāyanena  5 khu.apa. 33/103/153 kosumbaphaliyattherāpadāna (syā)
      Tattha ambapallavasaṅkāsaṃ, aṃse katvāna cīvaranti ambapallavākāraṃ pavāḷavaṇṇaṃ 1-
cīvaraṃ khandhe karitvā uttarāsaṅgaṃ karitvā. Gāmanti attano rājadhāniṃ hatthikkhandhe
nisinno piṇḍāya pāvisiṃ, paviṭṭhamattova mahājanena olokiyamāno hatthikkhandhato
oruyha ṭhito paṭibujjhiṃ, pabuddhova 2- saṃvegaṃ alabhiṃ tadā "muṭṭhassati asampajāno
hutvā niddāyokkamanena etaṃ jātan"ti. Apare pana "rājāva hutvā rattibhāge
evarūpaṃ supinaṃ disvā vibhātāya rattiyā hatthikkhandhaṃ āruyha nagaravīthiyaṃ caranto taṃ
supinaṃ saritvā hatthikkhandhato oruyha saṃvegaṃ labhitvā satthu santike pabbajitvā
arahattaṃ patvā udānaṃ udānento imā gāthā abhāsī"ti vadanti. Dittoti
tasmiṃ rājakāle 3- jātimadabhogamadādiparidappito samāno saṃvegamalabhinti yojanā.
                     Usabhattheragāthāvaṇṇanā niṭṭhitā.
                          -------------



             The Pali Atthakatha in Roman Book 32 page 491-493. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=11002              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=11002              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=296              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5953              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6088              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6088              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]