ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                  297. 10. Kappaṭakurattheragāthāvaṇṇanā
      ayamiti kappaṭoti āyasmato kappaṭakurattherassa gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto
vipassissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ bhagavantaṃ
vinatāya nāma nadiyā tīre aññatarasmiṃ rukkhamūle nisinnaṃ disvā pasannamānaso
ketakapupphehi pūjaṃ akāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ
buddhuppāde sāvatthiyaṃ duggatakule nibbattitvā yāva vayappatti, tāva aññaṃ
upāyaṃ ajānanto kappaṭakhaṇḍanivāsano sarāvahattho tattha tattha kuraṃ 4- pariyesanto
vicari, tena kappaṭakurotveva paññāyittha. So vayappatto tiṇaṃ vikkīṇitvā jīvitaṃ 5-
@Footnote: 1 Sī. ambapallavākārapavālavaṇṇaṃ   2 Sī.,i. paṭibuddho ca
@3 i. rājakule    4 i. kūraṃ    5 cha.Ma. jīvikaṃ
Kappento ekadivasaṃ tiṇalāvanatthaṃ araññaṃ gato tattha aññataraṃ khīṇāsavattheraṃ
disvā taṃ upasaṅkamitvā vanditvā nisīdi. Tassa thero dhammaṃ kathesi. So dhammaṃ
sutvā paṭiladdhasaddho "kiṃ me imāya kicchajīvikāyā"ti pabbajitvā attano nivattha-
kappaṭacoḷaṃ ekasmiṃ ṭhāne nikkhipi. Yadā cassa anabhirati uppajjati, tadā taṃ kappaṭaṃ
olokentassa 1- anabhirati vigacchati, saṃvegaṃ paṭilabhi. Evaṃ karonto sattakkhattuṃ
uppabbaji. Tassa taṃ kāraṇaṃ bhikkhū bhagavato ārocesuṃ. Athekadivasaṃ kappaṭakuro
bhikkhu dhammasabhāyaṃ parisapariyante nisinno niddāyati, taṃ bhagavā codento:-
           [199] "ayamiti kappaṭo kappaṭakuro
                  acchāya atibharitāya
                  amataghaṭikāyaṃ dhammakaṭapatto 2-
                  katapadaṃ jhānāni ocetuṃ.
           [200]  Mā kho tvaṃ kappaṭa pacālesi
                  mā tvaṃ upakaṇṇamhi tāḷessaṃ
                  na hi 3- tvaṃ kappaṭa mattamaññāsi
                  saṃghamajjhamhi pacalāyamāno"ti
gāthādvayaṃ abhāsi.
      Tattha ayamiti kappaṭo kappaṭakuroti kappaṭakuro bhikkhu "ayaṃ mama kappaṭo, imaṃ
paridahitvā yathā tathā jīvāmī"ti evaṃ uppannamicchāvitakko acchāya atibharitāya
amataghaṭikāyaṃ mama amataghaṭe tahaṃ tahaṃ vassante "amatamadhigataṃ ahamanusāsāmi, ahaṃ dhammaṃ
desemi 4- ". "andhībhūtasmiṃ 5- lokasmiṃ, āhañchaṃ 6- amatadundubhin"tiādinā 7-
@Footnote: 1 Sī. taṃ kappaṭaṃ oloketi, olokentassa  2 cha.Ma. dhammakaṭamatto  3 Sī. na ha
@4 vinaYu.mahā. 4/12/12 mahākhandhaka, Ma.mū. 12/286/247 pāsarāsisutta, Ma.Ma. 13/342/324
@  bodhirājakumārasutta                  5 poṭṭhakesu andhabhūtasminti pāṭho dissati
@6 Ma. āhaññiṃ, āhañciṃ  7 vinaYu.mahā. 4/11/11, Ma.mū, 12/285/246, Ma.Ma. 13/341/323
Ghosetvā mayā dhammāmate pavassiyamāne katapadaṃ jhānāni ocetuṃ lokiyalokuttaraj-
jhānāni upacetuṃ bhāvetuṃ katapadaṃ kaṭamaggavihitabhāvanāmaggaṃ idaṃ mama sāsanaṃ, tathāpi
dhammakaṭapatto 1- mama sāsanadhammato ukkaṇṭhacitto 2- apagatamānaso kappaṭakuroti taṃ
codetvā punapissa sahoḍḍhaṃ 3- coraṃ gaṇhanto viya pamādavihāraṃ dassento
"mā kho tvaṃ kappaṭa pacālesī"ti gāthamāha.
      Tattha mā kho tvaṃ kappaṭa pacālesīti tvaṃ kappaṭakura "mama dhammaṃ suṇissāmī"ti
nisīditvā mā kho pacālesi mā pacalāhi 4- mā niddaṃ upagacchi. Mā tvaṃ upakaṇṇamhi
tāḷessanti taṃ niddāyamānaṃ upakaṇṇamhi kaṇṇasamīpe desanāhatthena ahaṃ mā
patāḷessaṃ. 5- Yathā 6- ito paraṃ kilesappahānāya ahaṃ taṃ na ovadeyyaṃ, 7- tathā
paṭipajjāhīti attho. Na hi tvaṃ kappaṭa mattamaññāsīti tvaṃ kappaṭa saṃghamajjhamhi
pacalāyamāno mattaṃ pamāṇaṃ na vā maññasi, 8- "ayamatidullabho khaṇo paṭiladdho, so
mā upajjhagā"ti ettakampi na jānāsi, passa yāva ca te aparaddhanti codesi.
      Evaṃ bhagavatā dvīhi gāthāhi gāḷhaṃ taṃ niggayha codanāya katāya aṭṭhivedhaviddho
viya caṇḍagajo maggaṃ otaranto viya ca sañjātasaṃvego vipassanaṃ paṭṭhapetvā na
cirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 9- :-
          "vinatānadiyā tīre          vihāsi purisuttamo 10-
           addasaṃ virajaṃ buddhaṃ          ekaggaṃ susamāhitaṃ.
           Madhugandhassa pupphena         ketakassa ahaṃ tadā
           pasannacitto sumano         buddhaseṭṭhamapūjayiṃ. 11-
@Footnote: 1 Sī. dhammakatamatto, i. dhammakaṭamaggo, Ma. dhammakappaṭamatto   2 Ma. ukkantacitto
@3 Sī. sabhaṇḍaṃ, Ma. sahoḍḍaṃ  4 Sī. māpacālaya, i. mā pacālehi  5 Sī. mā ca tāḷessaṃ
@6 i. yaṃ  7 Sī. ahaṃ taṃ ovadeyyaṃ  8 Sī.,i. na ha maññāsi   9 khu.apa. 33/104/154
@ketakapupphiyattherāpadān(syā) 10 Sī. dvipaduttamo  11 pāli. buddhaseṭṭhassa pūjayiṃ
           Ekanavute ito 1- kappe   yaṃ pupphamabhipūjayiṃ
           duggatiṃ nābhijānāmi         buddhapūjāyidaṃ phalaṃ.
           Kilesā jhāpitā mayhaṃ .pe.  kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana patvā satthārā vuttagāthādvayameva attano arahattādhigamanassa
aṅkusabhūtanti paccudāhāsi. Tenassa tadeva aññābyākaraṇaṃ ahosīti.
                   Kappaṭakurattheragāthāvaṇṇanā niṭṭhitā.
                    Paramatthadīpaniyā theragāthāsaṃvaṇṇanāya
                       catutthavaggavaṇṇanā niṭṭhitā.
                          ------------
@Footnote: 1 cha.Ma. ekanavutito



             The Pali Atthakatha in Roman Book 32 page 493-496. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=11042              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=11042              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=297              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5960              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6093              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6093              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]